Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुसमाकाल ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सुस्सरा
शोभना: समा:-वर्षाणि यस्यां सा सुषमा । ज० प्र०८६ ।। शुषिरं वंशादि । जीवा० २६६ । शुषिरः । सूर्य. सुसमाकाल-सुषमाकाल:-द्वितीयारकः । जं० प्र० ८६ ।। २८६ । सुसिरं-आउज्झं । नि, चू• तृ. १ अ । सुसमारपुर-सुसुमापुरम् । भग० १७१ ।
सुसिलिट्ठ-सुश्लिष्टः-सुघनः-सुस्थितः । ज०प्र० प्र० ११० । ए-सुसमाहिता-शुद्धमाव: । दश० २२८ । सुश्लिष्टः-संबद्धः । जीवा० २२६ । सुश्लिष्टः-सुश्लेषा. सुसमाहिय-सुषमाहित:-सुगुप्तः । आव० ६५३ । सुसमा. वथवः मसृणः । जं० प्र० ४०३ । सुश्लिष्टः-संगतः । हित:-ज्ञानादिषु यत्नपरः । दश० ११६ । सुसमाहितः- जीवा० २७१ । सुलिष्टः-मांसलः । जीव० २७० । उद्युक्तः । दश० २०० । दर्शनादिषु सुष्ठ-सम्यगाहितः | सुसिलिट्ठा-सुश्लिष्टा-अविसर्वरा । ज्ञाता० १६ । सुसमाहितः । आव २१६ ।
सुसीमा-वच्छविजयराजधानीनाम । जं० प्र० ३५२ । सुसमाहिया-नाणे दंसणे चरिते य सुठु आहिया | सुसीमा: । अन्त० १८ । सुसिमा । ठाणा० ८० । सुसमाहिया । दश० चू० ५२ ।
अन्तकृशानां पञ्चमवर्गस्य पञ्चममध्ययनम् । अन्त. सुसर-दशसागरोपमस्थितिकं देवविमानम् । सम० १७ । १५ । षष्ठतीर्थ कृण्माता । सम० १५१ । पद्मप्रभमाता । सुसहाव-सुखभावः-शोमनस्वरूपः शुखभावो वा। प्रभ. आव० १६० । १५८ ।
सुसील-सुशीलः । बाव० ७९३ । सुसागय-सुस्वागतं-अतिशयेन स्वागतम् । भग ११६ । | सुसीलभूओ-सुष्ठु-शोभनं शीलं -समाधानं चरित्रं वा सुसागर-एकसायरोपमस्थितिकं देवविमानम् । सम० २। भूत:-प्राप्त सुशीलभूतः । उत्त० ३७३ । सुसाण-श्मशानम् । उत्त० ३.१ । शबानी शयनं | सुसीलसंसग्गी-सुशीलसंसर्गी, आयतनपर्याय। । ओघ. अस्मिन्निति वमशानं पितृवनम् । उत्त० १०८ । मयसयणं । | २२२ । नि० चू० द्वि. ७०। श्मशानम् । शाता० ८० । | सुसुई-सुश्रुतिः सुशुचिः-सम्यक् श्रुतं-ग्रन्थः ससिद्धान्तो
मशानम् । बाचा. ३०७ । श्मशान-प्रेतभूमिः। उत्त० वा । औप० ४८ । ६६५ । शबाना शयनं श्मशानं पितृवनम् । वाचा. सुसुद्ध-नवसागरोपमस्थितिक देवविमानम् । सम० १५१। २७० ।
सुसुणाय-शिशुनाग:-समाधिज्ञाते सुदर्शनपुरे श्रेष्ठी । पाव. सुंसाणगिह-मशानगृहं-पितृवनगृहम् । भग० २००। म | ७०७ ।
शानगृहं कम्मंताणि शून्यगारं विविक्तम् ।बाचा० ३१६ (१)। | सुसुमा-सुसुमा-परिणामिक्या धनदत्तपुत्री । माव० ४३० । सुसाणसामंत-श्मशानसामन्तं-शबस्थानसमीपम् । ठाणा. सुसुमार-शिशुमारपुर-संवेगोदाहरणे धाधुमारराजधानी ।
__ आव० ७०६ । शिशुमार:-जलचरतियश्चः । प्रज्ञा० ४३ । ससामाण-सप्तदशसागरोपमस्थितिक देवविमानम । सम सुसूर-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १०।।
सुसेण-सुषेणः । जं० प्र० २१८ । सुषेणः-महाचन्द्र सुसाल-अष्टादशसागरोपस्थितिकं देवविमानम् । सम० | राजस्यामात्यः । विपा० ६५ । ३५।
सुस्थितः-लवणसमुद्राधिपतिर्देवः । प्रज्ञा० ११४ । सुसाहुघादी-सुष्ठु साधु-शोभनं हितं मितं प्रियं वदितुं सुस्समण-शोभना: श्रमणाः यस्मिन् स सुश्रमणः । बाव. शीलमस्येत्यसो ससाधुवादी, क्षीरमध्वाधववादीत्यर्थः । सूत्र. २३७ ।
सुस्तणिग्घोसा-सुस्वरनिर्घोषा-सूर्याणा घण्टा । जं. सुसियकसाए-शोषितकषायः । ग० ।
प्र. ४०६ । सुतिर-सुषिरं-काहलादि । जीवा० २४७ । एकोनविंशति- सुस्सरा- सुस्वरा-उदधिकुमाराणां घण्टा । जं.प्र. ४०७ । तमसागरोपमस्थितिकं देवविमानम् । सम• ३७ ।। सुस्वरा-चन्द्राणां घण्टा । ज. प्र. ४०९ । गीतरतेस्त.
(११७४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316