Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुस्वणा ]
तीयाऽग्रमहिषी । ठाणा० २०४ | सुस्वरघोषः सुष्ठु यस्वं स्वकीयं अनन्तरोक्तं वर्णं शृङ्खलादिकं तेन राजते इति सुस्वरः । जं० प्र० ५३ । धर्मकथायां पश्चमवर्गेऽध्य यनम् । ज्ञाता० २५२ । गीतरते:- तृतीयाऽग्रमहिषी । भग० ५०५ ।
अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ५
[ सुहम्म
स्वैरिन्द्रियैः करणभूतैरित्यर्थः, निपातनात् सुखमुच्यते । विशे १३०५ । सुखं । नि० चू० द्वि० ९ आ । अणबाई । नि० चू०प्र० ७७ म । भवे निरुपद्रवता । राज० २६ । प्रधानः । राज० ७ | शुभः स्वस्वकर्मकुशलः । राज० ३ | सुखविषयावाप्ता वाल्हादः । उत्त० २८४ । गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति, अतस्तत्प्रदाताऽभयादिप्रदाता गुरुरपीह सुखम् । विशे० १३०५ । सुखं शर्म क्षेमं च । जीवा० २४२ । सुखआल्हादनुभवरूपं क्षणम् । दश० ३६ । शुभ:- मङ्गलभूतः । जं० प्र० ३० । सुखं - श्रवणकालोद्भवमानन्दम् । सम० ६२ । सुख - विशिष्टाल्हादरूपम् । आव० ४४६ । सुखं• शानन्दरूपम् । भग० ६७२ । सुहड- सुहृतं - शाकपत्र देस्तिक्तत्वादि घृतादि वा सूपवि लेपिकादीनाम् । उत्त० ६१ ।
सुहणामा - शुभनामा - पञ्चमीतिथी । सूर्य • १४८ । शुभ नामा- पश्चमीतिथी । ज० प्र० ४६१ ।
सुहसवणा- सुष्ठु श्रवणे - शब्दोपलम्भो येषां ते सुश्रवणाः । जं० प्र० ११३ ।
सुस्सूस शुश्रूषस्व श्रवणेच्छां विधेहि । बाचा० २३९ । सुस्सू सई - सुश्रूषति - यथाविषयमवबुध्यते । दश० २५६ । शुश्रूषते - विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छद्वचनं श्रोतु मिच्छति । नंदी० २५० । संस्कुरुते । उ० मा० । विन युक्त गुरुमुखात् श्रोतुमिच्छति शश्रूषति । आव० २६ । सुस्सूसण- शुभ्र सणं- अदूरासन्नतया सेवनम् । दश० २४१ । सुश्रूषणं ण पक्खओ ण पुरओ इत्यादि विधिना गुरु. वचनश्रवणेच्छा पर्युपासनमिति । उत्त० १७। शुश्रूषणंपर्युपासनम् । उत्तः ५७६ । सुस्सू सणाविणए-शुश्रूषणा-सेवा सैव विनयः शुश्रूषणा- सुहत्थि - स्थूलभद्रशिष्यः, विशिष्टगोत्रः सुहस्ती | नंदी ० विनयः । भग० ६२२ । सुस्सुसमाण-शुश्रूषणाः- धम्मं श्रोतुमिच्छा न गुर्वादिः पर्युपास्ति कुर्वन् । आचा० २५६ | शुभ षन् श्रोतु मिच्छन् । दश० २५२ । भगवद्वचनानि श्रोतुमिच्छन् शुश्रूषमाणः । सूर्य० ६ ।
४६ ।
सुस्सा- शुषा- पूजा । दश० २४६ । गुरोरादेशं प्रति. श्रातुमिच्छा शुश्रूषा गुर्वादेव्यावृत्यम् सूत्र० १८५ । शुषा तदादेशप्रति श्रोतुमिच्छा पर्युपासना वा । उत्त०
1
६०६ ।
सुहंसुह - सुखायेति - ऋतु भाज्यमानसुखः । ज्ञाता० ३३ । सुखसुखं - सुख परम्परावाप्ति: । उत० ५८१ । सुह- सुखं सुखहेतुत्वाद, उपशमश्रेण्यामुपशामकं प्रश्यपूर्वक रणानि वृत्तिबादर सूक्ष्म संपरायरूपा गुणत्रयावस्था । सूत्र १९७ । सुखं तद्भव सम्बन्धिः । जं० प्र० ३६८ । सुखंविशिष्टाल्हादरूपम् । प्रभ० १११ । सुखं शर्म । भग० ११५ । सुशः प्रणार्थी निपातः, स्वानीन्द्रियाणि, शोभनानि स्वानि यस्यासी सुखः शुद्धेन्द्रियोऽभिमतः । : विशे० १३०४ सुष्ठु इतं प्राप्तं स्वितं स्वेभ्यः इद्रिन्येभ्यः
Jain Education International
सुहत्थी - शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती । भग० १२७ ।
सुहदुक्ख - सुखदुःख । - सुकृतदुष्कृतम् । उत्त० ३८२ । सुहफात-सुखस्पर्शं वा शुभस्पर्शम् | सूर्य० २६३ । सुखस्पर्शः शुभस्पर्शः वा । प्रज्ञा० ६६ । शुभस्पशंम् । जीवा०
188 1
सुहदुखोवसंपया-ति० ० ० २४१ अ । तुमेहति सुखं ऐकान्तिकाव्यन्तिक मुक्तिसुखात्मकम्, 'एषति' इत्यनेकार्थश्वद्धातूनां प्राप्नोति शुभं पुण्यमेषते - प्रन्तर्भावितण्यर्थस्वात् वृद्धि नयति । उत्त० ३१३ । सुहम्म-वद्धमाणसामिस्स सिस्सो । नि० पू० प्र० २४३ अ । सुधर्म :- मृगग्रामनगरे चन्दनपादपोद्याने यक्षविशेषः । विप० ३५ । सुषमंः- वणिग्ग्रामे दूद्वीपलाशचंत्ये यक्षविशेषः । विपा० ४५ । सुधर्म :- पचमगणधर । आव २४० । द्वादशमतीर्थं कृत्प्रथम शिष्यः । सम० १५२ । सुत्र नाम समे, सुर्मा शब्दार्थः सुष्ठु शोभनो धर्मोदेवानां माणवकस्तम्भवतिजिनसक्थ्या शातना मीरुकत्वेन
( ११७५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316