________________
सुस्वणा ]
तीयाऽग्रमहिषी । ठाणा० २०४ | सुस्वरघोषः सुष्ठु यस्वं स्वकीयं अनन्तरोक्तं वर्णं शृङ्खलादिकं तेन राजते इति सुस्वरः । जं० प्र० ५३ । धर्मकथायां पश्चमवर्गेऽध्य यनम् । ज्ञाता० २५२ । गीतरते:- तृतीयाऽग्रमहिषी । भग० ५०५ ।
अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ५
[ सुहम्म
स्वैरिन्द्रियैः करणभूतैरित्यर्थः, निपातनात् सुखमुच्यते । विशे १३०५ । सुखं । नि० चू० द्वि० ९ आ । अणबाई । नि० चू०प्र० ७७ म । भवे निरुपद्रवता । राज० २६ । प्रधानः । राज० ७ | शुभः स्वस्वकर्मकुशलः । राज० ३ | सुखविषयावाप्ता वाल्हादः । उत्त० २८४ । गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति, अतस्तत्प्रदाताऽभयादिप्रदाता गुरुरपीह सुखम् । विशे० १३०५ । सुखं शर्म क्षेमं च । जीवा० २४२ । सुखआल्हादनुभवरूपं क्षणम् । दश० ३६ । शुभ:- मङ्गलभूतः । जं० प्र० ३० । सुखं - श्रवणकालोद्भवमानन्दम् । सम० ६२ । सुख - विशिष्टाल्हादरूपम् । आव० ४४६ । सुखं• शानन्दरूपम् । भग० ६७२ । सुहड- सुहृतं - शाकपत्र देस्तिक्तत्वादि घृतादि वा सूपवि लेपिकादीनाम् । उत्त० ६१ ।
सुहणामा - शुभनामा - पञ्चमीतिथी । सूर्य • १४८ । शुभ नामा- पश्चमीतिथी । ज० प्र० ४६१ ।
सुहसवणा- सुष्ठु श्रवणे - शब्दोपलम्भो येषां ते सुश्रवणाः । जं० प्र० ११३ ।
सुस्सूस शुश्रूषस्व श्रवणेच्छां विधेहि । बाचा० २३९ । सुस्सू सई - सुश्रूषति - यथाविषयमवबुध्यते । दश० २५६ । शुश्रूषते - विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छद्वचनं श्रोतु मिच्छति । नंदी० २५० । संस्कुरुते । उ० मा० । विन युक्त गुरुमुखात् श्रोतुमिच्छति शश्रूषति । आव० २६ । सुस्सूसण- शुभ्र सणं- अदूरासन्नतया सेवनम् । दश० २४१ । सुश्रूषणं ण पक्खओ ण पुरओ इत्यादि विधिना गुरु. वचनश्रवणेच्छा पर्युपासनमिति । उत्त० १७। शुश्रूषणंपर्युपासनम् । उत्तः ५७६ । सुस्सू सणाविणए-शुश्रूषणा-सेवा सैव विनयः शुश्रूषणा- सुहत्थि - स्थूलभद्रशिष्यः, विशिष्टगोत्रः सुहस्ती | नंदी ० विनयः । भग० ६२२ । सुस्सुसमाण-शुश्रूषणाः- धम्मं श्रोतुमिच्छा न गुर्वादिः पर्युपास्ति कुर्वन् । आचा० २५६ | शुभ षन् श्रोतु मिच्छन् । दश० २५२ । भगवद्वचनानि श्रोतुमिच्छन् शुश्रूषमाणः । सूर्य० ६ ।
४६ ।
सुस्सा- शुषा- पूजा । दश० २४६ । गुरोरादेशं प्रति. श्रातुमिच्छा शुश्रूषा गुर्वादेव्यावृत्यम् सूत्र० १८५ । शुषा तदादेशप्रति श्रोतुमिच्छा पर्युपासना वा । उत्त०
1
६०६ ।
सुहंसुह - सुखायेति - ऋतु भाज्यमानसुखः । ज्ञाता० ३३ । सुखसुखं - सुख परम्परावाप्ति: । उत० ५८१ । सुह- सुखं सुखहेतुत्वाद, उपशमश्रेण्यामुपशामकं प्रश्यपूर्वक रणानि वृत्तिबादर सूक्ष्म संपरायरूपा गुणत्रयावस्था । सूत्र १९७ । सुखं तद्भव सम्बन्धिः । जं० प्र० ३६८ । सुखंविशिष्टाल्हादरूपम् । प्रभ० १११ । सुखं शर्म । भग० ११५ । सुशः प्रणार्थी निपातः, स्वानीन्द्रियाणि, शोभनानि स्वानि यस्यासी सुखः शुद्धेन्द्रियोऽभिमतः । : विशे० १३०४ सुष्ठु इतं प्राप्तं स्वितं स्वेभ्यः इद्रिन्येभ्यः
Jain Education International
सुहत्थी - शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती । भग० १२७ ।
सुहदुक्ख - सुखदुःख । - सुकृतदुष्कृतम् । उत्त० ३८२ । सुहफात-सुखस्पर्शं वा शुभस्पर्शम् | सूर्य० २६३ । सुखस्पर्शः शुभस्पर्शः वा । प्रज्ञा० ६६ । शुभस्पशंम् । जीवा०
188 1
सुहदुखोवसंपया-ति० ० ० २४१ अ । तुमेहति सुखं ऐकान्तिकाव्यन्तिक मुक्तिसुखात्मकम्, 'एषति' इत्यनेकार्थश्वद्धातूनां प्राप्नोति शुभं पुण्यमेषते - प्रन्तर्भावितण्यर्थस्वात् वृद्धि नयति । उत्त० ३१३ । सुहम्म-वद्धमाणसामिस्स सिस्सो । नि० पू० प्र० २४३ अ । सुधर्म :- मृगग्रामनगरे चन्दनपादपोद्याने यक्षविशेषः । विप० ३५ । सुषमंः- वणिग्ग्रामे दूद्वीपलाशचंत्ये यक्षविशेषः । विपा० ४५ । सुधर्म :- पचमगणधर । आव २४० । द्वादशमतीर्थं कृत्प्रथम शिष्यः । सम० १५२ । सुत्र नाम समे, सुर्मा शब्दार्थः सुष्ठु शोभनो धर्मोदेवानां माणवकस्तम्भवतिजिनसक्थ्या शातना मीरुकत्वेन
( ११७५ )
For Private & Personal Use Only
www.jainelibrary.org