Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सुविसाय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सुसमा
मुविसाय-विंशतिसागरोपमस्थितिकं देवविमानम् । सम० / धृतसत्पुरुषव्रतः । उत्त० २८१ । ३८ ।
सुव्वया-धर्मनाथमाता । सम० १५१ । आर्याविशेषः । सुविसुद्ध-सुविशुद्धः-निर्मल: । ज्ञाता० ६३ । ज्ञाता० १०७ । आर्याविशेषः । ज्ञाता० २०९ । आर्यासुविहि-सुविधि:-योगसङ्ग्रहे एकोनविंशतितमो योगः ।। विशेषः । ज्ञाता. २२६ । थार्या । निश्य० ३४ । आव० ६६४ । शोभनो विधिरस्येति सुविधिः, नवमजिनः, सुव्रता-धर्मजिनमाता । आव० १६० । सुव्रता। बाव. यस्मिन् गर्भगते सर्वविधिब्बेव विशेषतः कुशला जननीति ७६३ । सुव्रताः-शोभनानुव्रतधारकाः । वृ० तृ. २ अ । सुविधिः । आव० ५०३ ।
सुसंकय-सुसंस्कृत:-परमसंस्कारमुपनीतः । जीवा. (?) सुविहिअ- सुविहितं-सामायिकपञ्चमपर्यायः ।आव० ४७४। | सुसंजुत्त-सुसंयुक्तः-सावधान: । आव• ७१६ । सुविहिअकोटग-सविधिकोष्ठक सुसूत्रणा पूर्वकरचितोप. सुसंतुट्ठ-शुसन्तुष्टः-येन वा केन वा सन्तोषगामी । दश. रितन भागविशेष: । जं.प्र. १०७ । सुविधिकोष्ठकम् । २३१ । जीवा० २६९ ।
सुसंपरिग्गहिय-सुसम्परिपहीत:-सुष्ठ-अतिशयेन सम्यग्सुविहिता-साधवः । नि० चू० प्र० १५३ आ । मनागप्यचलनेन परिगृहीतः । जीवा० ३६१ । सुविहिय-सुष्ठ विहित-अनुष्ठितं यस्य सः सुविहितः । सुसंभंत-सुसम्भ्रात:-अत्याकुलः । उत्त० ४७४ । सम: १२७ । सुविहितः साधुः । ओघ० ४ । सुविहित:- | सुसंवरं-सुगुप्तम् । खोघ० १३९ । साधुः । आव० ५२० । शोभनं विहितं अनुष्ठानं यस्य सुसंहया-सुसंहता-सुश्लिष्य । जीवा० २७० । स सुविहितः-साधुः । आव० ६१६ । सविहितः-शोमना- सुसंहियं-सुसम्भृतम् । आव० ४०१ । नुष्ठान: । ओघ० १५६ । सुविहितः-शोभवं विहितं- सुसज-सुष्ठुप्रगुणम् । ज्ञाता० २२१ । अनुष्ठानं यस्येति साधुः । ओघ• ४ । सुविहित शोभनं सुसण्णाग-अलसो । नि० चु० प्र० १६३ । विहितं-शम्यग्दर्शनाद्यनुष्ठानम् । आचा० ३४ । सुविहितः सुसमण-सुशामन:-सुष्ठु-अतिशयेन शमन शान्तभावो यस्य शोभनं विहितमनुष्ठानं यस्य स । विशे० ५५५ ।। स । जं. प्र. १३१ । सुविही-छदारुआलिंदो । नि० चू० १० १९२ म। सुसमदुसम-काबविशेषः । आव० ५३९ । अङ्गणमण्डपिका । ६० तृ. २१२ अ।
सुसमदुसमा-सुषमदुःषमः-सागरोपमकोटाकोटीद्वयप्रमाण! सुवीर-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२ । कालः । भग० २७५ । सुषमदुष्षमा-अवसपिण्यां तृतीसुवुट्ठि-सुवृष्टिः-धान्यादिनिम्पतिहेतुः । भग० १९९ ।। यारकः । आव० १२० । सुव्रत-लोमपिण्डदृष्टान्ते साधुः । पिण्ड० १३९ । सुसमदुस्समा-सुषमदुष्षमा दुष्टाः समा अस्यामिति दुष्षमा, सुव्वए-शोभनो निरतिचारतया सम्यग्मावानुगततया च सुषमा चासो दुष्षमा च सुषमदुष्षमा, सुषमानुभावबहन व्रतं-शीलं परिपालनात्मकस्येति सुव्रतम् । उत्त० २५१।। प्लास्प दुष्यममानुभावः । बं० प्र. ८६ । सुसमदुष्षमाऐश्वते आगामिन्या तीर्थकत । सम० १५४ ।
तृतीयारकः । ठाणा० ७७ । सुस्वता-बायाँ । निरय० ३० ।
सुसमसूसमा-सुषमा चासो सुषमा च सुषमासुषमा द्वयोः सुब्यत्त-सुव्रतं-सुव्यक्तम् । उत्त. ११३ ।
· समानर्थयोः प्रकृष्टार्थवाचकत्वादस्यन्त सुषमा, एकान्तसुव्यय-सुव्रत-अणुव्रतम् । प्रभ० १३६ । पद्मप्रभोः | सुखरूपोऽस्या एव प्रथमारक इति । जं. . ८६ । प्रथमशिष्यः । सम० १५२ । सुव्रतः । जं.३० १३५ । सुषमसुषमः-सागरोपमकोटाकोटीचतुष्टय प्रमाण: काला। एकाशीतिममहाग्रहः । ठाणा. ७६ । सुवत:-सवतः भग.२७१ । सुषमसुषमा-अत्यन्तसुखस्वरूपः प्रथमारकः । शोमतचितवनवितरणे वा । योप० ।०७ । सूखत:- ठाणा. २७ । मुषपसुषमा-प्रथमारका । ठाणा० ७७ । . समाधिज्ञाने शिशुनागश्रेष्ठिपुत्रः । आव० ७०७ । सुव्रत:- सुनमा-पुषमा-द्वितीयारकः । ठाणा० ७७ । सुष्टु
( १९७३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316