Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ सुतगमा ] मुखभूषणविशेषः । जं० प्र० २३५ । सूत्रकं वै कक्षककृतं सुवर्णसूत्रम् । जं० प्र० १०५ । अल्पपरिचित सैद्धान्तिक शब्दकोष:, मा० ५ प्र०९ । सुदंसण - सुदर्शनः - जम्बूद्वीपाधिपदेवः । ठाणा० ४३७ । सुदर्शनः । उत्त० ३७६ । सुदर्शनः कायोत्सर्गदृष्टान्ते चम्यां श्रेष्ठपुत्रः । आव० ८०० । सुदर्शन:- अन्तकृद्द - शानां षष्ठमवर्गस्य दशममध्ययनम् । अन्त० १८ । राज. गृहे श्रेष्ठः । उत्त ११२ । सुदर्शनः । जं० प्र० २०४ । सुदर्शन:- मथुरायां भण्डीरोद्याने यक्षः । विषा ७० । पञ्चमबलदेवनाम सम० १५४ । सुदर्शन:- अरचक्रोपिता । आव० १६२ । सुदर्शन:- अरनाथपिता । आव० १६१ । सुदर्शन:- स्वयम्भूव । सुदेवधर्माचार्य: । आव० १६३ टी० । सुदर्शन:- पञ्चमबलदेव: । आव० १५६ । नागकुमारस्य हस्तिराजः | ठाणा० ३०२ । अष्टमचक्रवतिपिता । सम० १५२ । शोभनं जम्बूनदमयतया वज्ररत्न बहुलतया मनोनिर्वृत्तिकरं दर्शनं यस्वाऽसो सुदर्शनः । सूर्य ७८ । सुदर्शन: मेरुजंम्बूझोपता भिभूतः । सूत्र० १४६ । मल्लीनाथपिता । सम० १५१ । ग्रैवेयके षष्ठप्रस्ट | ठाणा० ४५३ । तृतीयबलदेव वासुदेवस्य धर्माचार्यः । सम० १५३ । पार्श्वनाथ पूर्व भवनाम । सम १५१ । वाणिकग्रामे श्रेष्ठी । म० ५३२ । वाणिक प्रामे वस्तः ॥ अन्त० २३ । सुष्टु - शोभनं जाम्बूनदमयतया रनबहुलतया च मनोनिवृत्तिकरं दर्शनं यस्याऽपी सुदर्शनः मेरु-नाम । जं, प्र. ३७५ । राजगृहे श्रेष्ठी । अन्न० २० । गाथापतिः । अन्त० २० नमःकारात् श्रेष्ठिनः । भक्तः । राजगृहे गाथापलि: । निरया० ३७ । सुदंसणगिरि सुदर्शनो गिरिः- मेरुः । दश० २७८ । सुविहीणा - सूत्रविधिना । पड० १०५ -५ । सुत्तवेयालिया-कर्मार्य भेदविशेषः । प्रज्ञा० ५६ । सुता-सुप्तानीव सुप्तानि बाल्यादअव्यक्तचेतनानि । ज्ञाता ० ३५ । सुत्ताउला आधायाः । नि० चू० द्वि० १०० आ । सुत्ताणुगम - सूत्रानुगमः अनुगमे भेदः । आचा० ३ । सूत्रानुगमः - सूत्रव्याख्यानम् । अनु० २५८ । सुतानुगम-अस्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम् । सुदंसणा - सुदर्शना- सुष्ठु दर्शनं अस्याः इति सुदर्शना । ठाणा० ६९ । सुदर्शना - उत्तरकुरुषु जम्बूवृक्षः, प्रथिवी परिणाम:- सुदर्शनेति तन्नाम । सम० १४ । परावर्तितद्वारे निलय श्रेउिपरनी । पिण्ड० १०० । सुद. शंता - चन्द्रावतंसक प्रथम राजपत्नी । आव ३६६ । सुदर्शना - श्री महावीरस्वामिनो भगिनी, अपर नमानवद्याङ्गी । उत्त० १५३ । सुदर्शना - अपर नाम जम्बूवृक्षः । उत्त० ३५२ | कालवालस्य चतुर्थाsप्रमहिषी । ठाणा० २०४ । अञ्जनपर्यंते चतुर्था पुष्करणी । ठाणा ० २३० । पिशाचेन्द्रस्य चतुर्थाऽग्रमहिषी । ठाणा० २०४ । ( ११६१ ) सुतगमा सुत्तप्रकारा । नि० चू० तृ० ११ अ । सुतत्य - सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगेऽसी सूत्रार्थ:, सूत्रार्थं मात्रप्रतिपादनप्रधानो वा सूत्रार्थः । आव ० २७ । सुत्तदोसा-द्वात्रिंशत्तप्रमाणाः सूत्रदोषाः । श्राव० ३७४ । सुतपरिवाडी - सूत्रपरिपाटी-सूत्र पद्धतिः । आव ०६७ । सूत्रपरिपाटी, सूत्रपद्धतिः । विशे० ४९८ । सुतफासिअ निज्जुत्ति - सूत्र स्पर्शिक नियुक्तिः - सूत्रस्पर्शका रिणी निर्युक्तिः । अनु० २५८ । सुरु- सूत्रेण-आगमेन रुचिर्यस्य स सूत्रवचिः । उत्त ५६३ । सूत्रं - आचाराङ्गयङ्गप्रविष्टं मङ्गबाह्यं - आवश्यक. कालिकादितेन रुचिर्यस्य स तथा सूत्रमाचारादिकमङ्गप्रविष्टमङ्गबाह्यमावश्यकादिकं ततः यः सम्यक्त्व - मवगाहते- प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिः । प्रज्ञा० ५६ । सूत्रेण - आगमेन रुचिस्थ स सूत्ररुचिः । उत्त० ५६३ । दश० २० । सुत्ताला वगनिष्कण- शुत्राला वक निष्पन्नः, निक्षेपे भेदः । दश० १५ । सूत्रालापक निष्पक्ष :- निक्षेपे द्वितीयो भेदः । आचा० ३ । सुक्ति - शुक्तिः - चन्दनाद्याधारभूता । जं० प्र० १० १ । सुत्तिमइ - नगर विशेषः । ज्ञाता० २०८ । सुत्तिया - कर्मार्यं भेदविशेषः । प्रज्ञा० ५६ । सुत्थिए - स्वस्तिक: । जीवा० १८९ । सूत्रस्पर्शिक नियुक्त्यनुगमः - नियुक्त्यनुगमे भेदः । जं० ( अल्प ० १४६ ) Jain Education International [ सुदंसणा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316