________________
सुतगमा ]
मुखभूषणविशेषः । जं० प्र० २३५ । सूत्रकं वै कक्षककृतं सुवर्णसूत्रम् । जं० प्र० १०५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोष:, मा० ५
प्र०९ ।
सुदंसण - सुदर्शनः - जम्बूद्वीपाधिपदेवः । ठाणा० ४३७ । सुदर्शनः । उत्त० ३७६ । सुदर्शनः कायोत्सर्गदृष्टान्ते चम्यां श्रेष्ठपुत्रः । आव० ८०० । सुदर्शन:- अन्तकृद्द - शानां षष्ठमवर्गस्य दशममध्ययनम् । अन्त० १८ । राज. गृहे श्रेष्ठः । उत्त ११२ । सुदर्शनः । जं० प्र० २०४ । सुदर्शन:- मथुरायां भण्डीरोद्याने यक्षः । विषा ७० । पञ्चमबलदेवनाम सम० १५४ । सुदर्शन:- अरचक्रोपिता । आव० १६२ । सुदर्शन:- अरनाथपिता । आव० १६१ । सुदर्शन:- स्वयम्भूव । सुदेवधर्माचार्य: । आव० १६३ टी० । सुदर्शन:- पञ्चमबलदेव: । आव० १५६ । नागकुमारस्य हस्तिराजः | ठाणा० ३०२ । अष्टमचक्रवतिपिता । सम० १५२ । शोभनं जम्बूनदमयतया वज्ररत्न बहुलतया मनोनिर्वृत्तिकरं दर्शनं यस्वाऽसो सुदर्शनः । सूर्य ७८ । सुदर्शन: मेरुजंम्बूझोपता भिभूतः । सूत्र० १४६ । मल्लीनाथपिता । सम० १५१ । ग्रैवेयके षष्ठप्रस्ट | ठाणा० ४५३ । तृतीयबलदेव वासुदेवस्य धर्माचार्यः । सम० १५३ । पार्श्वनाथ पूर्व भवनाम । सम १५१ । वाणिकग्रामे श्रेष्ठी । म० ५३२ । वाणिक प्रामे वस्तः ॥ अन्त० २३ । सुष्टु - शोभनं जाम्बूनदमयतया रनबहुलतया च मनोनिवृत्तिकरं दर्शनं यस्याऽपी सुदर्शनः मेरु-नाम । जं, प्र. ३७५ । राजगृहे श्रेष्ठी । अन्न० २० । गाथापतिः । अन्त० २० नमःकारात् श्रेष्ठिनः । भक्तः । राजगृहे गाथापलि: । निरया० ३७ । सुदंसणगिरि सुदर्शनो गिरिः- मेरुः । दश० २७८ ।
सुविहीणा - सूत्रविधिना । पड० १०५ -५ । सुत्तवेयालिया-कर्मार्य भेदविशेषः । प्रज्ञा० ५६ । सुता-सुप्तानीव सुप्तानि बाल्यादअव्यक्तचेतनानि । ज्ञाता ०
३५ । सुत्ताउला
आधायाः
। नि० चू० द्वि० १०० आ । सुत्ताणुगम - सूत्रानुगमः अनुगमे भेदः । आचा० ३ । सूत्रानुगमः - सूत्रव्याख्यानम् । अनु० २५८ । सुतानुगम-अस्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम् । सुदंसणा - सुदर्शना- सुष्ठु दर्शनं अस्याः इति सुदर्शना । ठाणा० ६९ । सुदर्शना - उत्तरकुरुषु जम्बूवृक्षः, प्रथिवी परिणाम:- सुदर्शनेति तन्नाम । सम० १४ । परावर्तितद्वारे निलय श्रेउिपरनी । पिण्ड० १०० । सुद. शंता - चन्द्रावतंसक प्रथम राजपत्नी । आव ३६६ । सुदर्शना - श्री महावीरस्वामिनो भगिनी, अपर नमानवद्याङ्गी । उत्त० १५३ । सुदर्शना - अपर नाम जम्बूवृक्षः । उत्त० ३५२ | कालवालस्य चतुर्थाsप्रमहिषी । ठाणा० २०४ । अञ्जनपर्यंते चतुर्था पुष्करणी । ठाणा ० २३० । पिशाचेन्द्रस्य चतुर्थाऽग्रमहिषी । ठाणा० २०४ । ( ११६१ )
सुतगमा सुत्तप्रकारा । नि० चू० तृ० ११ अ । सुतत्य - सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगेऽसी सूत्रार्थ:, सूत्रार्थं मात्रप्रतिपादनप्रधानो वा सूत्रार्थः । आव ० २७ ।
सुत्तदोसा-द्वात्रिंशत्तप्रमाणाः सूत्रदोषाः । श्राव० ३७४ । सुतपरिवाडी - सूत्रपरिपाटी-सूत्र पद्धतिः । आव ०६७ । सूत्रपरिपाटी, सूत्रपद्धतिः । विशे० ४९८ । सुतफासिअ निज्जुत्ति - सूत्र स्पर्शिक नियुक्तिः - सूत्रस्पर्शका
रिणी निर्युक्तिः । अनु० २५८ । सुरु- सूत्रेण-आगमेन रुचिर्यस्य स सूत्रवचिः । उत्त ५६३ । सूत्रं - आचाराङ्गयङ्गप्रविष्टं मङ्गबाह्यं - आवश्यक.
कालिकादितेन रुचिर्यस्य स तथा सूत्रमाचारादिकमङ्गप्रविष्टमङ्गबाह्यमावश्यकादिकं ततः यः सम्यक्त्व - मवगाहते- प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिः । प्रज्ञा० ५६ । सूत्रेण - आगमेन रुचिस्थ स सूत्ररुचिः । उत्त० ५६३ ।
दश० २० ।
सुत्ताला वगनिष्कण- शुत्राला वक निष्पन्नः, निक्षेपे भेदः । दश० १५ । सूत्रालापक निष्पक्ष :- निक्षेपे द्वितीयो भेदः । आचा० ३ ।
सुक्ति - शुक्तिः - चन्दनाद्याधारभूता । जं० प्र० १० १ । सुत्तिमइ - नगर विशेषः । ज्ञाता० २०८ । सुत्तिया - कर्मार्यं भेदविशेषः । प्रज्ञा० ५६ । सुत्थिए - स्वस्तिक: । जीवा० १८९ । सूत्रस्पर्शिक नियुक्त्यनुगमः - नियुक्त्यनुगमे भेदः । जं० ( अल्प ० १४६ )
Jain Education International
[ सुदंसणा
For Private & Personal Use Only
www.jainelibrary.org