________________
सुबक्खुजागरिया ]
सुदर्शना- सुष्ठु शोभनं नयनमनसोरानन्दकस्वेन दर्शनं यस्याः स' । जं० प्र० : ३६ । साहञ्जनीनगर्यां गणिका । विपा० ६५ । शक्रेन्द्रस्य चतुर्थाऽप्रमहिष्या राजधानी । ठाणा० २३१ | कालपिशाचेन्द्रस्य चतुर्थ्याऽप्रमहिषी । ५०४ । अजितनाथशीबिका । सम० १५१ । सुदर्शना शोभनं दर्शनं - दृश्यमानता यस्याः सा, जम्बाः सुदर्शनायाः प्रथमं नाम । जीवा० २६६ । सुदर्शना । प्रभ० १३६ । सुदर्शना- सुष्ठु - शोभनमितिशयेन वा दर्शनं विचारणम नन्तरोक्तस्वरूपं चिन्तनम् । जं० प्र० ३३६ । सुदर्शना सुप्रभबलदेवमाता । आव० १६२ । सुदर्शना - पूर्वदिम् स्थिताञ्जनपर्वतस्य उत्तरस्यां दिशि पुष्करिणी विशेषः । जीवा० ३६४ । सुदर्शना - दक्षिणपश्चिमरतिकरपर्वतस्योत्तरस्यां शकदेवेन्द्रस्य रोहिण्याग्रमहिष्या राजधानी । जीवा० ३६५ । श्र० भ० महावीरस्य ज्येष्ठा भगिनी । आचा० ४२२ 1 धर्मकथायां पञ्चवर्गेऽध्ययनम् । ज्ञाता० २५२ । सिद्धिशिलानाम । दे० । सुदर्शनाजमालिभार्या । विशे० ९३५ । सुदर्शना - जम्बू सुदर्शना । जीवा० ३२६ । सौगन्ध्यां नगर्यो श्रेष्ठीनो । ज्ञाता० १०४ । सुदर्शना - स्वामिदुहिता । आव० ३१२ । सुदवखुजागरिया - सुट्टु दरिसणं सो सुदक्खू तस्स जागरिया- प्रमादनिद्राभ्यपोहेन जागरणं सुदवखुजामरिया | भग० ५५ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलित:
[ सुद्धपरिहार
सुदृष्टपरमार्थसेवनम् । प्रज्ञा० ५६ । सुदिट्ठपेयाल - सुदृष्टविचार:- सुदृष्टव्याख्यानविधिविचारः । विशे० ५८५ ।
सुट्ठि - सुदृष्टिः । विशे० ६४१ । सुदित-जातिशुद्धो । नि० ० प्र० २६८ सुदुक्कर- सुदुष्करः- सुदुःशकः । उत्त० ४५७ । सुदेसिय सुदेशितं सुष्ठु सदेवमनुजासुरायां पबंदि नानाविधनयप्रमाणैरभिहितम् । प्रभ० ११३ ।
प्रश्न ७७ । चक्रनाम । सम० १५७ । सुदाढ - सुदंष्ट्र:- नागकुमारराजः । आव० १६७ । नागकुमार विशेषः । नि० ० द्वि ७८ अ सुदाम अतीतोत्सर्पिण्यां द्वीतीयकुलकरः । सम० १५० । भरतेऽनीतायामुत्साविण्यां द्वीतीय कुलकरः । ठाणा० ३६८ । सुदिपरमत्थ-सुष्ठु - यथावद्दर्शितया दृष्टा- उपलब्धा:परमार्थाः जीवादयो येस्ते सुदृष्टपरम र्थाः आचार्यादयः । उत्त० ५६६ ।
|
सुदिपरमत्थसेवणा- सुष्ठु सम्यग्रीव्या दृष्टाः परमार्था:जीवादयो येस्ते सुहृष्टरमार्थाः तेषां सेवना -
Jain Education International
दश० १२६ ।
सुद्धगंधारा-गंधारग्रामस्य चतुर्थी मुच्र्छना । ठाणा० ३९३ । शुद्धगान्धारा-गान्धारस्वरस्य चतुर्थी मूच्र्छना । जीवा० १९३ ।
सुदत्त - सुदत्तः- धर्मं घोषयविरान्तेवासी अनगारः । विपा० सुद्धगणी - शुद्धाग्निः अयपिण्डादो । प्रज्ञा० २६ ।
९२ ।
सुदर्शन - वासुदेवस्य चक्रम् । उत्त० ३५० । चक्रविशेषः ।
सुद्धदंते - आगामियां चतुर्थचक्रवर्ती । मम० १५४ । शुद्ध. दन्तः- अनुत्तरोपपातिकदशानां द्वितीयवर्गस्य पश्चममध्ययनम् । अनुत० २ । शुद्धवन्तः असरद्वीप विशेषः । जीवा० १४४ । शुद्धदन्तनामान्तरद्वीपः । प्रज्ञा० ५० । सुद्धदंतदीव - अन्तरद्वीप विशेषः । ठाणा० २२६ । सुद्धपउम - कुसुमान्तर वियुतं पुण्डरीकं वा शुद्धपद्मम् । ०गा० ५ ।
सुद्द - शूद्रः । आव ० २६२ ।
सुद्ध - अध्पायच्छिती । नि० ० प्र० ४ आ । ऋणं न दाप्यते । बृ० तृ० २४५ अ । बहुफलम् । नि० चू० प्र० १६५ आ । शुद्धं मलेपकृतं शुद्धोदनं च । ठाणा० १४८ । शुद्ध-शुद्धोदनो व्यंजनरहितो भवति शुद्धम् । व्य० द्वि० ३५३ आ । यत् अलेपकृतं कोञ्जिकेन पानीयेन वा सम्मिश्रीकृतं तत् शुद्धम् । व्य० द्वि० ३५३ था। शुद्ध :- शुद्धिमितिः- दोषरहितः । उत्त ० २९४ । शुद्धंभक्तदोषविवजितम् । सूर्य० २६३ । शुद्धं भक्तदोषवजतम् । भग० ३२६ । शुद्धं केवलं - अभ्यपदासंसृष्टम् ।
सुद्धपरिहार- जो सो वि सुच्चा पंचयामं अणुत्तरं धम्मं परिहरइ-करोति । नि० चू० तृ० ८९ आ । शुद्धपरिहार:- शुद्धस्य सतः परिहारसंचयमनुत्तरवम्मं करणं, यो विशुद्धः कल्पव्यवहार क्रियते स सुद्धपरिहारः ! व्य० प्र० ४५ अ ।
पास्तिः ( ११६२ )
For Private & Personal Use Only
www.jainelibrary.org