________________
सुमक्खत्ता आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
..[ सुत्तग गोशालकशतके मुनिः । भग० ६७८ ।
पुत्रवधुः । ज्ञाता० ११५। .. सुणक्खत्ता-सुनक्षत्रा-द्वितीयरात्रिनाम । जं० प्र० ४६१। | सुत-श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यद्वितीयगत्रिनाम । सूर्य० १४७ ।
तीन्द्रियार्थज्ञानहेतुत्त्वेन सातिशयत्वादागमव्यपदेशः, केव. सुणग-शुनक:-श्वानः । जं० प्र० १२४ । कौलेयकः ।
लवदिति द्वितीयो व्यबहारः । ठाणा० ३१७ । बहुश्रुतः। प्रभ० २१ । सनखपदविशेषः । प्रज्ञा० ४५ । शुनक:- बृ० द्वि० २८० मा । श्वानः । जीवा• २८२ । सनखपदश्चतुष्पादविशेषः । सुतखंड-कलाविशेषः । ज्ञाता० ३८ । जोवा० ३८ । शुनक:-कुकरः । व्य० प्र० ५२ आ। सुतत्थझरणहेउ-सूत्रार्थ रक्षणहेतुः सूत्रार्थगुणनानिमितम् । सुणगमड-श्वमृतः-मृतस्वदेहः । जीवा० १०६ । ओघ० २०० । सुणफ-श्वान: कौलेयकः । प्रश्न. ७ ।
सुनत्था-श्रुतविषयो अर्थः-श्रुतार्थ:-अभिलाप्यर्थविशेष सुणियं-शूनत्वं-श्वयथुर्वातगित्तश्लेष्मसन्निपातरक्ताभिधान इत्यर्थः, श्रुता वा-आकणिता जिनसकाशे गणधरेण ये जः । आच० २३५ ।।
अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्र अर्या -नियुक्त्या सुणिया-शूनी । आव० ३८८ ।
दय इति श्रुतार्थाः । सम० ११६ । सुणिव्यवीसत्थे-सुष्ठुनिवृत्त:-श्वस्थात्मा, विश्वरत्तो- | सुतपुठव-श्रुतपूर्वः । आव. ३४८ । विश्वासवान् निरुत्सुको वा । ज्ञाता ३२ । सुता- । ठाणा० ५१२ । सुरणेति-शृणोति, गृहणाति, उपलभते । प्रज्ञा० २६८ । सुति-श्रुतिः । आव. ५१३ । श्रुति-वार्तामात्रम् । सुरणेह-शृणुन-आकर्णयत, श्रवणं प्रत्यवहिता भवत, शृणु ज्ञाता० ८४ । 'इहे' ति जगति जितमते वा । उत्त. १९ । सुती-श्रुतिः । माव० ३५३ । सुणोदगं- । नि० चू० प्र० ४७ आ ।
सुतोवउत्त-भतोपयुक्तः-साभिलापज्ञानोपयुक्तः । प्रज्ञा सुण्ठकम्- । सूत्र० १३० । सुण्ठो-कटुफरसपरिणतः । प्रज्ञा० १० । उत्त० ६७७ । सुत्त-सुप्तमिव वा सुप्तम् । ठाणा० ५२ । सूत्र-आगमः। सुण्णंतरवणण-एकोत्तरएकोत्तरवृत्या सर्वदेवाऽशूभ्यान्य- ठाणा० १६० । सुक्तं सुस्थित्त्वेन व्यापित्वेन च सुष्ठू. व्यवहितान्यतराणि यस्सां । (२)।।
क्तत्व'द्वा सूक्तम् । ठाणा० ५२ । सुप्तः-निद्रावान् । सुण्णंतरवग्गणा-शून्यान्तरवर्गणा, एता ह्येकोत्तरवृद्धया ठाणा० ३२० । सूचनात् सूत्रं वाख्येयं वा अविवृतं निरन्तरमनन्ता: सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धि- मुकुलतुल्यं वा । आव० ८६ । सूत्र-वल्कवलितम् । रेतास्वन्तराऽन्तरा त्रुट्यति-न नैरन्तर्येण प्राप्यन्तः, शून्या. सूत्र. ११८॥श्रुतं-शेषमाचारप्रकल्पादि । भा० ३८४ । तरा एकोत्तरवृद्धया कदाचिच्छून्यानि व्यवहितान्यन्तराणि सूत्र-दृष्टिवादे द्वितीयो भेदः । सम. ४१ । सूत्रंश्रुतयासां ताः शून्यान्तरा अपि भवन्ति यास्ता। शून्यान्तर- स्यकार्थिकः । विशे० ४२३ । श्रुतं-काञ्जिकम् । ६० वर्गणा भण्यते । विशे०३३।।
प्र० १३३ अ । सूत्रम् । विशे० ४५० । सूत्र-तन्त्रम् । सुण्ण-शून्य। । विशे० ३१ । शूभ्या-शून्यान्तरवर्गणा । विशे० ५९१ । श्रुतं-सूत्रमात्रं वा । ठाणा० ३५० । बाव० ३५ । शून्यं उद्वसम् । उत्त० १०६ ।
सुप्तो निद्रया । आचा० १५२ । सूत्रं-आगमः । ठाणा० सुण्णविसओ-शून्यविषयः । माव३६५ । सुण्णागार-शुन्यागारः । बाचा० ३०७ ।
सुत्तअत्थकहणा-सूत्रार्थ कथनां व्याख्यानः । आव० २६५॥ सुण्हं गिहं- । नि० चू० प्र० २६५ छ ।
सुत्तओ- । ज्ञाता० ३८ । सुण्ह-श्वक्षणः वृक्षविशेषः । प्रज्ञा० ३१ ।
सुत्तखेड्डु-सूत्रखेल-सूत्रकीडा । जं० प्र. १३६ । सुण्हा-स्नुषा । आव० ३०५ । स्नुषा । मोघ० १५६ । । सुत्तग-सुतक-कटीसूत्रम् । उत्त० ४९२ । सूत्रक-हय..
( १९६० )
५०३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org