Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सिहि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सीमंकर
सिहि-मयूर:-अग्निश्च । भग० ३०६ ।
मध्ययनम् । उत्त० ६१६ । शीता:-अनुकूला: परिषहा सी-सूत्रत्वेनाकारलोपात असि-भवति । उत्त० ३३६ । उष्णा:-प्रतिकूलास्तानाश्रित्य यकृतं तत्सीतोडणीयम् । स्त्यायते-कठिनीभवत्यस्मिन् जलादीति शीतम् । उत्त. ठाणा० ४४४ । शीतोष्णीयं-आचारप्रकल्पस्य तृतीयो
भेदः । आय० ६६० ।। सोअ-शीत:-अनुकूलः परीषहः । ठाणा० ४४४ । सीओसणीअं-आचाराङ्गस्य तृतीयमध्ययनम् । सम० सी.घरं-शीतगह-जलयन्त्रगृहम् । व्य. द्वि. ३९८ । ४ । सोअलु धर्ममि जो पमायइ अत्थे वा । आचा० १५० । सोत-शीत:-देहस्तम्भादिहेतु: । प्रालेयायाश्रितः । अनु० सोअसोआ-शीतस्रोता महानदी । जं० प्र० ३५७ । ११० । शीवं-सुवम् । आचा० १५० । सोआ-सोना:-सीताभिघाना पृथिवी । उत्त० ६८५ । सोतभारा-दगवातो । नि० चू० प्र० २३२ मा ।। शीताकूट-शोतासूरीकूटम् । ज० प्र० ३७७ । सीता- सीतल-शीतलः । सूर्य ० २८७ । सिद्धिभूमेद्वितीयं नाम । आव ४४२ । सीता-शिबिका सीता-गीता-महानदी । ठाणा० ७४ । हलपद्धतिदेवता। विशेषः। आव०१४२ । सोता-पुरुषोत्तमवासुदेवमाता। बृ० द्वि. १९६ अ । क्षेत्रम् । बृ० प्र० ४८ । आव १६२ । सीता-पाश्चात्यरुचकवास्तध्याऽष्टमी दि. | सीतामुहवणसंड-सीतायां वनखण्डः । ज्ञाता० २४२ । कुमारो महत्तरिका । जं० प्र० ३६।।
सीतासोतोदाप्रवाह- । आचा० २२० ।। सीआमुहवण-महाविदेहे वर्षे गीताया महानद्या उत्तर. | सोती-दब्वे णिस्सेणी भावे संजमं सीती । नि० चू० दितिशीतायाः मुखे समुद्र -वेसे वन शीतामुखवनम् ।
द्वि ५३ आ। ज० प्र० ३४७ ।
सोतोदए-शीतोदकं नदीत डागावटवापीपुष्करिण्यादिषु शीत. सोई - नि.श्रेणिः । पिण्ड० ३८ ।
परिणामम् । प्रज्ञा. २८ । । सीईभूओ-कषायाग्ग्युपशमात भीनीभूनः। आचा० १५०1 सोतोदगं- । नि. चू० द्वि० ६६ । सीउंढी-सिकंढी-वनस्पतिकायिक भेदः । जीवा० २७ । सीतोदप्पवायद्दह-निषधाच्छीतोगनिपतति स शीदा . .वनस्पतिकायविशेषः । भग० ८०४ ।
प्रपातहरः, शीताप्रपात ह्रदमानः । ठाणा० ७५ । सोउसिण-स्वां-स्वकीयामुष्णा तेजोलेस्या। भग० २८२।।
| सीतोदा-शीतोदा-प्रवरा नदी । प्रभ० १३५ । शीतोदासोओ-शीनाकूट-शीतासहिमशकूटम् । जं०प्र० ३३७ । महानदी । ठाणा० ७४ । सीओअदाव-ठातोदाद्वीपः । ज. प्र. ३०७, ३०९ सीत्कार- । विशे० २७४ । सीओअप्पवायकुण्ड-शीतोदापातकुण्डः जं० प्र० ३०७, सीदति-भ्रश्यति । प्रश्न १२६ ।
सीधु -सीधुं गुडधात की सम्भवं मद्यम् । विपा. ४९ । सीओआ-सीतोदा । जं० प्र० ३०७ ।
सीधं- गुडधातकी भव । उपा० ४६ । आचा० ३३० । सीओआकूड-गीतोदान दी पूरी कूटम् । जं० प्र० ३ ८। ज्ञाता० २०६ ।
शीतोदाकूट-विद्युप्रभवक्षस्कारे कूटम् । जं० प्र० ३५५ । साभर-य उल्लपन परम् । व्य. प्र.३३६अ। लापन सीओदा-शोतोदक-नदीतडागादिषु शीतपरिणामम ।
लालया सिंचति । व्य० प्र०२६० बा । अक्षरा. जीवा० २५ ।
दिभ: समा • अनु० १३२ । अक्षरादिभिः समा । सीओदग शीतोदक-अप्रासुकोदकम् । सूत्र. ३६१ ।। प्रा० ३६६ । शीतोदक-कायः । आचा० ३४२ ।
सीमकर-सीमङ्करः-तृतीय कुलकरनाम । जं.प्र. १३२॥ सीओतणिज-शीतोष्णीयं आचारप्रकल्पे प्रथमश्रनस्कन्धरा भरत आगामिन्या सण्या प्रथमकलकरः । ठाणा. ततीयमध्ययनम् । प्रभ०१४५ । बाचाराङ्गस्य तनीय ५१८ । जम्ब्च व आगामिन्य मुमपिण्यां द्वितीयकताः
। १९५० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316