________________
सिहि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सीमंकर
सिहि-मयूर:-अग्निश्च । भग० ३०६ ।
मध्ययनम् । उत्त० ६१६ । शीता:-अनुकूला: परिषहा सी-सूत्रत्वेनाकारलोपात असि-भवति । उत्त० ३३६ । उष्णा:-प्रतिकूलास्तानाश्रित्य यकृतं तत्सीतोडणीयम् । स्त्यायते-कठिनीभवत्यस्मिन् जलादीति शीतम् । उत्त. ठाणा० ४४४ । शीतोष्णीयं-आचारप्रकल्पस्य तृतीयो
भेदः । आय० ६६० ।। सोअ-शीत:-अनुकूलः परीषहः । ठाणा० ४४४ । सीओसणीअं-आचाराङ्गस्य तृतीयमध्ययनम् । सम० सी.घरं-शीतगह-जलयन्त्रगृहम् । व्य. द्वि. ३९८ । ४ । सोअलु धर्ममि जो पमायइ अत्थे वा । आचा० १५० । सोत-शीत:-देहस्तम्भादिहेतु: । प्रालेयायाश्रितः । अनु० सोअसोआ-शीतस्रोता महानदी । जं० प्र० ३५७ । ११० । शीवं-सुवम् । आचा० १५० । सोआ-सोना:-सीताभिघाना पृथिवी । उत्त० ६८५ । सोतभारा-दगवातो । नि० चू० प्र० २३२ मा ।। शीताकूट-शोतासूरीकूटम् । ज० प्र० ३७७ । सीता- सीतल-शीतलः । सूर्य ० २८७ । सिद्धिभूमेद्वितीयं नाम । आव ४४२ । सीता-शिबिका सीता-गीता-महानदी । ठाणा० ७४ । हलपद्धतिदेवता। विशेषः। आव०१४२ । सोता-पुरुषोत्तमवासुदेवमाता। बृ० द्वि. १९६ अ । क्षेत्रम् । बृ० प्र० ४८ । आव १६२ । सीता-पाश्चात्यरुचकवास्तध्याऽष्टमी दि. | सीतामुहवणसंड-सीतायां वनखण्डः । ज्ञाता० २४२ । कुमारो महत्तरिका । जं० प्र० ३६।।
सीतासोतोदाप्रवाह- । आचा० २२० ।। सीआमुहवण-महाविदेहे वर्षे गीताया महानद्या उत्तर. | सोती-दब्वे णिस्सेणी भावे संजमं सीती । नि० चू० दितिशीतायाः मुखे समुद्र -वेसे वन शीतामुखवनम् ।
द्वि ५३ आ। ज० प्र० ३४७ ।
सोतोदए-शीतोदकं नदीत डागावटवापीपुष्करिण्यादिषु शीत. सोई - नि.श्रेणिः । पिण्ड० ३८ ।
परिणामम् । प्रज्ञा. २८ । । सीईभूओ-कषायाग्ग्युपशमात भीनीभूनः। आचा० १५०1 सोतोदगं- । नि. चू० द्वि० ६६ । सीउंढी-सिकंढी-वनस्पतिकायिक भेदः । जीवा० २७ । सीतोदप्पवायद्दह-निषधाच्छीतोगनिपतति स शीदा . .वनस्पतिकायविशेषः । भग० ८०४ ।
प्रपातहरः, शीताप्रपात ह्रदमानः । ठाणा० ७५ । सोउसिण-स्वां-स्वकीयामुष्णा तेजोलेस्या। भग० २८२।।
| सीतोदा-शीतोदा-प्रवरा नदी । प्रभ० १३५ । शीतोदासोओ-शीनाकूट-शीतासहिमशकूटम् । जं०प्र० ३३७ । महानदी । ठाणा० ७४ । सीओअदाव-ठातोदाद्वीपः । ज. प्र. ३०७, ३०९ सीत्कार- । विशे० २७४ । सीओअप्पवायकुण्ड-शीतोदापातकुण्डः जं० प्र० ३०७, सीदति-भ्रश्यति । प्रश्न १२६ ।
सीधु -सीधुं गुडधात की सम्भवं मद्यम् । विपा. ४९ । सीओआ-सीतोदा । जं० प्र० ३०७ ।
सीधं- गुडधातकी भव । उपा० ४६ । आचा० ३३० । सीओआकूड-गीतोदान दी पूरी कूटम् । जं० प्र० ३ ८। ज्ञाता० २०६ ।
शीतोदाकूट-विद्युप्रभवक्षस्कारे कूटम् । जं० प्र० ३५५ । साभर-य उल्लपन परम् । व्य. प्र.३३६अ। लापन सीओदा-शोतोदक-नदीतडागादिषु शीतपरिणामम ।
लालया सिंचति । व्य० प्र०२६० बा । अक्षरा. जीवा० २५ ।
दिभ: समा • अनु० १३२ । अक्षरादिभिः समा । सीओदग शीतोदक-अप्रासुकोदकम् । सूत्र. ३६१ ।। प्रा० ३६६ । शीतोदक-कायः । आचा० ३४२ ।
सीमकर-सीमङ्करः-तृतीय कुलकरनाम । जं.प्र. १३२॥ सीओतणिज-शीतोष्णीयं आचारप्रकल्पे प्रथमश्रनस्कन्धरा भरत आगामिन्या सण्या प्रथमकलकरः । ठाणा. ततीयमध्ययनम् । प्रभ०१४५ । बाचाराङ्गस्य तनीय ५१८ । जम्ब्च व आगामिन्य मुमपिण्यां द्वितीयकताः
। १९५० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org