________________
सिवभूइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५
[सिहलि
मिषेके अतिदेशः। भग० ६१८, ६१६, ५४८ । शिवधा. सूत्र० ७६ । दमघोषपुत्रः । ज्ञाता० २०८ । एण्योः पुत्रः । भग० ५१४ ।
सिसूणा- । नि० चू• द्वि० ३३ अ । सिवभूइ-शिवभूति गजसेवकः, बोटिकमतप्रवर्तकः । विशे० | सिस्स-शिष्यः-विनेयः । प्रभ. ३८। शिष्य-उपाध्याय १०२०।
स्योपासकः। जीवा. २८०। शिष्यः-उपाध्यायस्योपासक: सिवभूई-शिवभूति:-रथवीरपुरे सहस्रामल्लः, बोटिकमूल. शिक्षणीय इत्यर्थः । जं० प्र० १२२ शिष्यः-स्वहस्तपुरुषः । उत्त० १७८ ।
प्रवाजित उपसम्पदागतः प्रातीच्छकश्च । आचा० २४६ । भूतिः सहस्रमल बोटिकमतप्ररूपकः। आव. | सिस्सिरिलि-वनस्पतिकायिक । जीवा०२७ । ।
सिस्सिरिली-अनन्त काय: । भग० ३०० । कन्दविशेषः। सिवमह महोत्सवविशेषः । ज्ञाता० ३९ । शिवमहः- | उत्त० ६९१ । शिवस्य प्रतिनियतदिवसभावी उत्सवविशेषः । जीवा. | सिहडिणो-छिडियो-शिखावन्तः । ज्ञाता० ५७ । २८१ ।
सिह-शिखा । आव० २९५ । सिवरुव-शिवरूप-मव्यरूपम् । आव २१८ । | सिहर-शिखर:-पर्वतोपरिवत्तिकूटः । ज्ञाता• ६३ । श्रीधरः सिलिग-शिवलिङ्गम् । उत्त० २२० ।
शोभावान । शाता० ६५ । शिखर:-समुद्रमध्यवत्तिगोसिबसेण-जम्वरवते दशमतीर्थकृत । सम. १५३ ।
- स्तूपापिर्वतः । प्रभ६६ ।।
। सिवा-शकदेवेन्द्रस्य द्वितीयाऽयमहिषी। भग० ५०५ । सिहरभूय-शिखरभूतः-शेखरकल्पः । प्रभ०१५२ । चतुर्दशतीर्थकर्तुः प्रथमा शिण्या । सम० १५२ । नमिः | सिहरि-शिखरो-कूट विशेषः । ठाणा० ७२ । शिखरी । नाथस्य माता । सम० १५१ । शिक्षायोगदृष्टान्ते हैहय | ठाणा० ७०। कुलसम्भूत वैशालिकचेटकचतुर्थी पुत्री। आव० ६७६ । सिहरिकूड-शिखरीवर्षधरनाम्नाकूट: । जं० प्र० ३८१ । शिवा- शगालो । अनु० १४२ । शिवा-नेमिनाथमाता । | सिहरिणी-शिखरिणी-गुडमिश्र दधिः । प्रभ० १५३ । बाव. १६० । शिवा-धर्मकथायां नवमवर्गऽध्ययनम् ।। शिखरिणी-पानकविशेषः । आचा० ३३० । माजिता । जाता० २५३ । शिवा-सदामङ्गलोपेता । जं. प्र.७६ ।। आचा० ३३६ । नि० चू० वि० ४० था। शकदेबेन्द्राममहिषीना राजधानी। ठाणा०२३१ ।। | सिहरिणि-चतुभिर्गन्धद्रव्यराधिक्येनोपजनितवासा कूरमध्ये सिवादेवी-शिवादेवी-प्रद्योतस्य चतुर्य रत्न, देवी । आव. | प्रक्षिप्यमाणा शिखरं बध्नाति सा शिखरिणी । वृ० वि० ६७३ ।
१७८ अ । सिवानन्दा-आनन्दश्राद्धस्य पत्नी । उपा. २ । सिहरी-शिखरी शिखरवान् गिरिः । भग: २३८ । सिवासह-शिवाशन्दः । वाव. ४०० ।
शिखरीनामवर्षधरपर्वतः । जं. प्र. ३८१ । शिखरीसिविया-शिक्षिका-कूटाकाराच्छादित जम्पानरूपा । भग० शिखरसमन्वितः । नंदी. २८८ । शिखरी-वृक्षस्तरसंस्था५४७।
संस्थितानि सर्वरत्नमयानि सन्नीति तद्या चिखरी, सिव्वे-सीवितुम् । आव० ४२१ ।
कोऽर्थः-अत्र वर्षधरतो यानि सिखायत नकूटानीन्ये कादशसिसिर-शिशिरः-माघमासस्य लोकोत्तरीयनाम । बं. कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणि वृक्षा, प्र. ४९० । शिशिर:-सप्तममासस्य लोकोत्तरनाम । कारपरिणतानि सन्तीति । जं० प्र० ३८१ । विरीसूर्य० १५३ । शिशिरः-शीतकाक्षः । ओग० १४५ । शिखरवानु पर्वता । अनु० १७१ शिखरा-शिवरयुक्तः सिसुनाग-शिशुनाग:-लस: । व्य. दि. २८८ मा । पर्वतः । प्रज्ञा० ७१ । शिशुनागो-गण्डुपदोऽलसः । उत्त० २४६ । | सिहल-म्लेच्छविशेषः । प्रशा० ५५ । सिसुगाल-शिशु गल:-माद्रीसुतः । अवगतये दृष्टान्तम् । | सिहलि-सिंहलो:-धात्रिविशेषः । ज्ञाता० ३. ४१ ।
(११४६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org