________________
सिलिधपुप्फ ]
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
[ सिवभद्द
सिनिधपुरक-शिलिन्धपुष्पम् । जीवा० १६४ | शिलि- | सिवंकर - शिवकरं शिवं-मोक्षपदं तत्करणशीलं शैलेश्यव
स्थागमनमिति । सूर्य ० १९७ ।
पुष्पं - निलवर्णपुष्पम् । प्रज्ञा० ९५ । सिलिधा - शिलः धाः - छत्रकाणि ज्ञाता० २५ ।
सिलिट्ठ - श्लिष्टम् । आव० ९९ । सिलिस मइगम - श्लक्ष्ण समितिगर्भः अतिश्लक्ष्णकणिकामूलदल: । जीवा० २६८ । सिलिपई श्लीपदनाम्ना रोगेण यस्य पादी शूनी शिलावन्महाप्रमाणो भवतः स एवंविधः श्लीपदी । बृ० प्र० १६० अ ।
मिलिपत्तो रोगो । नि० चू० द्वि० १४८ अ । सिलिया-शिलिका - किराततिक्तका दितृणरुपा । ज्ञाता० १०१ । शिलिका - किराततिक्तप्रभृतिका । विपा० ४१ । सिलिय - श्लीपदं पादादौ काठिन्यम् । आचा० २३५ । सिलुद्यय-शिलानां उतं - ऊधयं शिरस उपरि चयः सम्भवो यत्र स शिलोच्चयः । सूर्य० ७८ । सिलेच्छियामच्छ - मत्स्यविशेषः । जीवा० ३६ । सिलेस - श्लेषः - केन चिजतुसिक्थादि । दश० १७२ । इलेष:सर्जरस । बाचा० ५७ । श्लेषो - वज्रलेपः । भग०
सिव- शिवं अशेषदूरितोपशमः । उत्त० ३४१ । भग० ५५१.५५२ । शिव:- शिवहेतुः । ज्ञाता० ७४ । शिवः सर्वाबाधारहिनम् महावीयः । भग ७ । यत्र वेलन्धरनागराजो वस्ति । ठाणा० २२६ । शिवं पवित्रम् । दश० १६५ । शिवं सा मङ्गलोपेतम् । जोवा० १६० । शिवं शिव हेतुत्वेन, अहिंसायाः सप्तत्रिंशत्तमं नाम । प्रभः ९९ । शिवं अनुपद्रव, अनुपद्रव हेतुर्खा । भग० ११९ । शिवं - सर्वोपद्रवरहितम् जीवा० २५६ । शिवः व्यन्तरधिशेषः, आकारविशेषः, आकारविशेषध से वा रुद्रः । भग० १६४ । हस्तिनागपुरे राजा । भग० ५१४ । शिव : - शिव हेतुः । भग० १२५ । शिवः - पोस मासस्य लोकोतरिकनाम । जं० प्र० ४६० । भगवत्यां पुग्दललोद्देशके अतिदेशः । भग० ५११ । शिव:मगधाजनपदे राजा । आव० ३५६ । शिव:-पश्चमबलदेव वासुदेव पिता । सम० १५२ । शिवः देवताविशेषः । जीवा० २८१ । शिवः - देवताकृपसर्गव जितः कालः । आव० ६३९ । शिव:- पुरुष सिहवासुदेवपिता । आव० १६३ । शिव:- लोकोत्तरे षष्ठो मासः । सूर्य० १५३ । भगव महाबलाधिकारे अतिदेशः । भगः ५४४ । निरयावल्यां तृतीय वर्गेऽष्टम मध्ययनम् । निरय २१,३६, २७ । शिव:- आकारविशेषधयः व्यन्तरविशेषो वा । अनु० २५ । शिवं सर्वबाधारहितम् । सम० ५। शिवंमोक्षः । सम० ६२ । सुभिक्षं सुचविहारं च । बृ तृ० १५१ अ । शिवो- महादेवः । ज्ञाता० १३४ । शिववं जरामरणाभावेन । उत्त० ५१० । सिवकोदुग - शिवकोष्टकः - तगरायामाचार्यं शिष्यः सदुपवहारकाचार्य: । व्य० प्र० २५६ आ । सिवग-शिवक:- द्वितीयो वेलन्धरनागराजः । भुजगेन्द्रो जीवा० ३११ ।
भुजगराजः सिवदत्त शिवदत्तः । उत्त० ३५० । शिवदत्तः- नैमित्तिक. विशेषः । आव० २०५ ।
सिवदत्ता - शिवदत्ता - शिवदत्तपुत्री । उत० ३८० । सिव भद्द - मगवस्य मुदायनवक्तव्यतायां केशिकुमार राज्या
३६६ ।
सिलेस गुलिया - श्लेष्म गुटिका । अनुत्त५ । सिलेसद्द - श्लेषार्द्र-वज्रलेप द्युपलिप्तं स्तम्भकुड्य' दिकं यदुद्रव्यं तस्निग्धाकारतया श्लेषाद्रम् । सूत्र० ३८६ । सिले मिस्सा- श्लेष द्रश्य विमिश्रितम् । प्रज्ञा ३४ । सिलोग- श्लोक:-तसरस्थान एव श्लाघा । ठाणा० ५०३ ।
लोकः । दश० २७४ | श्लोक:- छन्दविशेषः । दश० २५६ | श्लोकः - इलाघा भग ६७३ । श्लोकः । आव० ७९३ । तरस्थान एव श्लाघा । दश० २५७ सिलोनद्ध - श्लोकार्द्धम् । आव० ७९३ । सिलाम- शिलानां पाण्डुशिलादीनामुध्वं शिरस उपरि चयः सम्भवो यत्र स शिलोच्चयः, मेरुनाम । जं० प्र० ३७५ ।
सिलोयं । ज्ञाता० ३८ ।
तिल - बलमयम् । बृ० तृ० ६९ ।
सि ( (ख) लिम-संयमनरज्जु । उत्त' ५५१ | सिल्हक - तुरुष्कम् । प्रज्ञा० ८७ ।
Jain Education International
( १९४८ )
For Private & Personal Use Only
www.jainelibrary.org