________________
सीमंठेऊण ]
करः । सम० १५३ । सोमंठेऊण-विक्रीय | बृ० द्वि० २३० । सीमंतक मध्ये नरकादासः । ठाणा० ३६७ । सीमंत कष्पभ-सीमन्तकस्य पूर्वस्थां नरकावासः । ठाणा० ३६७ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
सीमंतगमज्झिमओ-सीमन्तकस्य उत्तरस्यां नरकावासः । ठाणा० ३६७ ।
सीमंतगावसि - सीमन्तकस्य दक्षीणस्यां नरकावासः ।
ठाणा० ३६७/
सीमंतावंत - सीमन्तकस्य पश्चिमस्यां नरकावासः । ठाणा ६६७ । सीमंतोन्नयणं-सीमन्तोन्नयनं गर्भस्थापनम् । जीवा० २८१। सीमंधर - सोमन्धरः चतुर्थ कुलकरनाम । जं० प्र० १३२ । भरते आगामिभ्यामुत्सरियां द्वितीयः कुलकरः । ठाणा ५१८ जम्ब्वैरावते आगामिन्यामुत्सपियां तृतीयः ।
कुलकरः । सम० १५३ ।
सीमंधरसामि सीमन्धरस्वामी- निगोदस्वरूप प्ररूपकार्यरक्षि तदेशकः । आव० ३०६ । सीमन्धरस्वामी - शौचोदाहरणे सत्य पर्याय पृच्छायां पूर्वविदेहे थंङ्करः । आव० ७०६ । सीमच्छेदा-सत्यप्यमाणेण उवग्गहे वट्टति ते य बहुगच्छा | जति समठिययातो साधारणं खेत तत्थ सीमच्छेदेण वसिव्यं इमो सीमच्छेदो । नि० चू० तृ० ५८ आ । व्य० द्वि० ३७३ अ । सीमन्तक- एहशाभिधानो नरकेन्द्रकः । जीवा० १० । नरकविशेषः । आचा० ३८ | सीमान्तकः - इन्द्रसक्कसी
Jain Education International
मन्तकः । सम० १३५ । तन्नामा नरकः । उत्त० २७५ ।
सीमन्धरः-इकारापरनाम । उत्त० ३९४ । सीमन्धरस्वामी - वर्तमान जिनः । जीवा ३ । ऋषिधार कायद्दष्टान्ते तीर्थंङ्करः । दश० २७९ । सीमा-विधिः- मर्यादा आचरणा च । आव० ६३६ । सीमाकार - ग्राहजस्तुभेद: । सम० १३५ । सीमागार - सीमाकार:- ग्राहविशेषः । प्रश्न० विशेष: । प्रशा० ४४ । जीवा० ६६ । सीमाविवखंभ - सीमाविष्कम्भः । सूर्य० १७६ । सीमानक्षत्र भुक्तिक्षेत्र विस्तारः
७ । ग्राह
विक:- पूर्वापरतश्चन्द्रस्य
! सीया
सम ७६ ।
२३७ ।
सोय- शीतं शिशिरः । उत्त ८२ । भग० शीतं - तृतीयः परीषहः । बाव० ६५६ | शीतं किविन्यूनम् । सूर्य० ५८ । शीत-सोपचारवचः। उत्त० ५७ । शीतः - स्पर्श विशेषः । प्रज्ञा० ४७३ । सीयइ- सीदति - फलति । पिण्ड० ३१ । सीय ई- फलति । ओघ० १५६ । सीयउरए - गुच्छा विशेषः । प्रज्ञा० ३२ । सीयणा - चोयणा । नि० चू० प्र० १४ अ सीयति-सीदति-नोरसहते । आव० ५३४ । सी घरं वद्धकीरयणणिम्मवियं चक्किणो हिं । नि० चु० प्र० २६६ आ । शीतगृहं वर्षकिरत्नकृतं चक्रि गृहम् । बृ० द्वि० ७४ आ । सीर्यापिड - शीतलः पिण्ड : - आहारः शीतश्चासो पिण्डश्व शीतपिण्डः । उत्त० २६५ । शीतपिण्डं - पर्युषितभक्तम् । आचा० १५ ।
परिणतम् ।
सोयभूए-शीतीभूतं सर्वात्मना शीतश्वेन जीवा० १२२ ।
सीयर । ज्ञाता० ६३ ।
सीयल - कलस स्वसन्तापकरणविरहादालादजन करवा शीतलः - अरीणां मित्राणां चोपरि शीतल गुड्समानः, दश. मजिनः यस्मिन् गभवने पितुःहोपशमो जातः तस्मातु शोतलः । आव ० ५०३ । शोतल अव २०१ सीपलघर समान - शीतल गृहसमान: । आव० ५०३ सीया-शिबिका - पुरुषस साहनीयः कूटाकाशख च्छादितो जम्यानविशेषः प्रश्न. ८। शीता । आव● ४२५ प्रथमतीथ कृशीबिका। सम० १५१ जम्बूपूर्वविदेह महानदी जाता. २४२ शीता-जनक मि. धमिथिलानगरीराजस्य दुहिता | प्रश्न० ८६ चतुर्थवासुदेवमाता । सम १५२ । शतः निश्रे पानः | प्रज्ञा० १०७ । शिविका - कूटाच्छादितजम्पानविशेषः । प्रश्न० ९१ । शिविका-जम्पानविशेषः पार्श्वतो बेदिका उपरि च कूटाकृतिः प्रश्न० १६१ । शिबिका आव० ७२२ । शिबिका कूटकाराच्छादितो जम्पन्नविशेषः । । अनु० १५६ । सीता पश्चिमरुचकवास्तव्या दिस्कुमारी । ( १९५१ )
For Private & Personal Use Only
i
www.jainelibrary.org