________________
सीयाण 1
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
सीलेस
आव० १२२ । शिविका । उत्त० ४६२ . शिबिका- धानम् । प्रश्न० १०२। शीलं व्रतादिसमाधानलक्षणम् । कुटाकारेणाच्छादितो जम्पानविशेषः । औप. ४ । सिद्धो- आव• ६०४ । शीलं-क्रोधाद्युपशमरूपम् । सू ० ४०० । शिलानाम । दे।
शील-स्वभावः । प्रश्न. ३६ । शोलं-व्रतविशेषः । सूत्र. सोयाण-श्मशानम् । व्य. द्वि० २६६ अ । श्मशानम् ।। ३४० । शीलं-समाधानम् । अहिंसाया एकोनचत्वारि
आव० ७४३ । शीतत्राणा-मशानम् । छाव० ४२६ । । शत्तमं नाम । प्रश्न. ६९ : . सोयापीयय-रूप्यमयः सुवर्णमयश्च । भग० ४७७ । सीलई-परिव्राजक विशेष: : औप० ९१ । सोयाल-शृगाल:-सनखपदश्चतुष्पदविशेषः । जीवा० ३८ । सीलगुण-शीलगुण:-परैराक श्यमानोऽपि शीलगुणादेव न सीयोया-निषधवर्षधरपर्वते महानदी । ज्ञाता० १२१ ।। सोलंग-शीलाङ्ग-पृथिवीकायसंरम्मपरित्यागादिः । भाव. सीलगुणवरव्वयाई-शीलं समाधानं गुणाश्च-विनयादयः ६०२ ।
तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरसोल-शील-अष्टादशभेदसहस्रपत्यं संयम, महाव्रतसमा. व्रतानि, शीलगुणावराव्ययानि वा, शीलस्य गुणवराणां धानं, तिस्रः गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्ये- च-वरगुणानां व्रज.-समुदयो येषु तानि शीलगुणवरतच्छीलम् । आचा० २१०। शीलं-अष्टादशशोलाङ्ग वजानि वा। प्रभ. ९६ | सहस्रसङ्ख्यं, यदिवा महाव्रतसमाधानं पडवेन्द्रियजयः सीलचंदण-शीलचन्दना । आव० २२४ । कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलम् । आचा. | सीलदास-शील दोषः । बाव. ६५४ । २५० । शीलं-अनुष्ठानम् । प्रश्न. १३७ । शीलं-अनवर. सीलपरिघर-शोलपरिगृह-चारित्रस्थानम् । अहिंसाया तापूर्वज्ञानार्जनं विशिष्टातपःकरणं वा । सूत्र. १५४ । एकचत्वारिंशत्तमं नाम । प्रश्न. ९९ । शील-समाधिः, शोल:-स्वभावः । ठाणा० १८३ । शीलं- | सीलप्पए-पमारभ्यते । बृ. प्र. १७१ अ । ब्रह्मचर्य समाधि । समा १२७ । शीलं-समाधानं | सोलवंत-शीलवन्तः - अष्टादशशीलासहस्रवारिणः । चारित्र वा । उत्त० ३७३ । शीलं-महाव्रतानि । उत्त० बाचा० ३५० । शीलवन्त:-चारित्रिणः । उत्त० २५३ । ५०६ । शीलं-फलनिरपेक्षा वृतिः । उत्त० ७०९ ।। सीलव-सीलेण हुतो सीलवं । नि. चू०प्र० २७८ अ । शीलः-स्वभावः । ठाणा ४६८ । शीलं-समाधान. सीलवएनिरइयार-शीलानि च-उत्तरगुणा व्रतानि च विशेषः, ब्रह्मचर्यविशेषः, शीलं-अणुव्रतम् । ठाणा. मूलगुणास्तेषु पुननिरतिचारः । ज्ञाता १२२ । २३६ । शीलं-पिण्डविशुद्धघाद्य तरगुणरूपम् । उत्त० सीलवय-शीलव्रत-अणुव्रतम् । भग. ३६८ । ४८५ । शील स्वाभावम् । ज्ञाता० २११ । शीलं- | सोलहवए-शीलव्रत-उत्तरगुणमूलगुणात्मकम् । आव० व्रतपालनात्मकोऽनुष्ठानविशेषः । उत्त० १८७। शील-- | ११६ स्वमावः समाधिराचारो वा । उत्त० ४५ । शोलं-महा. सीलव्यय-शी व्रतं- अणुव्रतम् । सम० १२०। शीलवतंव्रतरूपम् । औप. ८२ । शीलं-ब्रह्मचर्यम् । प्रज्ञा अणुव्रतम । भग. १३६ । सीलव्रत-अणुव्रतम् । ज्ञात. ३९९ । शीलं-चारित्रम् । प्रज्ञा. ६.६। शीलं-महा. १३४ शी व्रतं-स्थूलप्राणातिपातविरमणादि । राजा व्रतादि-उपचारात्तञ्जनं वचोऽपि शीलं समाधानकारीवा।। उत्त० ५७ । शील-मनःप्रणिधानम् । वृ०वि०७३ अ। सीलायर-शोलाबार-शोलं-पमाधिस्तस्प्रधानस्तस्य वाशीलं-परद्रोहविरतिरूपम् । दश. २४६ । शीलं भाव वर.-अनुष्ठान भोलेन वा-स्वभावेनाचार इति । ठाण समाधिलक्षणम् । दश०६०। शीलं-शुद्धभावना । ०७० ३१३ । शीलं-रूवी । नि० चू. प्र. ७७ | सीलेति-खलि । नि० चू० द्वि, १३६ आ। । शीलं-आचारः। जं. प्र. १८२ । शील-समा- | सीलेस-शोलेश-सर्वसंवररूपशरणप्रभः । भग०१५ ।
( ११५२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org