________________
सीवग 1
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सोह
सोवग- । जं. प्र. १९४ ।
सीसपहेलियंग-शीर्ष रहेलिकाङ्ग:-कालविशेषः । सूर्य० सीवण-सीवनम् तन्तुमा सन्धीकरणम् । दश० २७० । ११ । कालविशेषः । भग० ८८८ । सीवणी-सीवनी। बाव. ४२५ ।
सोसपहेलिया-शीर्षप्रहेलिका-शीर्षप्रहेलिकाङ्गशतसहस्राणि सीर्वाण-श्रीपर्णी-वृक्षविशेषः । प्रज्ञा० ३१ ।
। जीवा० ३४५ । भग० २१०, २७५ । कालविशेषः । सीवणी-श्रीपर्णी । ओघ० १५८ ।
भग० ८५८ । सीवन-वनस्पतिकायविशेषः । भग० ८०३ ।
सीसय-सीसकः । प्रज्ञा. २७ । सीवनि-श्रीपर्णी-वृक्षविशेषः । पिण्ड, ३० ।
सीसरक्ख-शीर्षरक्षकः । माव० ८१९ । सीस-शासितुं शक्यः शिष्यः । उत्त० ३८ । शिर:- सीसरोग-शिरोरोगः । आव. ५८५ । प्रकर्षावस्था संग्रामशिरः । उत्त०६१। श्रिता अस्मिन सीसव-वनस्पतिकायविशेषः । भग ८०३ । प्राणा इति शिरः । उत्त० २७३ ।
सीसवा-शिशपा-वृक्षविशेषः । प्रजा. ३१ । सीसक-काललोहः । प्रश्नः १६४ । नागम् । प्रभा
सीसवादि-दारुम् । नि. चू०प्र० २२८ आ । १५२ ।
सीसवेयणा-शीर्षवेदना । आव. १९२। शीर्ष वेदना । सीसकरोडी-शीर्षकरोटिका । आव० ३७१ ।।
भग० १६७ । सोसकाकर-यस्मिनिरन्तरं महामूषास्वयोदलं प्रक्षिप्य सीसा-रोविनयकर्मणि कर्तव्ये स्वच्छ दीक्षिता: शिष्याः । सीसकमुत्पाट्यते सः । जीवा० १२३ ।
विशे० ६३६ । सीसग-सीसक-पृथिवीभेदः । आचा०२६ ।
सीसागर-सीसकाकरः । भग १६६ । सीसगभग-शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तियं सीसाढ-शिर आवेष्टनम् । आव० ३६९ । शीर्षावेषकम। स्मिन् सः शिष्यकभ्रमः । विनीवतया शिष्यतुल्य इति, मर० । डीविष्टकम् । आव० ६६१ । शीर्षक शिर एवं शिरः कवचं वा तस्य भ्रम:-अभ्यभि.
पिय-शीर्षात्कम्पितम् । कायोत्सर्गे दोषः । आव० चारितया शरीरक्षत्वेन वा सः शीर्षभ्रमः । मिपा० ६२। ७९८ । सीसगुणा-शिष्यगुणा:-भावविज्ञानादिका: । उत्त० ४० । सीसोवंगं-शीर्षोपाङ्गमस्तित्वमालकृकाटिकाशंखन नाट. सीसघडिया-शीर्षघटिका । जीवा० २३४ ।
तालुकपोलहनुचिवुकदशनीष्टभ्रूनयनकर्ण नासाद्याः । तत्या. सोसघडो-शीर्षघटी-शिर:कटिका । अनुत०६ ।
८-१२ । सीसत्ता-शिक्षणीयता । भगः ५८१ ।
तोसोवहार-शोर्षोऽपहार:-पश्वादिशिरोबलिः । प्रभ ३९ । सीसवार-सीसरस आवरणं । नि० चू.प्र. १६१ अ। सीहंढो-अनन्तकायः । भग ३०० । सीसवारिया-शीषंद्वारिका-कल्पेन शिर्षस्थगनरूपा । सीह-शीघ्रः-वेगवान । भग० १७८ । गोशालकशतके
बृ० तृ. २५४ अ । शीर्षद्वारिका । दश० ८९ । अणगारः । भग ६८५ । सिंहः । आव०१७४ । सिंह:सोसनमण-शिरसा-उत्तमाङ्गेन नमनं-शिरोनमनम् ।। कालायां ग्राम कूटपुत्रः। आव० २०१ । सोहणाम गणः । आव० ५२४ ।
नि० चू० द्वि० ९५ आ। सनखपदश्चष्पदविशेषः । सीसपहेलिअंग-शीर्षप्रहेलिकाङ्गं चतुरशीतिलक्ष चूलिका. प्रज्ञा० ४५ । सिंहः-अनुत्तरोपपाकिदशानां द्वितीयवर्गस्य - भिः । अनु० १००।
दशममध्ययनम् । अनुत्त० २ । सिंहः-मत्स्यकच्छप. सीसहेलिआ-चतुरशीयालक्षः शीर्षप्रहेलिकाङ्गः शीर्ष- | विशेषः । जीवा० ३२१ । सिंहः-सनखपदश्चतुष्पदविशेषः। पहेलिका । अनु० १०० ।
जीवा०३८ । सिंहः-हरिः । प्रश्न. ७ । सहसारकल्पे सीसपहेलिकंग-शीर्षप्रहेलिकाङ्ग-चतुरशीतिश्चूलिकाशत- | सप्तदशसागरोपमस्थितिकं देवविमानम् । सम० ३३ । सहस्राणि । जीवा. ३४५ ।
सिंह:-केसरी । जं. प्र. १२४ । तृतीयं स्वप्नम् । (अल्प० १४५)
( १९५३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org