________________
सीहकंत ]
आचार्य श्री आनन्दसागरसूरिसङ्कलित:
ज्ञाता २० ।
सोहकंत सहसारकरूपे सप्तदशसागरोपमस्थितिकं देवविमा
नम् । सम० ३३ । सोहकण्ण-निकर्णः - अन्तरद्वीप विशेषः । जीवा० १४४। सोहकन्नी सिंहकर्णी-कन्दविशेषः । उत्त० ६९१ । साधारणवादरवनस्पतिकायविशेषः । प्रज्ञ ० ३४ । सिहकर्णीवनस्पतिकायिकः । जीवा० २७ ।
२१५ । सोहणाय - संघयणसंतिसंगनो रुट्ठो तृट्ठो वा भूमीं अप्फालेत्ता सीहस्सेव णादं करोति सोहणाय । नि० चु० तृ
सोह के सर - सिंहकेसर: - आस्तरण विशेषः । ज्ञाता० १३ सिहकेसर: - जटिलकम्बलः । ज्ञाता० १५ । सीह के स सरए - सिंहकेसरक:- मोदकविशेषः । पिण्ड० १३६ । सीह के सरओ-सिह केसरिकः - मोदकविशेषः ।आव० ३६६ । सीहकेसरा-देवदत्तमिक्षा | अन्त०६ । सिंहकेसरा:एतदभिधाना मोदकाः । अत० ६ । सोहखइद- सिंहखादितम् । आव० ८५९ । सीहखइया - सिंहः शौर्यातिरेकादवज्ञोपात्तस्य यथारब्धभ क्षणेन वा स्वादिता तथाविधप्रकृतिर्वा । ठाणा २७६ । सोहई - शीघ्रगतिः । भग० १७८ । सीहगती - अमित तेस्तृतीयो लोकपालः । ठाणा० १६८। सोहगिरि-आचार्यः । नि० ० द्वि० २८ अ । सिंहगिरिः
सीहपुर सिहपुरं श्रेयांसनाथजन्मभूमि: । आव० १६० । सिहपुरं सिहदत्तराजधानी । विषा० ७० । ठाणा० ८० । सिहपुरं पद्मविजयस्य राजधामी । जं० प्र० ३५७ । सीहमड- सिंहभृतः - मृतसिंह देहः । जीवा० १०६ । सोहमुह - सिंहमुखः - अन्तरद्वीप विशेषः । जीवा० १४४ ॥ सोहमुदी - अन्तरद्वीप विशेषः । ठाणा० २२६ । सीहमुहा - सिंहमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । सीह रह - पञ्चदशमतीर्थं कृत्पूर्वभवनाम । सम० १५१ । सिंहरथ:- सिंहपुराधिपतिः । विपा० ७१ । सोहल - हिलः - चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न०
आर्यसमित धर्मगुरुः । आव० २६९ । सिगिरिः - छगलपुराधिपतिः । विपा० ६५ । सिंहगिरिः । उत्त० ३३३ । विशतितमतीर्थ कुत्पूर्वं भवनाम । सम० १५१ सिंहगिरि:योगसङ्ग्रहे बालोचनायां मलवल्लभः सोपाराकपत्तनाधि सोहलिपासगं - वीणा संयमनार्थमूर्णामयं कङ्कणं च । सूत्र पति: । आव ० ६६४ ।
१४ ।
११७ ।
सोहगुहा - राजगृहे अग्नी चोरपल्ली | ज्ञाता० २३६ । सिंह- सोहविवकमगतो - अमित गतश्चतुर्यो लोकपालः । ठाणाο गुहा यत्र चोरपल्ली: । आव० ३७० ।
६१ आ । ज्ञाता - २३७ । सोहणि साई - सिंहनिषादी - सिंहव निषीदतीत्येवंशीलः ।
जीवा० ३४३ ।
[ सोहसेन
हि विहरत् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवस्योंत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितम् । ज्ञात ० १२२ ।
सीहपरिसा मज्भे सोहपरिसा । नि० सोहपरिसा - गीयगीरथा । नि० चू० द्वि सोहपहेलियंगा- । ठाणा० ८६ । सीहपहेलिया | ठाणा० ८६
१६८ ।
सोहज्या - सिंहध्वजा - सिंहचिलोपेता ध्वजा । जीवा० सोहवि विकलियं । नि० ० प्र० ३०६ छ । सोहवोअ - सहसा रकने सप्तदशसागरोपमस्थितिकं देव० विमानम् । सम० ३३ ।
सुहसीलवयत्ता - सुखशीलाव्यक्ता सुखं शदी र शुश्रूषादिकं श्रीजयन्तीति सुखशीलाः पावस्थादयः अव्यक्ताः - सुख+ शीलाव्यक्ता: । बृ० प्र० १२७ आ ।
सीह से आराधको गजः । मय० । सल्लुकीवने गन्धहस्तीसिंहचन्द्रमुनिबोधितः कुर्केट सर्पहतः श्रीतिलकसुरः । म० । ऋषभसेन शिष्यः वैश्रवणदास दग्धः । स
चतुर्दशतीर्थं
सीनाय - सिंहनादः । भव० ११५ । सहनिक्कीलयं सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं सिंहो ।
Jain Education International
सीह पुच्छ-सिंहपुच्छं- पृष्ठम् । आव० ६५१ । सीहपुच्छण - सिंहपुच्छनं - शेफत्रोटनम् । प्रभ० १६४ । सीहपुच्छियय - सिहपुच्छितकं - सिमेहनकं प्रोटितमेहनम् । औप० ८७ ।
० ० ३८ जा ।
१६ अ ।
( ११५४ )
For Private & Personal Use Only
www.jainelibrary.org