________________
अल्पपरिचित सैद्धान्ति कूशब्दकोषः, भा० ५
सीहसोता ]
कृस्पिता । सम० १५१ । अजितनाथप्रथमशिष्यः । सम० १५२ | सिंहसेन:- अनुत्तयोपपातिकदशानां द्वितीयवर्गस्य एकादशममध्ययनम् । अनुत्त० २ । सिंहसेन:- महासेनराजकुमार: । विवा० ८२ । सिहसेनः - अनन्तनाथपिता । बाव० १६१ ।
सीहसोता
ठाणा० ८०
सीहरू नर सिंहस्येव प्रभूतदेशव्यापी स्वरो यग्य स सिंह. सुंदर बाहु - सप्तमतीर्थं कृत्पूर्वभवनाम | सम० १५१ । स्वरः । जीवा २०७ । सुंदर मंगुल भाव - सुन्दरमङ्गुल भावः सन्दर शुभेतरपदार्थ: ।
आव २५० ।
सुंदरी - परिणामिकी दृष्टान्ते नासिक्य नगरे नन्दवणिजस्त्री सुन्दरी । आव० ४३६ ।
सुंदरीनंद - सुखनन्दः - परिणामिको दृष्टान्ते सुन्दरीपतिनंन्दो वणिक् । आव ० ४३६ ।
सुंदेर - सौन्दर्यम् । दश० १०७ । सुबंसुंब - दवरिका - दवरिकम् । आव० ६२ ।
सुंब - शुम्बं - इहोपात्तं तज्ञ्जनिता दवरिकः । विशे० ६४ । रज्जुः भग० १६७ ।
सुंबकड - शुम्बकः । आव ० २८९ । तृणविशेषनियनः
सोहा सिंहा- श्रमाभावेन सिंहगतिसमाना । भग० १६७ । सोहाए - सिंहया सद्दार्घस्थेयेण । ज्ञाता० ३१ । सोह. णुग-जो महंत णिसिजाए ठितो सुत्तमत्थं वा एति चिट्ठर वा सीहाणुगो । नि० चू० तृ० १३७ अ । सीहानुग - सिहानुगः यो महत्वां निषद्यायां स्थितः सतु सूत्र वा वाचयति तिष्ठति वा सिहानुगः । व्य० प्र०
|
१२१ अ ।
सोहावलोय - पश्चादवलोकः । मर० ।
सीहा सण - सिहासनं यस्यासनस्याधो भागे सिंहो व्यवस्थितः स जीवा० २०० ।
सोही -तस्प्रधाना विद्या । आव० ३१९ । सीहुका - सीधुका - मद्य विशेषः । प्रभ० १६३ | सीहोरासियं सिहसामथ्र्यं जम् : मर० । सुंक शुल्कं - मूल्यम् । ज्ञाता १३१ । सुकपाल - शुल्कपालः । आव० ३१७ । सुंकभय-शुल्कभयः नाव. ३५४ । सुंकलित - वनस्पतिविशेषः । भग० ८०२ । सुंकलित ग - तृणविशेषः । प्रशा० ३३ । सुंकवाल - शुल्कपालः । उत्त० १६५ । सुकियतो-शुल्क ग्राहकः । व्य० प्र० ९४ आ । सुकिया - गामिया । नि० ० प्र० १४० अ । सुंगा - शुद्धानं विशाखागो म् । जं० प्र० ५०० ।
गायण सगोते - विशाखा नक्षत्रगोत्रम् । सू० १५० । सुंठ- तृणविशेषः । प्रज्ञा० ३३ । पवंगविशेषः । प्रज्ञा०
Jain Education International
[ सुं सुमा
सुंड - साधुमन्यद्वा । आचा० ३३० । सुंडय - शुण्डकम् । आव० ६५१ । सुंडा-गुण्डा । आव० २१७ । सुंडिया-शौण्डिका - प्रत्यन्ताभिव्यङ्गरूपा । दश० १५८ । सुंदर - परग्रामदूतीत्वदोषविवरणे घनदत्तजामाता । पिण्ड १२७ । त्रयोदशतीर्थकृत्पूर्वभवनाम । सम १५१ ।
शुम्बकः ठाणा० २७३ ।
सुंब कडु - वीरणकटम् । भग० ६२८ ।
सुभ-श्रावस्त्यां गाथापतिः । ज्ञाता० २५१ ।
भय सुम्भकः- शुभवर्णकारी वस्तुविशेषः । अनु० १४२ । भितर जणपदविशेषः । भग० ६५० । सुंभवडें (ए-बलीचचायां भवनम् । ज्ञाता० २५१ । संभसिरी- सुम्भयायापतेर्भार्या । ज्ञाता २५१ । सुंभा-सुंभं भक्षियोः दारिका । ज्ञाता० २५१ । ज्ञाताय द्वितीय स्कन्धे द्वितीय वर्गे प्रथममध्ययनम् । ज्ञाता० २५१ ।
सुंमुइ - पुण्ड जनपदे शतद्वारनगरे कुलकरः । ठाणा० ४५८ ) सुंस - षष्ठाऽष्टादशमं ज्ञातम् । उत० ६१४ ।
'समा- ज्ञातायामष्टादशममध्ययनम् । सम• ३६ | धनदत्त पूत्री | नंदी० १६६ ।
३३ ।
संसार संसु : ' ज च विशेष० ६६६ ।
सुंठए-शुण्ठकं - तारकपचनार्थं भाजनविशेषः । सूत्र० १२५ । सुंसु - शतायामष्टादशममध्ययनम् । आव० ६५३ । -सुठी- सिएबेरो । नि० चू० द्वि ५० आ ।
सुमा-सुमाभिधाना श्रेष्ठदुहिता ज्ञातायामष्टादशमम
( १९५५ )
For Private & Personal Use Only
www.jainelibrary.org