________________
सुं सुमार ]
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
सुकाल
ध्ययनम् । ज्ञाता 8 । सुसुमा धनसार्थवाहदारिका । सुइवाई- शुचीवादी - दकसोदरिकः । वृ० द्वि० ६० आ ।
आव० ३७० ।
सुइ श्वस्तनम् । पिण्ड० ८२ ।
सुंसुमा-जनन्चर विशेष: । प्रश्न० ७ । संसुमाः पुरन्यत्र मरोत्पातः । व० २२२ । सु-अतिशयेन सुष्ठुः । व्यव० ५९१ । शोभनं अतिशायिः । सूर्य० २६२ ।
सुइसमाया- शुचिः समाचारः यस्य स । आचा० ३६४ । सुई - शुचिः सत्यम् । आव ०७०५ । सत्यसंयमः । प्रश्न ० १४६ | शुचि:- पवित्रम् | जीवा० २४६ । संयमवता शुचिः, योगसङ्ग्रहे एकादशमयोग: । आव० ६६४ । सुए परिव्राजकविशेषः । ज्ञाता० १०५ । शुकः - कीरः । प्रज्ञा० ३६० । श्रुतमदः - अष्टमद्देषु सप्तमः । आव० ६४६ | श्वः - आगामिनि दिनम् । उत्त० ११७ । श्वःकल्यः । बृ० द्वि० ६५ अ ।
सुअ-श्रवणं श्रुत वाच्यवाचकभावपुरस्सरी करणेन शब्द संस्पृष्टार्थं ग्रहण हेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलाधारणाद्यर्थक्रियासमथं घटशब्दवाच्यमित्य दिरूपतया प्रधा नीत्रिकालसाधारणसमानपरिणामः शब्दार्थ पर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेषः । नंदी० ६५ । श्रुतं स्वदर्शनानुगत सकलशास्त्रम् । नंदी० १५ । श्रुतं द्वादशाङ्गम् । दश० २४६ | आत्मैव श्रुतोपयोगपरिणा मानन्यत्वाच्छ्रणोति श्रुतम् । ठाणा ३४७ |
सुएल्लयं । नि० चू० प्र० २५० आ । सुओ- शुकः पक्षिविशेष: । आव० ४२८ । सुकंत- सुकान्तः घृतोदे समुद्रे पश्चिमार्द्धाधिपतिर्देवः । जीवा०
३५५ ।
सुअक्खा या स्त्राख्यातं सदेवमनुष्यासुरायां पर्षद सुष्ठु सुक-शुल्कं राजदेयद्रव्यम् । बृ० प्र० १५६ अ । शुल्कं - आख्याता | दश० १३७ ।
सुग्गाही - श्रुतगाही परमपुरुष प्रणीतागमग्रहणाभिलाषी ।
दश० २५० ।
सुअणुयत- स्वनुवर्त्तनीयः । आव० ५६ । सुअत्थवम्मा - श्रुतार्थं धर्मः श्रुतधर्मार्थः गीतार्थः । २५१ ।
सुअरा श्रुतस्थविरा: समवायाद्यङ्गधारिणः ।
५१६ ।
दश ०
ठाणा ०
राजदेवभागम् । राज० १३० । सुकच्छ-सुकच्छोनामविजयः । जं० प्र० ३४५ ।
सुकच्छकूड - सुकच्छकूटं - चित्रकूटवक्षस्कारे कूटम् । जं
प्र० ३४४ ।
Jain Education International
सुकच्छा - ठाणा० ८० ।
सुकड सुकृतं - सुष्ठुकृतम् । दश० २२० । सुकृतं - सुष्ठुन परिपूर्ण कृतम् । उत्त० ६७ । सुकृतं सुष्टृनुष्ठितम् । उत्त १०३ ।
४७६
सुक्खाण - श्रुतप्रत्याख्यानं प्रत्याख्याने भेदः । आव सुकडाणुनोयणा-अहंवाद्यनुमोदनम् । चठ० । कण्ह - निरयावल्यां प्रथमवर्गे पञ्चममध्ययनम् । निरय० ३॥ सु. लं किय- सुष्ठु - अतिशयेन रमणीयतयाऽसकृत: स्व. सुकण्हा सुकृष्णा - अग्तकृद्दशानामष्टमवर्गस्य पञ्चममध्य लङ्कृतः । जीवा० २०६ । नम् । अन्त० २५, २८ ।
सुअस माही - श्रुतसमाधिः- द्वितीयं विनयसमाधिस्थानम् । सुकन्ना- सुकन्या- अप्रतिहतराज्ञी । विपा० ९५ । सुकय- सुकृतं - सुष्ठुकृतं शोभितम् । प्रज्ञा० ८६ । सुकृत:निपुणशिहिपरचितः । जीवा० २२६ ।
दश० २५५ ।
सुआ - सुया व्याजम् । दश० २४३ ।
सुइ - शुचि: । आव ०६३१ । श्रूयते इति श्रुतिः शब्दः । सुकयात्त-सुकृताशप्तिम् । भक्त० ।
ज्ञाता० २१५ ।
सुकरण - सुखेन तस्य तस्य करणम् । दश० १०० ।
सुइभूय-शुचिभूतः भावशुद्धिमान् श्रुतभूतः - प्राप्त सिद्धान्तः । सुकर्णधाराधिष्ठितः । आव० ७० । औप० ३७ ।
सुइयं स्ववितुम् । उत्त० १२६ ।
काल-निरयावल्या प्रथमवर्गे प्रथममध्ययनम् । निश्य ३ । सुकालीपुत्रः । निरय० २० । अष्टादशसागरोपम ( १९५६ )
For Private & Personal Use Only
www.jainelibrary.org