________________
सुकालो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[सुक्काम
स्थितिकं देवविमानम् । सम०३५ । सुकाल:-सोपन्धि- नीरसशरीरस्वात् । ज्ञाता०७४ । निरयावल्या तृतीयवर्ग कान गयाँ नीलाशोकोद्याने यक्षः। विपा० ६५ ।
तृतीयममध्ययनम् । निरय० २१ । शुक्लं-शोधयत्यष्टसकाली-अन्त कृदृशानामष्टमवर्गस्य द्वितीयममध्ययनम् । प्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम । ठाणा. अन्त. २५ । बार्यविशेषः । अत २७ । कोणिकस्य १८८ । शुक्लं शुचि:-निर्मलम् । उत्त० ६०६ । शुल्कचुल्लमाता । निरय. २. ।
विक्रयभाण्डं प्रति राजदेयं द्रव्यम् । भग० ५४४ । वारसागरोपमस्थिक देवविमानम् । सम०६। शुक्लं अवधासमोहादिलक्षणं चतुर्थ ध्यानम् । बाव.
सुकिरणं-शोममानकान्तिकम् । जं०प्र० २११। ५८२। शुल्क-कन्यामूल्यम् । उत्त. २.७ । शुल्क-विक्रोतसकूमारं-ललितं लखतीव यत् स्वरघोलनाप्रकारेण शब्द. व्यभाण्डं प्रति राजदेयं द्रव्यम् । जं० प्र० १९४ । शुष्कस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वा । ठाणा० ३९६ । स्तोकव्यञ्जनम् । दश १८.। सप्तदशसागरोपमस्तिसूकूमारिका-तैलकिट्टविशेषः । ६० प्र. २६८ अ। तिक देवविमानम् । सम० ३३ । शुष्कः । ओध. विशे० ९५१ । भोज्यपदार्थविशेषः । पिण्ड ० १७२ ।। १८८ । शुल्क:-अभिनवृत्तः । भग० ३७३ । शुल्कोयम् । सकमाल-सुकूमार:-अकर्कशः। जीवा० २७४ । मुकुमारा- उत्त० २२१ । शुक्र:-द्विचत्वारिंशत्तममहाग्रहः । जं.प्र. . सुकुमारस्पर्शः । जीवा० २२६ ।
५३५ । शुष्क-नीरसम् । भग० १२५ । द्विचत्वारिंशसुकुमालकोमलिय-सुकामारकोमलिक-अत्यर्थ सुकुमारम् । त्तममहाग्रहः । ठाणा० ७९ । शुक्लो-नामाभिन्नवृतोऽज्ञाता. २००।
मत्सरी कृतज्ञः । भग• ६५७ । ध्याने चतुर्थों भेदः । सुकुमालिका-स्पर्श नटकः (?)। भक्तः। विराधितसंयमेऽपि मग० ९२३ । अशुचिस्थानम् । प्रशा० ५० । शुरुक:
ईशानकल्पे उत्पादे दृष्टान्तः । प्रज्ञा ४०६ । चिखल्लः । पोष. २९ । सुकुमालिया-सुकुमालिका-स्पर्शेन्दियदृष्टान्ते जितशत्रु- सुक्कछिवाडिया-शुष्काछिवाडि:-वल्लादिफलिका सा च भार्या । आव० ४०२ । सुकूमालिका-भद्रासागरदत्त. शुष्का सति किलतीव शुरुका भवतीति शुरुकाछिवाडिका। सार्थवाहपुत्री। ज्ञाता० २००। नि० चू प्र० २५८ अ । प्रज्ञा० ३६१ । सुकूलपञ्चायाइ-देवलोकादौ यत्त्वा सुकूले-इक्ष्वाकादी प्र. | सुक्कझाण- । ज्ञाता० ११३ । स्यायाति-प्रत्यागमनं प्रत्याजाति -प्रतिजन्मेति । ठाणा | सुक्कपक्खिए- सुक्लपाक्षिक:-शुक्सानो वा-आस्तिकत्वेन २०२ ।
विशुद्धानां पक्षो-वर्ग: शुक्लपक्षस्तत्र भवः शुक्लपाक्षिका। सुकुलपञ्चायाति-सुकुले- इक्ष्वाकादौ देवलोकात् प्रतिनिवृ. ठाणा० ६१ । तस्य जाति.-जन्म आयातिर्वा -आगतिः सुकुल प्रत्याजातिः । सुक्कपक्खिय-शुक्लो विशुद्धत्वात् पक्षः- अभ्युपगमः शुक्लसुकुल पत्यायातिर्वा । ठाणा• १४४ ।
• पक्षस्तेन चरन्तीति शुक्मपाक्षिकः । ठाणा० ६० । सुकोसल-ऐरावते आगमिन्यामुत्सपिण्या तीर्थ कृत् । सम | सुक्यपुग्गलपरिसाड-अशुचिस्थानम् । प्रज्ञा० ५० । १५४ । चित्रकूटेऽनशनी मातृव्यघ्री भक्षितः । मर० । | सुक्कयं-संस्कृतं-विशिष्टसंस्कारसहितम् । व्य० द्वि• ३३५ मुगलगिरी व्याघ्रीहतः । भक्त।। व्याघ्रीमक्षितमुनिः।। अ।
सुक्क डिसए-शुक्रावतंसक:-शुक्रलोकस्य मध्येऽवतंसकः। सुक्क-शुष्कः । ओप० २६ । शुष्क:-वल्लचनकादि । म चा. जीया० ३९२ । ३१५ । शुक्लवर्णद्रव्यजनितः शुक्लः । ठाणा० ३२ । सुक्कहिय-सुक्कथितः यथाऽग्निपरितापतापितः । जीवा. असकिलिठ्ठपरिणाम अटविहं वा कम्मरयं सोधते तह्मा ५४ । सुक्क-परिणामविसेसो । दश० चू० १४ । ज्ञाता | सुक्का-मनस्तापेन शोणितशोषात शुष्का । ज्ञाता २८ । १५५ । शुक्र-सप्तमो धातुः । ज्ञाता० १४७ । शुरुको क्काभ-शुक्राभं-सप्तमलोकान्तिकविमानम् । भय.
( ११५७ )
सं०।
पपता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org