________________
मुक्किलपत्ता]
आचार्यश्रीआनन्दसागररिसङ्कलित:
[सुच्छेत्ता
२७१ ।
सुग्गत-सुगत:- सुस्थः । ठाणा० १४७ । सुगतः-ईश्वरः । सुक्किलपत्ता-चतुरिन्द्रियजन्तुविशेषः । जीवा. ३२ । ठाणा० २४६ । चतुरिन्द्रिविशेषः । प्रज्ञा, ४२ ।
सुग्गो- । मोघ०१७७ । -लहगा । नि० चू० प्र०३३ आ।
सुग्गीव-सुग्रीवं नगरविशेषः, बलमद्रराजधानी । उत्त० सुक्खायधम्म-सुष्ठु-शोभन: सर्वसावा विरतिरूपत्वादा. ४५१ । भुतानन्दस्य मश्वराजः । ठाणा० ३०२ । डिति-अभिव्याप्स्याख्यात:-तीर्थकरादिभिः कथितः स्वा.
सुग्रीवः-सुविधिपिता । आव० १६१ । सुविधिनापपिता। ख्यातः तथाविधो धर्मों यस्य सोऽयं स्वाख्यातधर्मा- सम० १५१ । नवमवासुदेवप्रतिशत्रुः । सम० १५४ । चारित्री । उत्त० ३१६ ।
सुग्रोव:-वालिलघुभ्राता । प्रभ० ८९ । . सुक्खोल्लओ-अन्यभाजनगृहीततीमनेनाद्रं बोदनः । ६० द्वि० सुघुटु-सुघुष्टः-अतिशयेन मसृणः । जीवा० २.१ । २५० अ।
सुघोषा-वाद्यविशेषः । जीवा० २६६ । सौधर्मकल्पे घण्टा। सुख-शीतम् । बाचा० १५१ । विषये सुखो वह्निः' ज्ञाता. १२ । सुखितोऽस्मि वेदनाऽभावे विपाके हृष्टेन्द्रियार्थज. मोक्ष | सुघोस-सुघोषं नगरं-अर्जुनराजधानी । विपा० ६५ । अनुत्तमम् । त० १० । इहपरलोके सुखकरणात सुखम् । दशसागरोपमस्थिक देवविमानम् । सम० १७ । षटव्य द्वि० ३९८ अ ।
सागरोपमस्यिक देवविमानम् । सम० १२ । अतीता. सुखदुःखे-परोदीर्यमाणवेदनारूपे साताऽसाते । प्रज्ञा | यामुत्सपिण्यां षष्ठः कुलकरः । ठाणा० ३९८ । सम० ५५६ ।
१५. । सुखदुःखोपसंपद- 1 व्य. दि. १७७ (?)।
सुघोससंठिय-सुघोषसंस्थित:-आवलिकाबाहपञ्चदशमं न. सुगंध-सुगन्धः-परममाधोपेतो गन्धः । ()।
रकसंस्थानम् । जीवा० १०४ । सुगंधि-सन्धिका । जोवा० १८८। सुगन्धिः-पन्धवासः। सुघोसा-गीतरतेः प्रथमाऽग्रमहिसी । भग० ५०५। धर्मजीवा०२१४ ।
कथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता. २५२ । सुघोषासुगंधिए-जसरूहविशेषः । प्रशा० ३३ ।।
घण्टाविशेषः । प्रभ० १५६ । सुघोषा-वीणाविशेषः । सुगंभीर-अतिशोभनम् । व्या ३०३ (?) ।
ज.प्र. १०१ । गीतरतेः प्रथमाऽयमहिषी। ठाणा. मपक्षिविशेशः । जीवा. ४।।
२०४ । सुघोषा-देवखोकप्रसिद्धा घण्टाविशेषः । आतोद्यसुगइ-सुगति:-सिद्धः । आव० ६० ।
विशेषो वा । जीवा० १०५ । सुघोषा-शक्रस्य सुधर्मागति:-सिवः । विशे० ४८७ ।
सभायामेतदभिधाना सुस्वरा घण्टा । जं. प्र. ३९६ । सुगती-सुगतिः-शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति सुचंद-भरतक्षेत्रेऽतितोत्सपिण्यां षष्ठः कुमकरः ।सम० १५१ ज्ञानकिये था। सूत्र. १९७ ।
सुचिण्ण-सुचीर्ण:-सुचरितः । जं० प्र० ४६ । सुचीर्णसुगम-अकृछवृत्तिः । ठाणा० २९७ ।
सुचिरं-सुचरितजनितं कपि वा ।. जीवा० २०१। मपक्षीविशेष: प्रज्ञा०४९ ।
सुचिभूए-भावविशुद्धितः शुधिभूत: । ठाणा० ४६५ । । सुगिम्ह -सुग्रीष्मः-चैत्रगणमामी । ठाणा. २१४।। सुचिर-प्रभूतत्त्वम् । उत्त० २८० । सुचिरः । नि चूक
सागम्हओ-सुग्रीष्मक, चैत्रपूर्णिमा । पाव० ७५६ ।। प्र० २०१। सुगुत्त सुगुप्तः शतानीकामास्यः । आव० २२२ । सुचिरिफलनिव्वाणमुत्तिम- । पाचा. ४२४ । सुगृहा- तदभिधाना चेटका । नंदी० ५७ । सुचोयए-शोभने प्रेरयिता । उत्त० ६५ । सुग्गइ-सोगति-सुF: वमनुष्यतिलक्षणा मुक्ति वा ।। सुच्छितं-सुक्षेत्रम् । आव० २२५ । उत्त० ६६१ ।
| सुच्छेत्ता-सुक्षेत्रनाम ग्रामः । आव० २१८ । । ( ११५८ )
सगा TETTER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org