Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 151
________________ सिलिधपुप्फ ] आचार्यश्री आनन्दसागरसू रिसङ्कलितः [ सिवभद्द सिनिधपुरक-शिलिन्धपुष्पम् । जीवा० १६४ | शिलि- | सिवंकर - शिवकरं शिवं-मोक्षपदं तत्करणशीलं शैलेश्यव स्थागमनमिति । सूर्य ० १९७ । पुष्पं - निलवर्णपुष्पम् । प्रज्ञा० ९५ । सिलिधा - शिलः धाः - छत्रकाणि ज्ञाता० २५ । सिलिट्ठ - श्लिष्टम् । आव० ९९ । सिलिस मइगम - श्लक्ष्ण समितिगर्भः अतिश्लक्ष्णकणिकामूलदल: । जीवा० २६८ । सिलिपई श्लीपदनाम्ना रोगेण यस्य पादी शूनी शिलावन्महाप्रमाणो भवतः स एवंविधः श्लीपदी । बृ० प्र० १६० अ । मिलिपत्तो रोगो । नि० चू० द्वि० १४८ अ । सिलिया-शिलिका - किराततिक्तका दितृणरुपा । ज्ञाता० १०१ । शिलिका - किराततिक्तप्रभृतिका । विपा० ४१ । सिलिय - श्लीपदं पादादौ काठिन्यम् । आचा० २३५ । सिलुद्यय-शिलानां उतं - ऊधयं शिरस उपरि चयः सम्भवो यत्र स शिलोच्चयः । सूर्य० ७८ । सिलेच्छियामच्छ - मत्स्यविशेषः । जीवा० ३६ । सिलेस - श्लेषः - केन चिजतुसिक्थादि । दश० १७२ । इलेष:सर्जरस । बाचा० ५७ । श्लेषो - वज्रलेपः । भग० सिव- शिवं अशेषदूरितोपशमः । उत्त० ३४१ । भग० ५५१.५५२ । शिव:- शिवहेतुः । ज्ञाता० ७४ । शिवः सर्वाबाधारहिनम् महावीयः । भग ७ । यत्र वेलन्धरनागराजो वस्ति । ठाणा० २२६ । शिवं पवित्रम् । दश० १६५ । शिवं सा मङ्गलोपेतम् । जोवा० १६० । शिवं शिव हेतुत्वेन, अहिंसायाः सप्तत्रिंशत्तमं नाम । प्रभः ९९ । शिवं अनुपद्रव, अनुपद्रव हेतुर्खा । भग० ११९ । शिवं - सर्वोपद्रवरहितम् जीवा० २५६ । शिवः व्यन्तरधिशेषः, आकारविशेषः, आकारविशेषध से वा रुद्रः । भग० १६४ । हस्तिनागपुरे राजा । भग० ५१४ । शिव : - शिव हेतुः । भग० १२५ । शिवः - पोस मासस्य लोकोतरिकनाम । जं० प्र० ४६० । भगवत्यां पुग्दललोद्देशके अतिदेशः । भग० ५११ । शिव:मगधाजनपदे राजा । आव० ३५६ । शिव:-पश्चमबलदेव वासुदेव पिता । सम० १५२ । शिवः देवताविशेषः । जीवा० २८१ । शिवः - देवताकृपसर्गव जितः कालः । आव० ६३९ । शिव:- पुरुष सिहवासुदेवपिता । आव० १६३ । शिव:- लोकोत्तरे षष्ठो मासः । सूर्य० १५३ । भगव महाबलाधिकारे अतिदेशः । भगः ५४४ । निरयावल्यां तृतीय वर्गेऽष्टम मध्ययनम् । निरय २१,३६, २७ । शिव:- आकारविशेषधयः व्यन्तरविशेषो वा । अनु० २५ । शिवं सर्वबाधारहितम् । सम० ५। शिवंमोक्षः । सम० ६२ । सुभिक्षं सुचविहारं च । बृ तृ० १५१ अ । शिवो- महादेवः । ज्ञाता० १३४ । शिववं जरामरणाभावेन । उत्त० ५१० । सिवकोदुग - शिवकोष्टकः - तगरायामाचार्यं शिष्यः सदुपवहारकाचार्य: । व्य० प्र० २५६ आ । सिवग-शिवक:- द्वितीयो वेलन्धरनागराजः । भुजगेन्द्रो जीवा० ३११ । भुजगराजः सिवदत्त शिवदत्तः । उत्त० ३५० । शिवदत्तः- नैमित्तिक. विशेषः । आव० २०५ । सिवदत्ता - शिवदत्ता - शिवदत्तपुत्री । उत० ३८० । सिव भद्द - मगवस्य मुदायनवक्तव्यतायां केशिकुमार राज्या ३६६ । सिलेस गुलिया - श्लेष्म गुटिका । अनुत्त५ । सिलेसद्द - श्लेषार्द्र-वज्रलेप द्युपलिप्तं स्तम्भकुड्य' दिकं यदुद्रव्यं तस्निग्धाकारतया श्लेषाद्रम् । सूत्र० ३८६ । सिले मिस्सा- श्लेष द्रश्य विमिश्रितम् । प्रज्ञा ३४ । सिलोग- श्लोक:-तसरस्थान एव श्लाघा । ठाणा० ५०३ । लोकः । दश० २७४ | श्लोक:- छन्दविशेषः । दश० २५६ | श्लोकः - इलाघा भग ६७३ । श्लोकः । आव० ७९३ । तरस्थान एव श्लाघा । दश० २५७ सिलोनद्ध - श्लोकार्द्धम् । आव० ७९३ । सिलाम- शिलानां पाण्डुशिलादीनामुध्वं शिरस उपरि चयः सम्भवो यत्र स शिलोच्चयः, मेरुनाम । जं० प्र० ३७५ । सिलोयं । ज्ञाता० ३८ । तिल - बलमयम् । बृ० तृ० ६९ । सि ( (ख) लिम-संयमनरज्जु । उत्त' ५५१ | सिल्हक - तुरुष्कम् । प्रज्ञा० ८७ । Jain Education International ( १९४८ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316