Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 139
________________ साहसोए] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [ साहू सहसा-अवितर्ण भाषणे यो वर्तते सः साहसिकः । प्रभ० साहिका-गृहपङ्क्तिक्षपा । बृ० प्र० १४६ अ । ३०। साहिगरण-सहाधिक रणेन साधिकरणाः युद्धार्थ मुगस्थितः । साहसीए-साहसिक:-असमीक्षितकारी । ज्ञाता० २३६ । । ठाणा० ३२६ । साहस्सिओ-सहसा-अपर्यालोच्य गुणदोषान् प्रवर्तत इति | साहिबई-कथ्यते । दश० ११३ । साहसिकः चौर्यादिकृदिति । उत्त० ६१६ । सहसा-अस -कथ्यते,-प्ररूप्यते । प्रज्ञा० ३६३ । मीक्ष्य प्रवत्तंत इति साहसिकः भीमः । उत्त० ५०७ । | साहिजसु-अचीकथत् । आव० १७५ । साहा-शाखा-वृक्षडालरूपा । दश० २२८ । शाखा-वृक्ष- | साहियब्ध-कथयितव्यम् । बृ• तृ० १२३ आ । डालम् । दश०१४ । साही-गृहपङ्क्तिः । वृ० तृ० १४६ आ । नि० चु० साहापारत-शाखापामाः । उत्त० २२५ । द्वि० १२७ बा । साहिका-ग्रहपक्तिः । बृ० दि० १२ साहाभंग-शाखामङ्गः-शाखैकदेशः । दश. १५४ । शा | बा। साही-श्रेणिक्रमेण गृहपरिपाटिः । ६. तृ० ८० खाभङ्गः पल्लव: । बाचा० ३४५ । नि. चू० प्र०६० छ । पाटकः । व्य० दि. १.७ अ । जाया । वाव. आ। ६६१ । वर्तनी। पिण्ड०१०३ । शाखा-पाटक:-गृहाणी साहार-अनन्तवनस्पतिकायिकः । वृ०प्र०७१ बा। साधाः | पक्तिः । आव० ६३६ । घरपंती । नि० चू• प्र० रणः । ओघ. १९० । त्राणम् । उ०मा० । पारित्राणम् । १८७ अ। शाखा । आव०७४४ । सुहृत-मित्रम् । उ०मा० । बोप० ३३ । शोधिः-अकलुषहृदयः । औप० ३३ । साहारण-साधारणं-प्रकृतिपेलवस्य साधारणम् । आचा. खडक्किका । ओष. १९८ । २९३ । साधारण:-तुल्यः । बोध. १९३ । कायपरीतः। हीण-स्वाधीनः । आव २०८ । स्वाधीन:-अस्तित्वेव जीवा० ४४६ । साधारण:-तुल्यः । ओघ. १८७ । स्वायत्तः । ज्ञाता० १६ । स्वाधीन:-सन्निहितः । ओष. साधारणं-बहूनां सामान्यम् । भाचा० ३५३ । समान- | १४० । कल्लशरीरो-भोगसमत्थो । दश० चू० ३७ । तुल्यं प्राणापानाद्यपभोगं यथा भवति एवं मासमन्ता | भत्तारो। नि० चू. प्र. १०६ मा । देकीमावेनानन्तानां जन्तनां धारणं सङग्रहणं येन तत्सा- | साह-निर्वाणसाधकान् योगान-सम्यग्दर्शनादिप्रयानव्याधारणम् । प्रज्ञा० ३० । साधारणं-मण्डल्या भोजनम्। पारान् यस्मात्साघयतीति साधुः-विहितानुष्ठानपरः । बृ० तृ० २५ आ । साधारणं-सामान्यम् । आचा० आव० ४४६ । साधयत्यपवर्गमिति साधूः । दश ७४ । ५९ । समानं एकं पारणं-अङ्गीकरणं शरीराहारादे. साधुः-साधयति सम्यग्दर्शनादियोग रपवर्गमिति साधुः । र्यस्य स स धारणः । आचाल ५६ । सङ्घाटिकादिसा. दश० ७१ । साधुः-सर्वोऽपि शिष्टः । उत्त० ४७२ । धर्धामकस्य सामान्यः स धारण: । प्रभर १२८। । । स धुः । आव० ४८४ । साहाणणाम-साधारणनाम-यदुदयवशात् पुनरनन्तान्तं साहक्कार- साधुकृतं-सुष्ठुकृतमिति विद्भिः पशंसा साधु. जीवानामेक शरीरं भवति तत्साधारणनाम । प्रज्ञा कारः । नंदी० १६४ । साधुकारः । आव० ३६० । साधुकारः । उत्त० १५ । साहारणसरीरा-साध रणं-अनन्तजीवानामपि समानमेकं साहजोणीओ-साधुपाक्षिक: आत्मनिन्दकः । नि. चू० शरीरं येषां तेऽमी साधारणशरीराः । उत्त० ६९१ । प्र. ८६ आ । सहारणा-साधारणा । विशे० ११ । साधारणा । साह-य: ज्ञानादिशक्तिभिः मोक्षं साधयति यः, सर्वभूतेषु आव २०८। समतां धारयति यः, सहायकं संयमकारिणां धारयति स । साहारया-साधारा | आव० २६१ । भग० ४ । प० प्र० १७. अ । साधयतीति साधुः । साहि-या । ति. चू० प्र० ३.४ था। ओघ ११ । सधु:-ज्ञानादिरूपामिः पौरुषेयीमिोक्षं ( १९२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316