________________
साहसोए]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ साहू
सहसा-अवितर्ण भाषणे यो वर्तते सः साहसिकः । प्रभ० साहिका-गृहपङ्क्तिक्षपा । बृ० प्र० १४६ अ । ३०।
साहिगरण-सहाधिक रणेन साधिकरणाः युद्धार्थ मुगस्थितः । साहसीए-साहसिक:-असमीक्षितकारी । ज्ञाता० २३६ । । ठाणा० ३२६ । साहस्सिओ-सहसा-अपर्यालोच्य गुणदोषान् प्रवर्तत इति | साहिबई-कथ्यते । दश० ११३ । साहसिकः चौर्यादिकृदिति । उत्त० ६१६ । सहसा-अस
-कथ्यते,-प्ररूप्यते । प्रज्ञा० ३६३ । मीक्ष्य प्रवत्तंत इति साहसिकः भीमः । उत्त० ५०७ । | साहिजसु-अचीकथत् । आव० १७५ । साहा-शाखा-वृक्षडालरूपा । दश० २२८ । शाखा-वृक्ष- | साहियब्ध-कथयितव्यम् । बृ• तृ० १२३ आ । डालम् । दश०१४ ।
साही-गृहपङ्क्तिः । वृ० तृ० १४६ आ । नि० चु० साहापारत-शाखापामाः । उत्त० २२५ ।
द्वि० १२७ बा । साहिका-ग्रहपक्तिः । बृ० दि० १२ साहाभंग-शाखामङ्गः-शाखैकदेशः । दश. १५४ । शा | बा। साही-श्रेणिक्रमेण गृहपरिपाटिः । ६. तृ० ८० खाभङ्गः पल्लव: । बाचा० ३४५ । नि. चू० प्र०६० छ । पाटकः । व्य० दि. १.७ अ । जाया । वाव. आ।
६६१ । वर्तनी। पिण्ड०१०३ । शाखा-पाटक:-गृहाणी साहार-अनन्तवनस्पतिकायिकः । वृ०प्र०७१ बा। साधाः | पक्तिः । आव० ६३६ । घरपंती । नि० चू• प्र० रणः । ओघ. १९० । त्राणम् । उ०मा० । पारित्राणम् । १८७ अ। शाखा । आव०७४४ । सुहृत-मित्रम् । उ०मा० ।
बोप० ३३ । शोधिः-अकलुषहृदयः । औप० ३३ । साहारण-साधारणं-प्रकृतिपेलवस्य साधारणम् । आचा. खडक्किका । ओष. १९८ । २९३ । साधारण:-तुल्यः । बोध. १९३ । कायपरीतः। हीण-स्वाधीनः । आव २०८ । स्वाधीन:-अस्तित्वेव जीवा० ४४६ । साधारण:-तुल्यः । ओघ. १८७ । स्वायत्तः । ज्ञाता० १६ । स्वाधीन:-सन्निहितः । ओष. साधारणं-बहूनां सामान्यम् । भाचा० ३५३ । समान- | १४० । कल्लशरीरो-भोगसमत्थो । दश० चू० ३७ । तुल्यं प्राणापानाद्यपभोगं यथा भवति एवं मासमन्ता | भत्तारो। नि० चू. प्र. १०६ मा । देकीमावेनानन्तानां जन्तनां धारणं सङग्रहणं येन तत्सा- | साह-निर्वाणसाधकान् योगान-सम्यग्दर्शनादिप्रयानव्याधारणम् । प्रज्ञा० ३० । साधारणं-मण्डल्या भोजनम्। पारान् यस्मात्साघयतीति साधुः-विहितानुष्ठानपरः । बृ० तृ० २५ आ । साधारणं-सामान्यम् । आचा० आव० ४४६ । साधयत्यपवर्गमिति साधूः । दश ७४ । ५९ । समानं एकं पारणं-अङ्गीकरणं शरीराहारादे. साधुः-साधयति सम्यग्दर्शनादियोग रपवर्गमिति साधुः । र्यस्य स स धारणः । आचाल ५६ । सङ्घाटिकादिसा. दश० ७१ । साधुः-सर्वोऽपि शिष्टः । उत्त० ४७२ । धर्धामकस्य सामान्यः स धारण: । प्रभर १२८। । । स धुः । आव० ४८४ । साहाणणाम-साधारणनाम-यदुदयवशात् पुनरनन्तान्तं साहक्कार- साधुकृतं-सुष्ठुकृतमिति विद्भिः पशंसा साधु. जीवानामेक शरीरं भवति तत्साधारणनाम । प्रज्ञा कारः । नंदी० १६४ । साधुकारः । आव० ३६० ।
साधुकारः । उत्त० १५ । साहारणसरीरा-साध रणं-अनन्तजीवानामपि समानमेकं साहजोणीओ-साधुपाक्षिक: आत्मनिन्दकः । नि. चू०
शरीरं येषां तेऽमी साधारणशरीराः । उत्त० ६९१ । प्र. ८६ आ । सहारणा-साधारणा । विशे० ११ । साधारणा । साह-य: ज्ञानादिशक्तिभिः मोक्षं साधयति यः, सर्वभूतेषु आव २०८।
समतां धारयति यः, सहायकं संयमकारिणां धारयति स । साहारया-साधारा | आव० २६१ ।
भग० ४ । प० प्र० १७. अ । साधयतीति साधुः । साहि-या । ति. चू० प्र० ३.४ था।
ओघ ११ । सधु:-ज्ञानादिरूपामिः पौरुषेयीमिोक्षं ( १९२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org