________________
साहेति ]
साधयतीति । ओघ ११ । निर्वाणसाधकान् योगान् साधयतीति साधुः । आव० ५६९ | साधयति पौरु. पेयोभिः क्रियाभिरपवर्गमिति साधुः । उत्त० ६९ | देससर्वविरताः । आचा० २६० । साहेति कथयति । बोध० ९० | साधयति - रन्धयति ।
भग० ५२० ।
सि - अमीषाम् । बृ० द्वि० २१३ अ । एत्तेषाम् । विशे० ७१८ | पूरणे । उत्त० ३८७ । अस्य । मर० । सिखला - शृङ्खला मषीभाजनसरका | जीवा० २३७ । शृङ्खला । जीवा० २०७ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५
+
सिंग- शृङ्ग- विषाणम् । प्रश्न० ८ वाद्यविशेषः । भय० २१६ । शृङ्गम् । बृ० प्र० ६० अ । शृङ्गं यद् उत्तमाङ्गेकदेशेन वन्दते । कृतिकर्मणि चतुर्विंशतितमो दोषः । आव० ५४४ | शिम्बः । आव० ८२९ । शृङ्ग-ललाटवामदक्षिणपावंस्पृद्वन्दनम् । बृ० तृ० १३ अ । सिगक्खोड - शृङ्गलोड :- शृङ्गप्रदेशः । ओघ० ६८ । शृङ्गखोड:- अप्रशस्त प्रदेशः शृङ्गप्रदेशः । बोध० ६८ । सिगणं प्रत्यभिज्ञानम् । नि० चू० द्वि० ११८ आ सिंगादित - सर्वेषु कार्येषु मध्ये शृङ्गभूतं यत्कार्यं ततु शृङ्गनादितम् । बृ० प्र० ६० अ । सिगणादियकल - शृङ्गनादितकार्यम् । उत्त० २५६ । सिंगनादितक - शृङ्गनादितकार्यम् । नंदी० २०७ ॥ सिंगबेर - शृङ्गवेरं वनस्पतिकायिक विशेषः । जीवा० २७ । शृङ्गबेरं- आर्द्रकं तथाप्रकारमामलकादि । आचा० ३४८ । शृङ्गवेरम् प्रज्ञा० ३६५ । वनस्पतिविशेषः । ८०४ । शृङ्गवेरं-कन्दविशेषः । उत्त० ६९१ | अनम्तका. यभेदः। भग० ३०० । साधारणबादरवनस्पतिकाय विशेषः । प्रज्ञा० ३८ | शृङ्गबेरं- आर्द्रकम् । दश० ११८ । सिग बेर चुण्ण-शृङ्गबेरंचूर्णम् । प्रज्ञा० २६६ ३६५ । सिगमेय - शृङ्गमे दो-महिषादिविषाणच्छेदः । ज्ञाता० ६ । नि चू द्वि० ५० बा । सिंगम-ला-शृङ्गमाला । जं० प्र० ६८ । एकोरुकद्वीपे वृतविशेष जीवा० १४५
भग०
Jain Education International
[ सिंघाडग
तद्योगात् शृङ्गारः शृङ्गारमिव शृङ्गारमतिशय शोभावाद् । भग० ११८ । शृङ्गारो-मण्डन भूषणाटोपः प्रथमरसः । ज० प्र० ५२ । शृङ्गारः-शृङ्गाररसरोषकः । सूर्य ० २६३ । शृङ्गारो - विभूषणादिभिर्मण्डनम् । प्रज्ञा ५५० । शृङ्गारो शृङ्गाररूपः । जीवा० २७६ । शृङ्गारो-मण्डनभूषणाटोपः । जीवा० २०७ । कमनीयकामिनीदर्शनादिसम्भवो रतिकर्मात्मकः शृङ्गारः । अनु० १३५ । शृङ्गारः - मण्डनभूषणाटोपः । राज० १२ । शृङ्गाररसोपेतः । ज्ञाता० १६४ । सिंगारकलुणा - शृङ्गारकरुणा-शृङ्गारमृदुः शृङ्गाररसेन करुणापादिका । प्रश्न० १३९ ।
1
सिंगारस्थं शृङ्गारार्थं - विलासार्थम् । उत्त० ४२९ । सिंगारागार - शृङ्गारः - शृङ्गाररसपोषकः
आकार:
>
निवेशविशेषो यस्य स शृङ्गाराकारः । सूर्यं २६३ । लिंगारागारुचारुसा-शृङ्गारो मण्डन भूषणाटोपः तस्व• घान आकाशे यस्यां सा तथा, चारुवेषा: मनोहरनेपथ्या:, श्रृङ्गारस्य प्रथमरस्यागार मित्र- गृहमित्र चास वेषो यासां सा । जं० प्र०४१ । सिगाल - सांगारं सरागम् । नृ० द्वि० १७८ अ । निगिया - शृङ्गिता । छाव० ९० । सिगिरड - चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । सिगिरी डी - चतुरिन्द्रियजीवभेदः । उत्त० ६६६ सिपीरागारठव-हाराद्धहारादीया । नि० ० ० २७६
सिगडय शृङ्गटकं त्रिकोणं स्थानम् । जीवा० २५८ । सिंगार शृङ्ग र:- अलङ्काराः कृना जोभा, रसविशेषोऽपि
४० १४३ )
आ ।
निगेइ । बृ० प्र०२८ अ । सिंघ-सिंहः । आव ० १७४ ।
सिंघाडर - राहोः प्रथमं नाम । भगः ५७५ । सिंघाडग - त्रिकोणजल अफ रुविशेषः । ठाणा० १४५। शृङ्गा टकं त्रिकोण स्थानम् ओप० ४ भग० २०० । शृङ्गाटकम् । भग० २३८ । शृङ्गाटकं शृङ्गाटकफल' कारं स्थानम् । भग० १३७ । सिङ्घाटकं सिङ्घाटकाभिधानफलविशेषणकारं स्थानं त्रिकोणमिति । प० ५७ । शृङ्गाटकं नानाहट्टगुहाध्यासितत्रिकोणो भूभाग विशेषः ॥ शृङ्गारक त्रिपथसमागमः अनु० १५६ । शृङ्गाटकत्रिकोण रथ्यान्नरम् । ठाणा० २९४ | सिङ्घाटक:( ११३७ )
For Private & Personal Use Only
www.jainelibrary.org