________________
सिंघाण ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सिंहभक्खिय
आकारविशेषः । श्राव० १३६ । आचा० ३४८ । शृङ्गा- । सिंधुसोवोर-सिन्धुसौवीर:-जनपदविशेषः । प्रज्ञा० ५५ । टक-सिङ्घाटकं. सिङ्घाटकाकारं त्रिकोणं स्थानमिति । यत्र वीती भयनगरम् । भग०६१८ । । प्रभ० ५८ । जलजबीजं फलविशेषः तदाकृतिपथयुक्तं सिंधुसौवीर-यत्रोदायनराजा वीतभयनगरं च । ६. प्र.
स्थान-सिंघाटकम् । ज्ञाता. २५ । सिंघाण-नासिकानिकान्तं श्लेष्मः । उत्त० ५१७ । सि- | सिंधू-महानदी । ठाणा० ४७७ ।
वानं-नासिकोद्भवः श्लेष्मा । आव ० ६१६ । सिवानक- सिबलि-वृक्षविशेषः । भग० २९०,६८०,६४८ । शाल्मलिः, मासिकालमा । मग० १२२ । सिवान:-नासिकामलः । वल्लादिफलम् । दश० १७६ । सिम्बलि:-वृक्षविशेषः । जं० प्र० १४८ । सिद्धानो-नासामलः । ज्ञाता० १०३ । भग. २६० । नासिकाश्लेष्मा । सम. ११ । नासिकाश्लेष्मा । मग सिबलिकाली-शाल्मलीकालिका । सं. । ८७।
सिबलियालग-वल्लयादिफलीनां स्थाली, फलीनां वा सिंघाणए-कृष्णपुद्गलः । सूर्य० २८७ । सम्मूच्छिममनु- पाकः । आचा० ३५४ । ज्योत्पत्तिस्थानम् । प्रज्ञा० ५० ।
सिंबली-सीम्बली-कल्यादिफलिका । भग ६८४ । सिंघाणय-सिवानक-नासिकोद्भवं श्लेष्मा । आव० ५६४। सिबवद्धण-शिम्बावद्धन-ध्यानसंवरयोगविषये नगरम् । सिंघान-नासिकोद्भवः श्लेष्मा । ठाणा. ३४३ । बाव० ७२२ ।। सिंचामि-सिञ्चामि-उक्षामि-विध्यापयामि । उत्त० ५०६ । सिभकाल-श्लेष्मकालः । आव० ६८९ । सिझ-सिध्म- क्षुद्रकुष्ठविशेषः । भग० ३०८ । सिभाधियं-इलेष्माधिक्यम् । बाव. ३०३ । सिदिकंदय-सिन्दीकण्डकः । पाव० २२२ ।
सिभित-वाधिविशेष: । ठाणा० २६५ । सिंदी-खजूरी । आव० २२२ ।
सिंह-चतुर्दशमं स्वप्नम् । ज्ञाता० २० । सिंहः । दश० सिंदुवार-गुच्छाविशेषः । प्रज्ञा० ३२ । निगुंण्डिः । ज्ञाता० १५७ । सिंहः-पञ्चाननः । जीवा० २८२ । क्षुल्लकोदाहरणे
२१८ । वृक्षविशेष:-शुल्लकुसुमवृक्षः । भप. ४७६ । सूरयः । पिण्ड० १३४ । सिंहा-केशरीसिंहः । जोवा. निर्गुण्डी । जं० प्र० ३५।
२७२ । कीडनधात्रीदोषविवरणे सङ्गमस्थविराचार्यशिष्यः । सिदुवारगुम्मा-सिंदुवारगुल्माः । जं० प्र० ६८ । पिण्ड० १२५ । सिंदुवारमनदाम-सिन्दुवारमाल्यदामः । प्रज्ञा० ३६१ । | सिंहकेसर-मोदकविशेषः । आचा० ३०६ । सिंघवए-संघवम् । व्य. दि० २०४ अ ।
सिंहगिरि-सिंहगिरिः । उत्त०६६ । सिंधवओ-सैन्धवीयः । आव० ४०८ ।
सिंहगिरी-सिंहगिरिः-सोपारकनगरनुपतिः। उत्त० १९२। सिंधु-देवविशेषः । बृ० तृ. २५३ आ।
सिंहगिरि:-योगसमहे आलोचनादृष्टान्ते सोपारकपत्त. सिंधुकुड-यत्र तु सिन्धुनिपतति तत् सिन्धुकुण्डम् । जं० | नाधिपतिः । आव. ६६५ । प्र. ८७ ।
सिंहद्वार-कन्यकुब्जपुरे द्वारम् । विशे० ४६९ । सिंधुदत्त-बह्मदत्तराश्योर्वनराजीसोमयोः पिता। उत्त० | सिंहनाए-सिंहनादः । छोप० ५६ । - ३७९ ।
हिनिषद्यायतनं-वाकीरत्नकृतं योजनायातं त्रिगम्यूतो. सिंधुदेवीकूड-सिन्धुरेवीकूटम् । जं० प्र० २९६ । च्छ्रितं सिंहनिषद्या । बाव. १६६ । सिंधुसागरंत-सिन्धुसागरान्तः, सिन्धुनदीसङ्गतः । जं| सिंहपरिसा-परं न तथासमर्थास्ते सिंहपर्षद उच्यते । प्र० २२० ।
बृ. द्वि० १०२ आ । सिंधुसेण-सिन्धुसेनः ब्रह्मदत्तराश्या वानीराया। पिता। सिंहभक्खिय-यद् एकदेशापारम्प सिंहवत् तावद्भुज्यते - त. ३७९।
| यावरसवं भोजनं निष्ठितं तत् सिंहभक्षितम् । ओष. (११३८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org