________________
सिंहमारक ]
अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ५
[ सिग्ग
१८७ ।
कलाग्रहणम् । प्रभ० ११६ । शिक्षा-इच्छामिच्छातहसिंहमारक-कृतपापो व्यक्तिविशेषः । आव० ५९० । कारादिरूपा । सूत्र० २४१ । शिक्षा ग्रहणा'सेवन भेद. सिंहया-दाढयस्थिरता । भग० । ५२७ ।
भिन्ना । योगसङ्घदे पञ्चमो योगः। आव. ६६३ । सिंहरथ-मायापिण्डदृष्टान्ते राजगृहे राजा सिंहरथः । शिक्षाया-व्रतासेवनात्मिका । उत्त० २५१ । शिक्षापिण्ड • १३७ ।
धनुर्वेदः । नंदी० १५८ । शिक्षा ग्रहणशिक्षा आसेवनसिंहलदेशजः-सिंहल्यः । जं० प्र० १९१ ।
शिक्षा च । नंदी. २१० । शिक्षा-उपदेशः । अभ्यासः । सिंहली-देशविशेषः । मग, ४६० ।
उत्त ५०७ । सिंहविक्रीडीत-तपोविशेषः । व्य० प्र. ११३ आ। सिक्खापयवय-शिक्षापदव्रतं-अभ्यासस्थानव्रतम् । आव०
दक-बहुपायश्चित्तवानु । व्य द्वि० ३८६ मा।। ८३९ । सिंहासण-सिंहासन-भद्रासनम् । सूत्र. ३२५ । सिक्खावण-शिक्षापन-शिक्षणं प्रत्याचारवच्छुकसारिकादि-आसनम् । उत्त० २६२ ।
| सुखेन मानुषभाषासम्पादनात् । दश० १०० । सि-श्री:-सम्पदः । ज्ञाता० ६५ । से तस्य । ओघ० | सिक्खावित्तए-शिक्षयितुं ग्रहणभिशापेक्षया सूत्रायौँ ग्राह२१९ । से तस्य। आव. ३६६ । '
यितुं, आसेवनाशिक्षापेक्षया तु प्रत्युरेक्षणा । ठाणा० सिआ-स्यात-कदाचित् । दश. १७८ । सिइ-निःश्रेणिः । पिण्ड १३६ ।
सिक्खावियं-सूत्रादिग्रहणतः शिक्षितम् । ज्ञाता० ६० । सिउंढि-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा ३४ सिक्खावेति-शिक्षयति-अभ्यास कारयति । ज्ञ ता० ३८ । सिए-सित:-शुक्लः। भग० १४५ ।
सिक्वासत्थं-शिक्षाशास्त्रम् । आव० ४२२ । सिकता-वालूका । प्रज्ञा० ९९ । वालुका । जीवा० १४०। सिक्खासील-शिक्षायां शील:-स्वभावो यस्य शिक्षा वा सिक्कअणंतओ। नि० चू० प्र० १२९ अ ।
शील यति अभ्यस्यतीति शिक्षाशील:-द्विविशिक्षाभ्यासकृत् । सिक्कए-शिक्षकः । ६० प्र. ५८ ।।
उत्त० ३४५ । सिक्ककं । सूर्य० २६७ ।
सिविखउ-शिक्षितस्य शिक्षितायां वा । आव० ४२५ । सिक्कग-शिक्कगं दध्यादिभाजनाना दवरकमयमाकाशेs. Ifक्खिऊण-शिक्षित्वा-अपीत्य । दश. १९ । वलम्बनं लोकप्रसिद्ध शिक्कगम् । उपा० २२ । सिकूकम् । | सिक्खिओ-शिक्षित:-अत्र गृहीतसूर्य प्रज्ञप्तिसूत्रार्योमयः । आव०१५ ।
सूर्य० २७६ । सिक्कय-सिक्ककम् । आव० ६२१ । सिक्ककम् । जीवा. सिक्खिज-शिक्षेत-व्यापारयेत् । आचा० २६१ ।
२०६ । रूप्यमयं सिक्ककम् । जीवा० २१४ । सिक्खित-आदित आरभ्य पठनक्रियया यावदन्तं नीतं सिक्कयणतय-सिक्कगस्से एवं पिहणं । नि० चू• प्र० तंच्छिक्षितम् । अनु. १५ ।। १२१ आ।
सिक्खियं शिक्षितं-अभ्यस्तम् । जं. प्र. २६५ । शिक्षितंसिक्खग-शिक्षक:-अभिनवप्रजितः ।दश० ३९। शिक्षकः- __ अन्त नोतं-सवंपधीतम् । विशे० ४०५ । योऽधुना प्रवजितः । दश० ३१ ।
सिक्खे -शिक्षके उपादत्ते । दश. २४२ । सिक्खा-शिक्षा-अक्षरस्वरूपनिरूपकं शास्त्रम् । भग० सिक्थ-मच्छिष्टम् । दश. १७२ । आचा. १२६ । ११४। शिक्षा-प्रक्षरस्वरूपनिरूपकं शास्त्रम् । औप. ९३ ।
त शृगालभुक्तं शगास इवान्यत्रामा प्रदेशे शिक्षा-बभ्यासे: । श्राव. ८३९ । शिक्षा-अक्षरस्वरूप
भक्ष्यति तत् द्रावितरसमिति । घोष. १९२ ।। निरूपकं शास्त्रम् । ज्ञाता. ११० सूत्रार्थग्रहणम् । प्रश्र.
ग्गि -सिग्र . ६० द्वि० १७२ अ। श्रान्तः । ओघ. १४६ । शिक्षा-ग्रहणासेवनमा । दश १९२ । शिक्षा- १.० । । देशोपदमेतद् ) परिषमः । व्य० दि० १०
( ११३६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org