________________
संग्गउ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सिणात
"अ । सिन:-परिश्रान्तः । वृ. द्वि. २६८ अ । सिग्रः १०८ । सिध्यति-निष्ठितार्थों भवति । उत्त० ५८६ । घान्तः । बृ० प्र०२४७ म ।
सिज्झति-आगमसिद्धस्वादिना सिध्यति । उत्त०५७२ । सिग्गउ-श्रमः । मोघ २६ । ।
सिद्धयति-निष्ठितार्थों भवति । प्रज्ञा. ६०५ । सिध्यति सिग्गाणि-सिग्रानि-भग्नानि । बृ. तृ० ११६ आ। अणिमादि संयमफलं प्राप्नोति । आव० ७६१ । सिग्ध-ध्र वेगवत् । भग० १६७ । शीघ्रम् । ज्ञाता सिझिया-सिज्यिका-प्रातिश्मिकस्त्रियः । बृ० प्र० २७० २९ । शीघ्रत्वम् । ज्ञाता. ६७ ।
अ । सिग्घया-शीघ्रता-लाधवविशेषः । जं० प्र० २३६ । सिझियादि । नि० द्वि. ४१ आ । सिज्जभव-शय्यम्भवः आर्यमणकेन कृतं दशवकालिक- सिन्झिस्सीत-सेत्स्यन्ति-अष्टविधमहद्धिप्राप्तया भोत्स्यन्ते श्रुताराधनमिति हर्षश्रुमोचक: प्राचार्यः । दश० २८४ । केवल ज्ञानेन तत्वम् । सम० ७ । नि. दि. २७ आ।
सिज्झेखा-सिध्येत्-समस्ताणिमैश्वर्यादिसिविभाग भवेत् । सिज्जंत-श्रेयांसः- ऋषजनप्रथमभिक्षादाता । आव० प्रज्ञा० ४०० । १४७ । श्रेयांसः-पुरुषोत्तमवासुदेवधवार्यः । आव. सिट्टरे- । नि० चू० प्र० १०५ । १६३ टी. । श्रेयांसः-प्रथमजिनभिक्षादाता । सम० सिटु-शिष्टम् । आव० ६३ । १५१ । सिद्धार्थ राजोद्वितीयनाम । बाचा० ४२२ । सिट्ठी-श्रेष्ठो-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः । श्रेयानु - समस्तभुवस्यैव हितकरः प्राकृतशेल्या छन्द ! प्रज्ञा० ३२७ । सत्वाच्च श्रेयांसः, एकादशो जिनः । बाव. ५०४ । सिढिल-शिथिलः-अल्पपरिणापतया मन्दवीर्यः संयमतप. श्रेयांस:-गजपुरनगरयुवराजः । भाव. १४७ ।। सोऽतिद्वाढिमरहितः । पाचा० २१३ । सिद्धा- शय्या-वसती । आचा० ३०६ । शय्या-वसतिः। सिढिलबंधण-श्लपबन्धनं, स्पृष्टता, बद्धता निधत्तता वा
आचा. ३२९ । शय्या-संस्तारकः । बाचा० ३६१ ।। तेन बद्धः-मात्मप्रदेशेषु सम्बन्धितः । भग० ३४ । शम्या-पर्वाङ्गिकी । आचा० ३६६ । शय्या । बाचा० सिढिलभाव-शिथिलमाव: निलंञ्जः । ज्ञाता. १६५ । ३७६ । शय्यते यस्यां सा शय्या संस्तारकः। ठाणा.सिढिलोकय-शिथिलीकृतं-श्लथीकृतं, मन्दविपाकीकृतम्। २३ । शय्या-आचारप्रकल्पस्य कादशो भेदः । आक. भग० २५. । १६. । शय्या-महती सर्वाङ्गमाणा । अनु० २० । सिणणिद्ध-स्निग्धा-चिक्कणा । जं० प्र० १११। स्निग्धाशय्या । प्रज्ञा०६०६ । शय्या-संस्तारकादिलक्षणा वा। सतेजस्का । जं० प्र० ११४ । भाव० ५७४ । शेरतेऽस्यामिति शय्या-उपाश्रयः, एका- सिणवल्ली-सेनापल्ली । आव० ५३८ । दशमपरीसहः । उत्त०८३ ।
सिणाण-स्नान-सुगन्धिद्रव्यसमुदयः । आचा० ३६३ । सिजावर-शय्यातरः-साधुवसतिदाता । दश० ११७ ।' स्नानं-अपत्यार्थ मन्त्रीषधिसंस्कृतजलाभिषेचनम् । उत्त. सिज संथार-शय्यासंस्तारक:-शय्या-वसतिस्तस्यां संस्ता. ४१७ । स्नानं-शौचम् । उत्त० ९० । स्नान-अङ्ग. रकः शिलाफलकादिः । उत्त० ४६८ ।
प्रक्षालनम् । दश० २०५ । स्नानम् । आचा० ३९५ । सिखासण-शय्यासनं शयनीयविष्टरं वसत्यासनं वा। तेल्लादिणा फासुगअफासुगेण सम्वयातस्स सिणाणं । नि. सम० १५ ।
चू, द्वि० ८६ म। सिद्धिरिआ-भाचाराज एकादशममध्ययनम् । सम• ४४। सिगाणवचसंलोए-स्नानवर्चः संलोकः । पाचा० ३४१ । सिज्झइ-सिध्यति-अवाप्तचरमभवतया सिजिगमायोग्यो सिणात-क्षालितसकलघातिकर्ममलपटत्वात् स्नात इव भवति । भग०३४ । सिमाति-निष्ठनार्थों भवति । स्नात: स एव स्नातक: सयोगोऽयोगो वा केवलीति । जीवा. २५६ । सिध्यति-निष्ठितार्थो भवति । प्रज्ञा ठाणा. ३३७ । स्नातक:-प्रधानः । ठाणा. १९३ ।
। ११४० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org