________________
सिणाय ]
J
- स्नातको मोहणिजाइघातियच उकम्मावगतः । उत्त० २५७ । सिणाय - स्नात इत स्नातो-घातिकम्मलक्षणमलपटलक्षासनाद् निर्ग्रन्थेषु पञ्चमभेद: । भग० ८६० । सिणायग - स्नातकः षट्कर्माभिरतो वेदाध्यापकः शौचाचारपरतया नित्यस्नायी ब्रह्मचारी । सूत्र० ४०० । स्नातक:- बोधिसत्त्वः । सूत्र० ३९७ । सिणाविज्ज-स्नानं सोत्तमाङ्गं कुर्यात् । आचा० ३६३ । सिणिजतो साधू | नि० ० प्र० २३८ अ । सिद्धि-स्निग्ध:- शुभकान्तिः । राज० ४ । सिणेह - स्नेहो - अवश्यायः । वृ० प्र० ८१ आ । स्नेहस्वजनादिषु प्रेमः । उत्त० २६४ । सिणेहकाय - स्नेहकाय: अपकायविशेषः । भग० ८३ । सिणेह पाण- स्नेहपानं द्रव्यविशेषपक्व घृतादिपानम् । ज्ञाता० १-१ |
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ५
[ सिद्ध
प्रमाणप्रतिष्ठितमर्थमन्तं संवेदननिष्ठारूपं नयतीति सिद्धा तः । अनु ३८ ।
सिद्ध- सितं - बद्धमष्टप्रकारं कर्मेन्धनं मातं दग्धं जाज्वल्यमान शुक्ल यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा सेधन्ति स्म अपुनरावृत्या नर्वृितिपुरीमगच्छन्, यदि वा सिम्पति स्म निष्ठितार्था भवन्ति स्म, यद्वा सेधन्ते हम शासितारोऽभवन् मङ्गलरूपतां वाऽनुभवति स्मेति सिद्धाः, अथवा सिद्धा: - नित्याः अपर्यवसान स्थितिकत्वात् प्रख्याता वा भव्यरूपलब्धगुणसन्दोहत्वात् । भग० ३ । महाहिवत्पर्वते कूटम् । नलवर्षधरपर्वते कूटम् । ठाणा० ७२ । सिद्धः - अशेष निष्ठित कमशः परमसुखी, कृतकृत्यश्च । द्वितीयस्थानकम् । आव० ११९ । ज्ञानसिद्ध: - केवली । भग० २७६ । सिद्धं सत्यं प्रतिष्ठितं अविचार्यम् । दश० ३३ | सितं बद्धमष्टप्रकारं कम्मं पातं भस्मीकृतं येन सः सिद्धः । निर्दग्धकर्मेन्धनः मुक्त इति । जीवा० ४३६ । सितं मातमेषामिति सिद्धाः कृत्यकृत्यः । बाव० २०७ । सिद्धः सितं मातमस्येति सिद्ध:- निदिग्ध कर्मेन्धनः । भव० ८१ सिद्ध: - यो येन गुणेन परि निष्ठतो न पुनः साधनीयः स सिद्ध उच्यते । नंदी० ११२ । सिद्ध: - कृतार्थो जातः । ठाणा० ३६ । सिद्धघति स्मकुतकुत्योऽभवत् सेघति स्म वा-अगच्छत् अपुनरावृत्या लोकाग्रमिति सिद्धम् । सितं वा बद्धं कर्म्म मातं दग्धं यस्य स निरुक्तात् सिद्धः - कम्मं प्रपञ्वनिर्मुक्तः । ठाणाο २५ । प्रतिष्ठिम् । आव० ७८९ । प्रमाणप्रतिष्ठितम् । निष्ठितार्थम् । प्रश्न० ११३ । रुक्मिवर्षधरे कूटम् । ठाणा० ७२ | सिद्ध: - शिखरिवर्षधरे कूटम् । ठाणा ० ७२ | सितं बद्धं ध्यातं भस्मीकृतमष्टप्रकारं कर्म येन स सिद्ध: । नंदी० ११२ । सिद्धं प्रतिष्ठितम् । दश० १२६ । सिद्धपुत्रः । बृ० द्वि० २४६ । प्रतिष्ठितम् । भग० २४३ | विशतिस्थानके द्वितीयस्थानकम् । ज्ञाता० १२१ ॥ भग० १११ । वैताये कूटम् । जं० प्र० ३४९ । सिद्धपुत्तो । नि० ० ० ५२ | सिद्ध:-निष्ठितार्थः । उत्त० ६७ । सितं बद्धमिहाष्टविधं कर्म नद्मतंभस्मसानमस्येति सिद्धाः ध्यानानल निर्दग्धष्ट कर्मेनः । उत्त० ४७२ | सिद्धं पक्वम् । पिण्ड० ९५ । सिद्धाय ( ११४१ )
सिणेहसुदुम - स्नेह सूक्ष्मं - अवश्याय हिममहिकाकर कहरतनुरूपम्। ठाण० ४३० । स्नेहसूक्ष्मं - अवश्याय हिममहि
काकरकहरतनुरूपम् । दश० २२९ ।
सिन्हा - सिन्हा - अवश्यायः । बृ० द्वि० १८१ था । सिह्नाअवश्याय: । ओघ० २१३ ।
सिन्हाए- सिस्तालक फलविशेषः- सेफालकम् । अनुत्त० ६ । सिव्हाय सिस्तालकं- फलतिशेषः । सेफालकसिति प्रसि
द्धम् । अनुत० ६ । व्रितं बद्धम् । प्रज्ञा ० ११२ । बद्धमिहाष्टविधं कर्म । उत्त० ४७२ । बद्धमष्ट रकारं कर्मेन्धनम् । प्रज्ञा० २ । हड । नि० चू० द्वि० ११८ आ ।
मिति - उद्धर्वमषो वा गच्छतः । व्य० द्वि० ४०८ आ । सित्ता- नि० चू० प्र० २३२ म ।
सित्य - मधुसित्यं, औप रातिको बुढो दृष्टान्तः । नंदी० १५५ । सिक्थुः । आव० ६६२
सित्यग- सिक्थकम् । आव० ८४४ ।
Jain Education International
स्थगकर - सिक्कदः मधुसिक्यः । आव० ४२१ । सित्थू - सित्थुः । जीवा० २६८ । सिद्धत - सिद्धान्तः श्रुतस्यैकायिकः । विशे० ४२३ । सिद्धंअस्थं अन्तं णयतीति सिद्धमः । बृ० प्र० ३१ अ सिद्धान्तः प्रतिष्ठित परिच्छेदः । अनु० १३ । सिद्ध
For Private & Personal Use Only
www.jainelibrary.org