________________
सिद्धउत्त ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ सिद्धसेण
तनकूट, सोमनसवक्षस्कारे कूटम् । जं० प्र० ३५३ ।सिद्धत्था-चतुर्थतीर्थकृतशिविका । सम० १५१ । सिद्धांतसिद्धः-निष्ठिता। जं.प्र. १५८ । प्रख्यातं-प्रथिः । सर्षपाः । बृ० द्वि० २२१ । आचार्य विशेषः । तम् । नि० चू० प्र०१४ आ । सिद्ध-कहियं । नि० | निरय० ४ । चतुर्थतीर्थकन्माता । सम० १५१ । सि. चु० तृ. ८२ बा ।
द्धार्था-अभिनन्दनमाता । आव० १६० । सिद्धउत्त- | नि. चू० ० ७५ अ ।
सिद्धत्थिया-सिद्धाथिका । प्रज्ञा० ३६४ । सिद्धाथिकासिद्धगंडिया-सिद्धगण्डिका सिद्धस्थानप्रतिपादनपरं प्रकर- सर्षपप्रमाण सुवर्णकणरचितसुवर्णमणिमयीकण्ठिका । और
णम् । भग ४३ । सिद्धजत्त-सिद्धयात्रः नाविकविशेषः । आव. १३७ । सिद्धपळवओ-सिद्धपर्वतः-सिद्धोपलक्षित: पर्वतः । तदषि सिद्धत्थ सिद्धार्थ:-येन बनदेवः प्रतिबोषितः । उत्त । ठायकदेवताविशेषः । उत्त. ३२१ । सिद्धापर्वतः
११७ । सिद्धार्थ:-वीरविभोर्मातृस्वस्रयः । आव० अष्टापदः । उत्त० ३२१ । १८८ । सिद्धार्थ:-क्षत्रियकुण्डग्रामे क्षत्रियः । आव | सिद्धपिण्ड:- । ओघ० १६८ । १७६ । सिद्धार्थ:-मध्यमायां वणिग । आव. २२६ ।
सिद्धपुत्रः । आव० ३६९ । सिद्धपुर:-प्रोत्साबाराणकलपे विंशतितमसागरोपमस्थितिकं विमानम् । तिकीबुद्धो दृष्टान्ते शतसहस्रविषये दृष्टान्तः । आव. सम० ३८ । सिद्धार्थ:-वर्द्धमानविमोः पिता गव० १६१॥ | ४२२ । जो पुण मुंडो स सिहो सुक्कंबरो सभजगो सो वम्वरवते आगामिन्यामुत्सपिणां दशमतीर्थकृत् । सम० सिद्धपुत्तो। नि० चू० तृ० ३१ था। नि० चु. प्र. १५४ । सिद्धार्थ:-सर्षपः । अनु. २४ । महवीरस्वामि- ७६ अ । नि० चू० प्र० ११५ अ । सिरप सिहं . पिता । सम० १५१ । सिद्धार्थ:-पाटलषण्डनगराधिपतिः। धरेति भारिया से भवति वा वा। नि० चू• द्वि. विपा. ७४ । काव्यपगोत्रियक्षत्रियः, वर्द्धमानस्वामिनः । ११३ आ। पिता । बाचा० ४२१ ।।
सिद्धपुत्तरूव-सिद्धपुत्ररूपः । आव० ३९१ । सिद्धस्थग-सिद्धार्थक:-सर्षपः । भग ५४२ । सिद्धपुत्र-अपूर्वधावकः । ठाणा० २६० । शातताप्रतिज्ञा सिद्धत्थगजाल-सिद्धत्थगादि जेण जालेण घे पंति तं | औत्पत्तिकोबुद्धो दृष्टान्तः । नंदी० १५१ । सिद्धत्थगजालं । नि० चू० द्वि० ६१ अ । सिद्धार्थाः- | सिद्धपुत्रक-द्वौ शिष्यवान् निमितशास्त्रविद् । नंदी० १६०। सर्षपास्तेऽपि येन जलेन गृह्यन्ते तरिसद्धार्थकजालम् । सिद्धम गोरम-सिद्धमनोरम:-द्वितीयदिवसनाम । जं. प्र. बृ० द्वि० २२१ अ।
४६० । द्वितीयदिवसनाम । सूर्य० १४७ । सिद्धत्थगाम-गोशालकविहारभूमिः । भग० ६६४ ।। सिद्ध मन्त्रा-आर्यखपुटवत् विद्यासिद्धः । दश० १०३ । सिद्धत्थपुरं-सिद्धार्थपुरं प्रथमशरदि स्थानम् । आव | सिद्ध शिला-यत्र विधायानशनं जग्मुः-शोभनां गति वा२१२ । सिद्धार्थपुर-श्रीमहावीरविहारभूमी । आव० | चंयमाः सा । अनु. (?)। आव० ५ । उत्त० ७२ । २२० सिद्धार्थयुरम् । बाव. आव० २१४ । सिद्धार्थपुरं- | सिद्धसाधनं- । विशे• ९७७ ।। श्रेयांसनाथस्य प्रथमपारणकस्थानम् । आव० १४६ । सिद्धसिल-सिद्धर्शलम् । बाव. ४३७ । सिद्धस्थय-सिद्धार्थक भूषणविधिविशेषः । जीवा० २६।। सिद्धसिला-सिद्धशिला । आव० ६८५ । सिद्धार्थक सपाप्रमाणस्वणकणरचितसुवर्णमणिमयम् । जं. सिद्धसिलातल-पत्र साधवरतपःपरिकमितशरीराः स्क
यमेव गवा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपयले सिद्धस्थवण-सिद्धार्थ वनं-बनविशेषः । आव० १८६ ।। प्रतिपत्स्यन्ते च तत् सिद्धशिलातलम् । अनु० २० । सिद्धार्थवन-ऋषमप्रभोदिक्षावनम् । आव० १३७ । सिद्धसेण-खमासमणो । नि० चू. दि. ६६ मा । सिद्धार्थवनम् । भग• ३६ ।
रवामासमणो पुठवद्धस्स भणियं । नि० चू० तृ• ७५ प । ( ११४२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org