________________
साहणि]
अल्पपरिचित द्धान्तिकशब्दकोषः, भा०५
[ साहसिय
तिदाता । ओघ० ९४ ।
साहय-संहतः-सुश्लिष्टः । जीवा० २७४ । संहतं-सक्षिसाहणिअ-एकत्र । ओघ० १३ ।
समध्यम् । भोप० २० । संहतं-सक्षिप्तम् । प्रभ. साहणियति-एषकतो काउं । नि० चू० तृ० १३८ था । ८० । संहतं-सङ्क्षिप्तमध्यम् । जं.० ११ । साहणिया-संहृत्य । व्य. प्र० ११२ आ। साहयइ-साधयति कथयति श्लाघते बा । सूत्र. ३९४ । साहण्णति-संहन्यते-पम्बध्यते । ठाणा• ६३ । साहयसोणंद-संहृतसोनवं-उर्वीकृतमुसलाकृत्तिकाष्ठं, मध्ये साहत्थ-स्वहस्तः साक्षाद् । उपा० ४६ ।
तनु उभयोः पार्श्वयोवृहत् । जीवा. २७० । संहृता साहस्थि-स्वहस्त: । भग० १७० ।
सोनन्दं,-उर्वीकृतमुसलाकृतिकाष्ठं तब मध्ये तनु साहत्थिय-स्वहस्तिकी । विंशतिक्रियामध्ये एकादशी । उभयोः पायोबृहत् । संत-संक्षिप्तमध्यं सौनन्द आव ६१२ ।
समायुषं मुसलविशेष एव मुसलम् । ६० प्र० १११। साहस्थिया-स्वहस्तेन निवृत्ता स्वाहस्तकी । ठाणा० ४२ । साहरइ-संहरति-निवेशयति । जं० प्र० २०२ । स्वहस्तगृहीतजीवादिना जीवं मारयत: । ठाणा० ३१७। साहरको- । नि० चू० प्र० १३८ । साहम्म-साहू ।। नि० चू० प्र० २३४ था। साहरण-संहरणं- क्षेत्रान्तरात क्षेत्रान्तरे देवादिमिर्नयनम् । साहम्मि-साधर्मिक:-श्रावकः । ओष० २४ । सार्मिक:- भग० ८६६ । बलावटुंभकरणं । नि० चू० प्र० ९६ श्रावकः श्राविका पुस्तकं श्रावकम् । ओष० २४ । अ । संहत्य । ओष. १२ । साहम्मिअ-सामिकः-एकः प्रवचनत: न लिङ्गतः, एक: साहरति-संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति । लिङ्गतो न प्रवचमतः, एको लिङ्गतोऽपि प्रवचनतोऽपि, ठाणा० १४६ । नि• चू. प्र. २३२ था । एको न लिङ्गतो न प्रवचनतः । दश० ३१ । सार्मिक:- साहरह-संहरत-समानयत । बं० प्र. १९४ । लिङ्गप्रवचनाम्यां समानधार्मिकः । प्रभ. १२६ । साहरामि-पानेष्ये । आव०४५३ । साहम्मिणी-साधम्मिणी संयती । बृ० तु. ४७ प्रा।। साहरिए-संहृतो-नीतः । सम० ८६.। साहम्मिय-सार्मिक:-गीतार्थसमुदायविहारी संविग्नः । साहरिजमाणचरए-संह्रियमाणचरकः । ओघ ३६ । सम० ४५ । साधम्मक:-साध्वपेक्षया साधुः । भग० | साहरित-संहृतः । बाव० ३४८ । ७.१। समानो धर्मः सधर्मस्तेन चरतीति साधम्मक:- साहरित्तए-संहर्तु-प्रवेशयितुम् । भग० २१८ । साधुः। ठाणा० ४७४ । साधम्मकः । आचा. ३५२ । साहरिता-संहृष्य । आव० २१६ । साम्मिक: सामान्यसाधुः । भग० ७२७ । सार्मिक:- साहरिय-संहृतम् । आचा० ३४५ । संहृतं-अविक्षिप्तअपरसाधुः । आचा० ३६५.। समानधर्मा लिङ्गता तया घृतम् । भग ६२४ । संहत-अन्य क्षिप्तम, प्रवननतश्चेति सामिकः । ठाणा. २६६ । सामिक:- पञ्चम उद्गमदोषः । पिण्ड० १४७ । साधुः । आचा० ४०३ ।।
साहरेन्ज-साहरेत्-सङ्कोचयेत् । भग० ६२१ ! साहम्मियउग्गह-सामिकाणा-गीतार्थसमुदायविहारिणी | साहलय-सफनता । घोष० ४१ । संविग्नानामवग्रहो- मासादिकालमानतः पंचक्रोशादिक्षेत्ररूपः साहस-साध्वसं भयम् । बृ० प्र० २११ अ । अविर्ताक सामिकावग्रहः । सम० ४५ ।
तम् । प्रभ० १२९ । साहम्मी-जीवाद्यस्तित्ववादिनः कारुणिकश्चापि साध- | साहसगति-तारापरिभोगे सुग्रीवल्पकारकः खेचराधिपवि. म्मिकः । बृ० तृ.५७ अ । सार्मिकः-साधुः । बोध | शेषः । प्रभ० ८९ ।
साहसिए-साहसिक:-अविकितकारी । ज्ञाता० ७९ । साहम्मोवणीए-साधोपनीतं - साधाण उपनयो यत्र | साहसिओ-वितर्क प्रवर्तित इति साहसिकः । प्रभ० । तत् । अनु० २१८ ।
| साहसिय-साहसिक:-प्रकृत्यकरणपरः । दश० २५१ । ( १९३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org