________________
सासगंजण )
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ साहणय
१५६ ।
सम्यक्त्वम् । विशे० २१ । सहाऽऽशातनेन वर्तत इति सासगंजण-पृथिवीभेदः । आचा. २९ ।
साशातनं-सम्यक्त्वम् । विशे० २८३ । सासग-सासक-रत्नविशेषः । जं.प्र० २११। सासको- सासायण-सहैव तत्ववानरसास्वादनेन वर्तते इति सास्वा. बीयकनामा वृक्षविशेषः । ज्ञाता. २४ । सासकः-धातु. दनमः । सम० २८ । सहैव तत्ववद्वानरसास्वादन विशेषः । उत्त०६९९ । पायदः । प्रशा. २७ । पारदा वर्तत इति सास्वादनः । भूतग्रामस्य द्वितीयं गुणस्थानम्, जीवा. २३ ।
प्रायः परित्यक्तसम्यक्श्वः । आव० ६५० । सासण-शासन-धुतस्य पर्यायः । विशे० ४२३ । शिष्यते- सासित-शासित:-शिक्षा प्रापितः । आव० ८२२ । नेनेति शासन-प्रतिपादकं निवृत्तिपथशासनम् । नदी० सासियाओ-स्वाश्रया--स्वा-आरसीयामुत्पत्ति प्रत्यायो ४७ । शास्यन्तेऽनेन जीवादिशासन द्वादशाङ्गम् । बाव० यासु ताः स्वाश्रयाः । आचा० ३२३ ।। ५४५ । शासनं-आज्ञा । दश० २७७ ।
सासु-असव:-प्राणः सह असवो यस्य येन वा तत् सासुःसासणा-शासना-शिक्षणा । प्रश्न. १०९ ।
सचित्तमित्यर्थः । व्य० वि० १६५ अ । सासता-शाश्वती-शश्वद्भवनस्वभावा । जीवा१८३।। सासेंता-शासयन्तः परेषां गानादीनी शिक्षयन्तः । ज० प्र० सासय-शाश्वतः मोक्षः । दश. २१३ । शाश्वत:-शश्व. २६४ । दन्यान्यरूपतयोत्पन्नः । उत्त०४३० । शाश्वतं-नित्यम् । सासेरा-यन्त्रमयीनर्तकी ( देशो०)। बृ० तृ. २३५ व । उत्त• २८६ । शाश्वतम् । ज्ञाता० ५५ । विशे० ३९६ । सासेरी-(देशीवचनम् ) यंत्रमयी नर्तकी । ज्य० प्र. सासयचेइय-शास्वतचैत्यं सुरलोकादो नित्यस्थापि । वृ० १९२ अ । प्र २७६ आ । ..
साहजनी-महाचन्द्रराजधानी । विपा० ६५ । सासयमिटुं-शाश्वतमिष्टम् । विशे० ३६६ । साहमियचेइय-साधम्मिकं चैत्यं-साधम्मकाणामय यसासयवाई-शाश्वता इव वदितुं शीलमस्येति शाश्वतवादी। स्कृतं तत् साधम्मकं चैव्यम् । बृ० प्र० २७६ आ । शाश्वतवादी-पारमनि मृत्युमनियतकालभाविनमपश्यत साहहु-कथयति । आव. २२३ । कथयति। दश० ६७ . शश्वतवादी-निरूपकमायुको वा। उत्त२२४ । देशीवचनतः कषयति । बाव० २३९ । सासया-शाश्वतो-शश्वद्भवनस्वभावा । जं. प्र. २७ । साहचर्यलक्षणा । जं० प्र० १२२ । शाश्वता आकालिकी । आव०१५४ ।
साहटटू-संहत्य-शरीरामिमुखमाक्षिप्य । आचा० ३७७ । सासयाणंतत-शाश्वतानन्तकं-अनाद्यपर्यवसि यजीवादिद. सरत्य-विधाय । उपा० २३ । संहत्य-अपनीय । ज्ञाता.
व्यमनम्तसमयस्थितिकत्वादिति । ठाणा० ३४७ । १४२ । संहस्य-अपनीय । सूत्र. १८१ । आव० ७१३ ॥ 'सासयासासते । ठाणा. ४८१ । ।
सहत्य-विधाय । विपा० ५३ ।। सासवणालिया-सर्षपकग्दलिका । आचा० ३४८ ।
साहटुलोमपुलया- । आच. ४२४ । सासवनाल-सर्षपजिका। बृ० त००७।
साहण-साधनं-कारणम् । बाव. ५८६ । कथनम् । सासवनालिआ-सर्षपनासिका-सिद्धार्थमञ्जरी । दश पिण्ड० ८१ । साध्यन्ते मोक्षादयोऽनेनेति साधनं१८५ ।
ज्ञानदर्शनचारित्रादिः। विशे०१६५ । सातहरा-श्वासधरा । दश. ९ ।
साहणण-संहननं-सडातः । भग० ५६८ ।' साणं-स स्वादनं यद्यापि मिथ्यात्योदयाभावादनम्नानु. साहणणाबध-संहननं-अवयवानां सङ्घातनं तद्रूपो यो बन्ध्युदयकलुषिततत्त्ववद्धानरसास्वादमात्रान्वितम् । विशे. बन्धः स संहननबन्धः । भग० ३९५ । २८३ । सास्वादनं निरुक्तविधिना वर्णलोपोऽत्र द्रष्टव्या, साहति-संहन्यते-मिलति । भग० १०४ । ततश्च सहेषत्तत्त्वश्रद्ध नरसास्वादनेन वतंत इति सास्वादन | साहणय-धर्मकथिनाऽऽचार्याय कथनीयं यदुतायमस्मस -
(११३४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org