________________
सावस्थी]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[सासओ
२८६ । श्रावस्ती-कुणालजनपदे ार्य क्षेत्रम् । प्रशा० | भावक:-शृणोति साधुसमीपे जिनप्रणीता समाचारीमिति ५५ । श्रावस्ति:-जमालिनिवोत्पत्तिनगरम् । उत्त. श्रावक:-श्रमणोपासका । अनु०३० । स्वापसिंहादिः। १५३ । धावस्ति:-केशीकुमारश्रमणस्थानम् । उत्त० ४६८। ओघ० २३ । स्वापदः-सिंहव्याघ्रादिः । वृ० वि० २६ सावत्थी-हलाहलकुंभकारवास्तव्या नगरी । मग० ६७५ । छ । श्वापदः । ज्ञाता०। ६५ । श्वापदः सिंहध्याघ्रादिः । श्रावस्ति:-जितशत्रुराजधानी। उत्त० ११४ । धावस्ति:- बृ० प्र० २३१ अ । श्रावक:-अप्रत्याख्यानकषायोदयवान् । कुम्भकारशाखावती नगरी । आव० २१४ । श्रावस्ति:- आव. ५३३ । श्वापदा । आव० ६३३ । श्वापद:गोशालकमाणुसमांसमिश्रभोजनलाभस्थानम् । आव २०४। | हिंस्रजीवः । जं० प्र० ६६ । जितशत्रुराजधानी । उपा०५३ । श्रावस्ती बहुरतनिहु- सावयइ-श्रावयति-प्रकाशवति । सूत्र० ४१३ । बोत्पत्तिस्थानम् । आव. ३१२ । श्रावस्तिः संभवजिनस्य सावली । नि० चू० प्र०९६ आ । प्रथमपारणकस्थानम् । वाव. १४६ । श्रावस्ती-यत्र सावसेस-सावशेष-सोद्धरितम् । उत्त० ५३९ । जमाली पञ्चशतपरिवारो गतः । आव० ३१२। श्रा- सावस्सभ-सावभं-पृष्ठतोऽवष्टम्भयुक्तमासनं, सिंहासनमिबस्ति:-नगरी । अन्त० २३ । प्रथमनियोत्तिस्थानम्।। त्यर्थ: सावस्सयम् । बृ० तृ. २०२ अ . भग० ४८४ । श्रावस्ति:-भद्रकुमारवास्तम्यानगरी । सावाहा-संकटा । ओघ• ६० । तृणस्पर्श दृष्टाम: । उत्त० १२२ । कोष्ठगचैत्यस्थानम् ।। साविता-इदं चेदं भविष्यतीत्येवंभूतवासि श्रावयन्तः । यत्राहगतीगाथापतिः । निरय० २२ । यत्र सुपतिष्ठनाम: भग० ४७९ । गाथापतिः । निरय. २३ । श्रावस्ती-स्वयम्भूवासुदेव- साविट्ठा-श्राविष्ठा-श्रावणः । सूर्य० १२१ । निदानभूमिः । आव० १६३ टी०। श्रावस्ती-मघवा साविय-श्रापितः श्रमणोपलम्भितः, शापितः । ज्ञाता. जधानी । आव० १६ । श्रावस्ति:-स्कन्दकचरिते | नगरी । भग० ११२ । कूणालजनपदे नगरी। ज्ञाता० | साविया-श्राविका । आव. ७६३ । १४० । कृणालजनपदे नगरी । राज. ११६ । नगरी- |
सावेत-श्रावयनु शपन वा । औप० ६६ । विशेषः । ज्ञाता. २५३ । श्रावस्ती-प्रथमनिलबोत्पत्ति.
सावता-श्रावयन्ता, इदं चेदं च परत परारिविष्यती. स्थानम् । विशे० ९३४ । संभगाथापतिवास्तव्या नगरी। स्येवंभूतवांसि श्रवणविषयीकारयन्तः। जं.प्र.२६४। ज्ञाता० २५१ । शुमन भद्रनगरम् । अन्त० २३ । भगवदया सास-मणिकारश्रेष्ठे: प्रथमो रोगः । ज्ञाता० १८१ । द्वादशशतके प्रथमोद्देशके नगरी। भग• ५५२ । उत्त. शासं-शास्यमानम् । उत्त० ६२ । शासव-आज्ञापयम् । ३८० ।
उत्त० ६१ । श्वासः । भग० १९७ । सावधं-सपापम् । आव ८३४ ।
सासअ-शाश्वत:-सर्वकालावस्याथी । दश. १२९ । सावनमास-ऋतुमासपर्यायः । ठाणा० ३४५ ।
सातए-मा भूदने कसर्गापेक्षयव नियतत्वमिति प्रलयाभावात सावनसंवच्छर-सावनसंवत्सर:-ऋतुसंवरः । जं० प्र० शाश्वतः । ठाणा. ३३३ । शाश्वत:-प्रतिक्षणं सत्त्वात् । ४८७ ।
ठाणा. ३३३ । शाश्वत:-प्रतिक्षणं सताऽऽलिङ्गिसत्वासावनसंवत्सर:-कार्मणसंवत्सरपर्यायः । ठाणा० ३४५ । दवस्थितः अनेन रूपेण नित्यत्वादिति । ठाणा० ३३३ । सावय-श्वापदम् । आव० ६.१ । श्रावकः। । आव. आदित्योद्गतिरिव शश्वद्धवनात शाश्वतः परैः क्वचिदप्य. ७६३ । अभ्युपेतसम्यक्स्व: प्रतिपन्नाणवतोऽपि प्रतिदिवसं स्खलितः । सूत्र. ३७० । प्रतिक्षणस्थायी स्थिरमित्यर्थः। यतिभ्यः सकाशात् साधूनां-अनगारिणां च समाचारों भग० २४८ । शाश्वतं-प्रतिक्षणं सद्भावात् । भग. शणोतीति श्रावकः । आव ०५ । स्वापद: व्याघ्रादिः। ११९ । शाश्वत:-यावजीवमपरिक्षयः । आचा० २६५ । मोघ० ६३ । स्वापदं-मकरग्राहादिः । समः १२७ । सासओ-शाश्वत:-कर्मबोजामावादनुत्पत्तिधर्मा । दश.
( ११३३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org