________________
सालिस ]
भेद: । दश० १६३ । गाली | आव० ५८१ । शालि:कालमादिकानामिति विशेषः शेषाणां व्रीहीणामिति । ठाणा० १२४ ।
सालि उद्देसए - षष्ठमशतस्य सप्तमोद्देशकः । भग ५३४ । सालिणी - शालन्ते - शोभन्ते । प्रभ० १४० सालिपिट्ठरासी - सालिपिष्टराशिः । प्रज्ञा० ३६१ । सालिभंजिका - शालभञ्जिका पुत्तलिका । राज० २६ । सालिभद्द - शालिभद्रः - पूर्वभवे सबहुमानं साधवे पायस दाता | ठाणा० ५१० । ब्र० दि० २६७ अ । शालिभद्र:वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २००। शालिभद्रः - श्रावस्त्यां इभ्यविशेषः । उत्त० २८६ । सालिभसेलसरसा - व्रीहिकणिशशुकसमाः । उपा० २१ । सालिम - शालिमं - शालिमयम् । उत ३६६ । सालिवाहन - शालिवाहनः प्रतिष्ठानपूरे राजा । आव
८२ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
| सावत्थि
सावइज्ज - स्वापतेयं द्रव्यम् । जं० प्र० १४२ । स्वापतेयंरजत सुवर्णादिद्रव्यम् । ज० प्र० १२२ ।
सावए - श्रावक:- प्रतिपन्ना णुव्रतः । ० द्वि० १२७ अ । श्रावक:- व्याख्यानविधो दृष्टान्तः । आव० ९६ । सावएज्ज - स्वापतेयं द्रव्यम् । भग० १६३ | स्वापतेयंद्रव्यम् । अनु० २५४ ।
सावकखा - सहावकाङ्क्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरुपया वर्त्तत इति सावकाङ्क्षम् । उत्त० ६०० । सावकाश प्रच्छन्नप्रदेश: । ओघ० २०७ ।
सालिसंपया - शालीसम्पत् । आव ५७७ । सालिसए - सदृश कमसिन स्वात् । ज्ञाता० १३ सालिस, सहकम्। जं० प्र० २८५ सदृशकम्। जीवा० २३२ । सलि रत्थियामच्छ - मत्स्यविशेषः । प्रज्ञा० ४४ । सालिसोसय- शाखिशीर्षः - ग्रामविशेषः । आव ० २०९ । साली शाली :- लोहितशाल्यादिः । उत्त० ३१७ : शालि:
भग०
विशेष:, तृणपञ्चके प्रथमो भेदः । आव० ६५२ । वलयविशेषः । प्रज्ञा० ३३ । औषधिविशेषः । प्रज्ञा० ३३ । तृणविशेषः । ठाणा० २३४ | कलमादिकः । २७४ | धान्यविशेषः । सूत्र० ३०९ । साली पिट्ठी-शालिपिष्टाशि:- शालिक्षोदपुखः । जीवा० १६१ ।
Jain Education International
लावग रक्खस - श्रावकराक्षसः । आचा० ७६ । सावगा - श्रावकाः श्रान्ति- पचन्ति तस्वार्थश्रद्धानं निष्ठ नयन्तीति श्राः, तथा वपन्ति गुणवरसप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकम्मं रजो विक्षिपस्तीति कास्ततः कम्मधारये श्रावका इति । शृण्वस्ति जिनवचनमिति श्रावकाः । ठाणा० २०२ । सावज - सावद्य सपाप:, वर्जपाठान्तरः । पञ्चविंशतितमः पर्याय: । प्रभ० ७ | सावद्यं - गर्हितकर्मयुक्तम् । प्रश्न० ३७ । शय्यायाः सप्तमप्रकारः । बृ० प्र० ६३ छ । सावज कड - सावद्य कृत्यम् । आचा० ३६० । सावज बहुल - सावद्य बहुल आतंध्यानानुगतम् । दश २०६ ।
सालीवन्न -- शालिवणं शुक्लम् । ज्ञाता० २३० सालु - शालक:- उत्पलकन्दः, भगवत्यां एकादशशतके द्विती योद्देशकः । भय- ५११ ।
सावण - श्रावणः श्रविष्ठानक्षत्रेणोपलक्षितो मासः, श्राविष्ठेति वा । सूर्य० १२१ । ज्ञाता १०७ । सावणी - शाश्रयति स्वापयति निद्रावस्तं करोति या, शेते वा यस्यां सा शायती शयनी वा । ठाणा० ५१६ ।
सालुअ शालूकः - उत्पल कन्दः । दश० १८५ । सालुकं - सावतेज्ज - स्वापतेयं द्रव्यम् । औप० २७ । कन्द्रको जलजः । आचा० ३४८ | स वतेय - स्वापतेयं धनम् । जीवा० २५० । सात्थि - धावस्तिः- संभवनाथ जन्मभूमिः । आव ० १६० । श्रावस्ती लाभोदाहरणे नगरी आव० ७०१ । श्राव स्ती - श्री महावीरविहारक्षेत्रम् । आव० २२१ । ( ११३२ )
सालुग-सालुकम् । आव० ४०५ । उप्पलकन्दः । दश०
चू० ८६ ।
सलुगा- शालियवादीनां तुषाः । बृ० द्वि० १५८ ।
उत्त०
सावग - श्रावकः । आव० ११६ | श्रावक:-ब्राह्मणः, वृद्धश्रावकः । ज्ञाता० ११३ | श्रावकः- ब्राह्मणः । अनु० २५ । शावकः- पुत्रकः । नंदी० ६४ । गिहियाणुठवतो । नि० चू० प्र० ३२५ अ । श्रायकः धर्मशास्त्रश्रवणाद् ब्राह्मणः । ओप० ६० ।
For Private & Personal Use Only
www.jainelibrary.org