Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ संयंभुमहावर ] सम० १५२ । सन्तकुमार माहेन्द्रे बट्सागरोपमस्थितको देव: । सम० १२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा०-५ सयंभु महावर स्वयम्भू महावरः स्वयम्भूरमणे समुद्रे परार्धाधिपतिर्देवः । जीवा० ३७० । सयंभुरमण सम्तकुमार माहेन्द्रे षट्सागरोपमस्थिको देवः । सम० १२ । संयंभुरमण भद्द - स्वयम्भूरमणभद्र स्वयंभूरमणे द्वीपे पूर्वाधिपतिर्देवः । जीवा० ३७० । सर्वभुवर स्वयम्भूवर: स्वयम्भुरम्णे समुदे पूवार्धाधिपतिदेव: । जीवा० ३७० । [ सयण. विशेषाणां श्रमणोपासक पञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठभवापेक्षया यस्यासी । प्रज्ञा० १०१ । सयग्गसो - शतपरिमाणः शतपृथक्कृतम् । भग० ९०५ । सयग्गह-स्वय-प्रारमना दत्तं गृह्यते यत्तत् स्वयं ग्राह्यम् । प्रश्न० १५४ । सयग्धि - शतधन्यः - शतानामुपघातकारिण्यः । सम० १३८ । शतभ्यो महायष्ट्रघो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां तति । ज्ञाता ० २ । शतघ्नी- महायष्टि: महाशिला वा, या पतिता तां पुरुषाणां शतं हनति सा जीवा १६० । शतघ्नन्तीति- शतधन्यः । उत्त० ३११ । शती महायष्टि महाशिला वा । और० ३ । शतथ्योमहायष्टयो- महाशिला वा । जं० प्र० ७६ । शतघ्न्यःमहायो महाशिला वा यः पातिताः सत्यः पुरुषाणां शतानि धनन्ति । प्रज्ञा० ८६ । सयज्जल - भरतेऽनीतायामुसक्यां प्रथम कुलकर: । ठाणा ० ५१८ । सयंभू - स्वयं भवतीति स्वयम्भूः विष्णुरन्यो वा । सूत्र० ४२ । स्वयं भवतीति स्वयम्भूर्देवः । सूत्र० १४६ । सयंभूरमण - स्वयम्भू रमणः द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३७०। द्वीपमसुद्रो । जीवा० ३२१ स्वयम्भूरमण:- स्वम्भूरमणाभिधानः समुद्रः । उत्त० ३५३ । स्वम्भूरमण:- महासागरः । आव० ५६७ । संयंभूरमण महाभद्द-स्वयम्भूरण महाभद्रः स्वयम्भूरमणे द्वी. सयज्जलकूड - शतज्जल कूटं विद्युत् प्रभवक्षस्कारे कूटम् । जं० पेऽपरार्थाधिपतिर्देवः । जीवा० ३७० । सयंभूरुपुजा-स्वयम्भूरुकपूर्णाः । चउः । सयंमएलओ -स्वयं म्लानः मृतः । आव० २८७ सवसि - स्वयंवशः । मर० । सयं संबुद्ध - स्वयं सम्बुद्ध:- स्वयं- आत्मनैव नान्योपदेशत: सबुद्धो हेयोपादेयवस्तुतत्त्वं विद्वानिति स्वयं सम्बुद्धः । गम० ३ । स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धो-मिथ्यात्वनिद्रापगम सम्बोधेन स्वयंसम्बुद्धः । जीवा० २५५ ! सय- शतं शतशब्देन अध्ययनानि उच्यन्ते । सम० ८६ | शतभिषक् । सूर्य० २११ । सयइ स्वदत स्वादु प्रतिभाति, स्रति-निर्गच्छति । सूत्र० ३२६ । सयइत्ति-स्वदतीति उपकारे न वर्त्तते । आचा० ३५६ । सक्कऊ शतक्रतुः शतं क्रतवः - प्रतिमा - अभिग्रहविशेषाः, श्रमणोपासक पञ्चमप्रतिमारूपः, कार्तिकश्रेष्ठभवापेक्षया यस्यापो इन्द्रः । भग० १७४ । सयक्कतू - शतक्रतुः - इन्द्रः शतं कृतानि प्रतिमानामभिग्रह( ब० १३९ ) Jain Education International प्र० ३५५ । सयण - शयनं पर्यङ्कादि । दश० २१८ । भग० २३८ । स्वजन: पितृव्यादिः । जं० प्र० २७० । शयनं संस्तारकादि । दश० २८१ । शयनं शय्या प्रश्न० १३८ । शयनं - पर्यङ्कादि । सूत्र १०६ । शयनं पर्यङ्कतूली प्रच्छदपटोपधानयुक्तम् । सूत्र ८७ । स्वजनः पितृव्यादिः । ज० प्र० १४६ । शयनं शय्या प्रश्न० ८ । शयनंसंस्तारको वसतिर्वा । आव० ७६५ । शयन:- तुल्यादिशयनीयः । ज्ञाता० १२ । स्वजन: मातापित्रादिकः । आव ८२ । स्वजन:- पितृव्यादिः । आचा० १०० । स्वजन:- मात्रादिकः । आव० ३६६ । स्वजन:- पितृपि तृव्यादिः । सम० १२८ । स्वजन:- पितृपितृव्यादि: । भग० ४८३ । शयनं - संस्तारकादी तिर्यक् शरीरनिवेशनम् । उत्त० ६६ । स्वजनः अव० ३६६ । स्वजनः । ओप० १०३ । शयनं शय्यते यस्मिनिति शयनम् । आचा ३०२ । शयनं - आश्रयस्थानम् । आचा० ३०८ । शयनंपत्यङ्कादि । उत्तः २६२ । शयनं फलक संस्तारकादि उ० ४२३ । शयन:- वसतिः । आचा० ३०७ । ( ११०५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316