________________
संयंभुमहावर ]
सम० १५२ । सन्तकुमार माहेन्द्रे बट्सागरोपमस्थितको
देव: । सम० १२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा०-५
सयंभु महावर स्वयम्भू महावरः स्वयम्भूरमणे समुद्रे परार्धाधिपतिर्देवः । जीवा० ३७० ।
सयंभुरमण सम्तकुमार माहेन्द्रे षट्सागरोपमस्थिको देवः । सम० १२ ।
संयंभुरमण भद्द - स्वयम्भूरमणभद्र स्वयंभूरमणे द्वीपे पूर्वाधिपतिर्देवः । जीवा० ३७० ।
सर्वभुवर स्वयम्भूवर: स्वयम्भुरम्णे समुदे पूवार्धाधिपतिदेव: । जीवा० ३७० ।
[ सयण.
विशेषाणां श्रमणोपासक पञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठभवापेक्षया यस्यासी । प्रज्ञा० १०१ । सयग्गसो - शतपरिमाणः शतपृथक्कृतम् । भग० ९०५ । सयग्गह-स्वय-प्रारमना दत्तं गृह्यते यत्तत् स्वयं ग्राह्यम् । प्रश्न० १५४ ।
सयग्धि - शतधन्यः - शतानामुपघातकारिण्यः । सम० १३८ । शतभ्यो महायष्ट्रघो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां तति । ज्ञाता ० २ । शतघ्नी- महायष्टि: महाशिला वा, या पतिता तां पुरुषाणां शतं हनति सा जीवा १६० । शतघ्नन्तीति- शतधन्यः । उत्त० ३११ । शती महायष्टि महाशिला वा । और० ३ । शतथ्योमहायष्टयो- महाशिला वा । जं० प्र० ७६ । शतघ्न्यःमहायो महाशिला वा यः पातिताः सत्यः पुरुषाणां शतानि धनन्ति । प्रज्ञा० ८६ । सयज्जल - भरतेऽनीतायामुसक्यां प्रथम कुलकर: । ठाणा ० ५१८ ।
सयंभू - स्वयं भवतीति स्वयम्भूः विष्णुरन्यो वा । सूत्र० ४२ । स्वयं भवतीति स्वयम्भूर्देवः । सूत्र० १४६ । सयंभूरमण - स्वयम्भू रमणः द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३७०। द्वीपमसुद्रो । जीवा० ३२१ स्वयम्भूरमण:- स्वम्भूरमणाभिधानः समुद्रः । उत्त० ३५३ । स्वम्भूरमण:- महासागरः । आव० ५६७ । संयंभूरमण महाभद्द-स्वयम्भूरण महाभद्रः स्वयम्भूरमणे द्वी. सयज्जलकूड - शतज्जल कूटं विद्युत् प्रभवक्षस्कारे कूटम् । जं० पेऽपरार्थाधिपतिर्देवः । जीवा० ३७० । सयंभूरुपुजा-स्वयम्भूरुकपूर्णाः । चउः । सयंमएलओ -स्वयं म्लानः मृतः । आव० २८७
सवसि - स्वयंवशः । मर० ।
सयं संबुद्ध - स्वयं सम्बुद्ध:- स्वयं- आत्मनैव नान्योपदेशत: सबुद्धो हेयोपादेयवस्तुतत्त्वं विद्वानिति स्वयं सम्बुद्धः । गम० ३ । स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धो-मिथ्यात्वनिद्रापगम सम्बोधेन स्वयंसम्बुद्धः । जीवा०
२५५ !
सय- शतं शतशब्देन अध्ययनानि उच्यन्ते । सम० ८६ | शतभिषक् । सूर्य० २११ ।
सयइ स्वदत स्वादु प्रतिभाति, स्रति-निर्गच्छति । सूत्र० ३२६ । सयइत्ति-स्वदतीति उपकारे न वर्त्तते । आचा० ३५६ । सक्कऊ शतक्रतुः शतं क्रतवः - प्रतिमा - अभिग्रहविशेषाः, श्रमणोपासक पञ्चमप्रतिमारूपः, कार्तिकश्रेष्ठभवापेक्षया यस्यापो इन्द्रः । भग० १७४ ।
सयक्कतू - शतक्रतुः - इन्द्रः शतं कृतानि प्रतिमानामभिग्रह( ब० १३९ )
Jain Education International
प्र० ३५५ ।
सयण - शयनं पर्यङ्कादि । दश० २१८ । भग० २३८ । स्वजन: पितृव्यादिः । जं० प्र० २७० । शयनं संस्तारकादि । दश० २८१ । शयनं शय्या प्रश्न० १३८ । शयनं - पर्यङ्कादि । सूत्र १०६ । शयनं पर्यङ्कतूली प्रच्छदपटोपधानयुक्तम् । सूत्र ८७ । स्वजनः पितृव्यादिः । ज० प्र० १४६ । शयनं शय्या प्रश्न० ८ । शयनंसंस्तारको वसतिर्वा । आव० ७६५ । शयन:- तुल्यादिशयनीयः । ज्ञाता० १२ । स्वजन: मातापित्रादिकः । आव ८२ । स्वजन:- पितृव्यादिः । आचा० १०० । स्वजन:- मात्रादिकः । आव० ३६६ । स्वजन:- पितृपि तृव्यादिः । सम० १२८ । स्वजन:- पितृपितृव्यादि: । भग० ४८३ । शयनं - संस्तारकादी तिर्यक् शरीरनिवेशनम् । उत्त० ६६ । स्वजनः अव० ३६६ । स्वजनः । ओप० १०३ । शयनं शय्यते यस्मिनिति शयनम् । आचा ३०२ । शयनं - आश्रयस्थानम् । आचा० ३०८ । शयनंपत्यङ्कादि । उत्तः २६२ । शयनं फलक संस्तारकादि उ० ४२३ । शयन:- वसतिः । आचा० ३०७ ।
( ११०५ )
For Private & Personal Use Only
www.jainelibrary.org