________________
सम्ममिच्छविट्ठी ]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५
[ संघ
ते सम्यगमिथ्यादृष्टयः । नंदी. १.६ । . ४६१ । सम्यग्-अविपरीततस्वानां वादः सम्यग्वादःसम्ममिच्छविट्ठो- सम्यग्मिध्यादृष्टिः-सम्यक्त्वं प्रतिपद्य- | अस्तित्त्वम् । ठाणा० २११ । मानः प्रायः साततत्त्वरूचिः, भूतग्रामस्य तृतीयं गुण- | सम्मावाद-सम्यग्वादः । दश. १११ । स्थानम् । आव० ६५० ।
सम्मेय-सम्मेत:-सम्मेतशिखरम् । आव० ८२७ । सम्मय-सम्मतम् । ठाणा. ४८९ ।
सम्मोहणंति-समवघ्नन्ति-आत्मप्रदेशान्विक्षिपन्ति । जं० सम्मयसभा-सम्मतसत्या या सकललोकसाम्मत्येन सत्य- प्र० २४१ । तया प्रसिद्धा । प्रज्ञा० २५६ ।
सम्यक्त्व-देशकालसंहननरूपं यथाशक्तियथावदनुष्ठानं ससम्मवाउ-सम्यकशब्देन रागद्वेषविरह उच्यते, तेन तस्म. म्यक्त्वम् । पिण्ड • ६६ । धानो वादो वादनं सम्यग्वादः-रागद्वेषविरहेण यथावद् । सम्यग्दर्शन-सम्मदसणं-अव्यभिचारिणी सन्द्रियानिन्द्रिवदनं-बादः । विशे० ११०७ ।
यार्थप्राप्तिः । तत्त्वा० १-११ सम्मसुय-सम्यकश्रुतं श्रुतं-भावश्रुतम् । उत्त० ३४३ । । | सम्यग्निर्याण-मारणान्तिकोपसर्गनिपाते सति अदिनमनसम्मा-तेहिं वंदणादीहि वेत्थपत्तादी य जो सम्वपगारेण | कीरइ सो वा । दश० चू० ८८।
सयं-स्वयमारमनालिलानपेक्षम् । भग. ४५५ । स्वयंसन्मान:-पादप्रक्षालनादिकः । ओष०७० । सम्मान:- आत्मना स्वरूपेण । ज्ञाता० १३१ । सकृत् -एकवारम् । अभ्युत्थानादिः । उत्त. ६६८ । सम्मान:-वस्त्रपात्रा- मोघ० १८१ । सकृत्-एकैकं वारम् । सूर्य० ११ । दिपूजनम् । ठाणा० ४०८ । सन्मानः-वस्त्रादिपूज- सयंजए-शतञ्जय:-त्रयोदशदिवस नाम । जं० प्र० ४६० 1 नम् । सम० ६५ । सन्मान:-मानसः प्रीतिविशेषः ।
सयंजल-तृतीय इन्द्रलोकपालस्य वरुणस्य विमानम् । भय० जं० प्र. ३६८ । सम्मान:-स्तुत्यादिभिर्गणोनितिकरणम् ।
१६४। अतीतायामवसपिण्यां प्रथमकुलपरः (मारहे वा०) मानसः प्रीतिविशेषो वा । आव० ७८०। सम्मान:
। सम० १५०। वसपात्रादिलाभनिमित्तः । दश० १५७ । सम्माणाणल-बहुमानविषयतया सम्माननीयः । बोप० ५।
| सयंपभ-बागामिन्यामत्सपिण्यो भारतवर्षे चतुर्यकुलकरः । सम्माननीयः । सूर्य• २६७ ।
सम० १५३ । जम्बूमरते आगामिन्यामुत्सपिण्यां चतुर्थ
तीर्थकरः । सम० १५३ । स्वयंप्रम: चतुषष्ठितममहाग्रहा। सम्माणवत्तिया-सन्मानप्रत्ययं-स्तुत्यादिभिर्गुणोन्नतिकरण. निमित्तम् । आव. ७८६ ।
ज० प्र० ५३५ । अतीतायामुत्सपिण्यां चतुर्यकुलकर! सम्मणेमो-उचितप्रतिपत्तिभिः सन्मान यामः ।मग० ११५॥
( भारहे वासे ) सम. १५० । आगामिन्यामत्सीयो सम्मामिच्छदिट्ठिया-सम्यग्मिथ्यादृष्टिका:-जिनोक्तभावान्
चतुर्थकुलकरः : ठाणा० ३९८ । अतीतायामुत्सीया
चतुर्षकुलकरः । ठाणा० ३६८ । रत्नबहुलतया स्वयमाप्रत्युदासीनाः । ठोणा० ३१ । सम्मामिच्छाकिरिया-सम्यग्मित्थ्यात्वक्रिया तथोग्याः
दिल्यादिनिरपेक्षा प्रभा-प्रकाशो यस्याऽसौ स्वम्प्रभः मेरुः । प्रकृतीश्वतुःसप्ततिसङ्सख्या यया क्रियया बध्नाति सा।
जं. १० ३७५ । षष्ठषष्ठीतममहाग्रहः । ठाणा० ७६ ।
स्वयमादित्यादिनिरपेक्षा रत्नबहलतया प्रभा-प्रकाशो यस्य सूत्र. ३०४ । सम्मामिच्छादिट्ठी-एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिवि
स स्वयम्प्रभा । सूर्य० ९८ । कल: सम्यग्मिथ्यादृष्टि: । जीवा० १८ ।
सयंपभा-स्वयंप्रभा निर्वामिका या पूर्वभवः श्रेयांसजीवः, सम्मावाओ-सम्यग्वाद:-एकादिविरहेण यथावद् पदनम् । इशाने श्रीप्रभविमाने अलिताङ्गपत्नी । आव० १४६ । बाव. ३६४ ।
। सयंमु-स्वयम्भू, तृतीयवासुदेवः । सम०६४ । स्वयम्भुःसम्मावात-सम्यग्-अविपरीतो वादा-सम्यग्वादः । ठाणा. तृतीयवासुदेव। । बाव० १५९ । कुन्युनावप्रथमशिष्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org