________________
सम्भोनार्थ
आचार्यश्रीआनन्दसागरसूरिसहुलित:
[ सम्ममिच्छविट्ठो
सम्भोगाथं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्मोगकारणे | समत्तकिरिया-सम्यक्त्वक्रिया-सम्यग्दर्शनयोग्याः कर्मप्रसदनलक्षणे सत्यप्रकामतीति । ठाणा० ३८२ ।।
कृती: सप्तसप्तति पङ्ख्या यया बध्नाति सा । सूत्र. सम्म-वीतरागोक्तेन विधिना सम्यग । दश० २५७ ।।
३०४ । सम्यग-प्रशंसार्थः । समञ्चति जीवादीनवपरित्येनावयच्छ- सम्मन जब सम्यक स्वपर्यवः- सम्यकत्व परिणामवि. तीति सम्यक । उत्त० १५१ । सम्यग्भावं विनयमित्यर्थः। । शेषः । शाता० ३७६ ।
| सम्मत्तवेदणिज-जिनप्रणीततत्त्व भद्धानात्मकेन सम्यक्त्व. समञ्चतीति सम्यक्-अविपरीतम् । मोक्ष-सिद्धि प्रतीत्या. | रुपेण यद्वद्यते तत्सम्यवत्ववेदनीयम् । प्रज्ञा० ४६८। नुगुणमित्यर्थः । ठाणा० १५६ । शर्मः । अनु० १४६ ।। सम्मत्तसहहण-सम्बक तत्त्वश्रद्धानं परमार्थसस्तवादिभिः सम्यक-अविपरीतम् । नंदो० १०६। सम्यग्दर्शनज्ञान- सम्यक्त्वमस्तीति श्रद्धीयत इत्यर्थः । प्रज्ञा०६० । चारित्रत्रयस्य परस्परं योजनं सम्यग् । विशे० १३२४ । सम्मत्ताभिगमी-सम्यक्त्वाधिगामी-सम्यक्त्वप्राप्तवान् । सम्म उवउत्त-सम्यगुपयुक्तः- यः पूर्वापरानुसन्धानपाटबो. प्रज्ञा ५४७ । पेतः श्रुत ज्ञानेन पर्याप्लोच्यार्थासु भाषते स । प्रज्ञा० २५२। सम्मत्ताराहणा-अहिंसायाश्चतुद्देशं नाम, सम्यक्रवं-सम्पर. सम्म बुद्ध-सम्यग्बुद्ध:-अविपरीतबोधवान् । उत्त० ४४६ । बोषिरुपमाराध्यते यया सा सम्यक्त्वाराषना । प्रभ० ९९ । सम्मइ-स्वकीयमतिः-स्वमतिः। आचा०२० ।
सम्मदिदि-सम्यगाष्ट्रिय विशे० १४१ । सम्मओ-सम्मृतः । महाप० ।
सम्मविट्ठी-सम्यग्दष्टि सम्यग्दर्शनशुद्धिा, सम्यर अविपरीता सम्मट्ट-कचरापनयनेन समृष्टम् । जीवा० २४६ ।।
दृष्टिः । योपसङ्ग्रहे द्वादशमयोगा । बाव. ६६४ । सम्मट्ठावियं- । नि० पू० द्वि० १६६अ। | सम्यग्-अविपरिता धि:-जिनप्रणीतषस्तुतस्वप्रतिपत्तिसम्मत-आषाया: प्रामित्यद्वारविवरणे देवराजपुत्रः पिण्ड यस्य स सम्यगाष्टिः । जीवा० १८ । ९८ ।
सम्मईसण-सम्यग्दर्शन-मिथ्यात्वमोहनीयकर्णाणुवेदनोपशा -सम्मति-आषायाः प्रामिषद्वारविवरणे देवराजदारिका ।। मक्षयोपशमसमृस्थ पात्मपरिणामः । भग० ३५० । पिण्ड ९९।
सम्मद्दिट्टिया-सम्यग्-अविपरीता दृष्टि:-दर्शन-हचिस्तन -सम्मत-मिथ्यात्वानामेकाग्तक्षणिकत्वाऽक्षणिकत्ववादिसौग- स्वानि प्रति येषां ते सम्यगट्टिकष्टः। ठाणा०३०। तादिमताना य: समूहः-समूदायः स्यादपदलाच्छितः, ससम्म हिट्ठी-सम्यक -अविपरीता इष्टि:-जिनप्रतिवस्तुप्रतिएवं यस्मात् सम्यक्त्वम् । विशे० ४४९ । सम्यक्त्वं- पत्तिर्येषां ते सम्यग्दृष्टो । नंदी० १०५ । सम्यगमामायिकद्वितीयपर्यायः । आव ४७४ । सम्यक्त्वं-यः अविपरिता दृष्टि: जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यादा वानरूमी जीवस्यभाव:-परिणामः स एव • सम्यग्दृष्टिः, स चान्तर करणकालभाविना औपशमिक. तावद् मख्यतः सम्यक्त्वमुच्यते। विशे० ५७३ । सम्यक्त्वं-| सम्यक्त्वेन सास्वादनमम्यक्त्वेन विशुद्धदर्शनमोहपुञ्जोदयस. मिध्यास्वमोहनीयक्षयोपशमादिसमुत्यो जीवपरिणामः ।
म्भवति क्षयोपशमिकसम्यक्त्वेन सकलदर्शवमोहनीयक्षयप्रश्न १३२ । सम्यक्त्व -सम्यग्बोधिरुपम् । प्रश्न १०३।। समस्थक्षायिकसम्यक्त्वेन वा द्रष्टव्यः । प्रज्ञा० ३८७ । सम्यक्त्व-समत्वम् । आचा० २७८ । सम्यक्त्व-प्रज्ञाप. सम्ममणुप्पवातिता-सम्यगनुप्रवाचयिता पाठयति । नायामेकोनविंशतिमं पदम् । प्रज्ञा० ६ । सम्यक्रवं- ठाणा ३०१ भाचाराङ्गस्य चतुर्थमध्ययनम् । उत्त० ६१६ । सम्यक्त्वं सम्ममिच्छदि द्वि-सम्यक् च मिथ्या च दृष्टिर्येषां ते अचलं विधेयं, न तापसादीनां कष्टतप:सेविनामष्टगुणश्चर्य- सम्यगमियादृष्टयः, येषामेकस्मिन्नपि च वस्तुनि तत्पर्याय "मुद्वीय दृष्टिमोहकार्य इति प्रतिपादनपरं सम्यक्त्वम् ।। वा मतिदोबंलयादिना एकान्तेन सम्यकपरिज्ञान मिथ्याठाणा० ४४४ ।
ज्ञानामावतो न सम्यवानं नाप्येकासतो वितिपति (११०३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org