________________
समूलडाल ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सम्भोग
समुलडाल-समूल शाखम् । महाप० ।
शममध्ययनम् । पाव. ६५१ । बोध, १६१ । समव समूसणग-समूषणकत्रि कटुक तस्याङ्ग-सुण्ठीपिप्पलीमरी.
सरण:-सूत्रकृताङ्गस्य द्वादशममध्ययनम् । उस०६१४ । चद्रव्यम् । उत्त० १४२ ।
साधुसमुदायविषयः । पिण्ड ९१। समवसरणं-बहूनासमूसवियं-समुच्छ्रितं हर्षातिरेकादूर्वीकृतम् । प्रश्न• ४९। मेकत्र मीलनम् । राज. १३३ ।। समूसिय-समुच्छ्रितका उर्धीकृतः । प्रभ० ५१ । समोसरणा-समवसरन्ति नानापरिणामा जीवा: कश्चित्त. समूह वर्गः । विशे. ३२८ । समूहः । विशे० ४२६ ।। ल्यतया येषु मतेषु तानि समवसरणानि, समवसृतयो समूहति-परिभावयति । ध्य० प्र० १५० ।
वाऽन्योन्यभिन्नेषु कश्चित्तुल्यत्वेन क्वचित्केषाश्चिद्वादिनामसमृद्धः-चूर्णद्वारविवरणे सुस्थितसूरिशिष्यः । पिण्ड० वताराः समवसरणानि । भग० ९४४ ।
१४३ । समृद्ध-ऋद्धिविशेषकारणम् । ठाणा• २४७ । समोसितिया । नि० चू. प्र. ७८ अ । समेमाणा-शाम्पन्तो-गायनात्यर्थ मासेवां कुर्वन्तः ।आचा. समोसियग-प्रातिवेश्मिकः । नि० चू० तृ. १४ अ । ६८० ।
निः चू० प्र० २११ आ। समेमारणे-समागच्छन् । आचा० २६५ ।
समोतिया । दश. चू० ४४ ।। समोर-सम्यग्-अविरोधेनावतरणं-वर्तनं समवतारोऽवि. समोसीइयं-समवसृतम् । आव० ३६७ । गेधवृत्तिता । अनु० ५६ ।
समोहए-समवहतः-कृतमारणान्तिकसमुद्रातः । भय. समास्तृतः व्याप्त: । आव० ३४६ ।
७३० । समोत्यरंत-समवस्तृणं-महीपीठमाक्रामन् । ज्ञाता. २५। समोहणंति-समुम्हन्यते-समुपहतो भवति समुपहन्ति वासमोभंगो-हीरविरहितः । नि० चू० द्वि. १४१ अ।
क्षिपति प्रवेशानिति गम्यते, व्यापारविशेषपरिणतो भव. समोयार-समवतारः प्रतिद्वारमधिकृताध्ययनसमवतारस. तीति भावः । ज्ञाता.३१। भज्जति । नि० चू.द्वि.
क्षणः । ठाणा०५ । समावतार:-योजना । पिण. ७६ । १३३ था। समोपतु-साधूनितावर ! जना, ३६ । समवसृत:- समोहणइ-समुपहन्यते समुपहता भवति समुपहन्ति वा भागतः । बाव० ८१६ । समवसता-स्थित-धर्मदेश- प्रदेशात वा विक्षिपति । भग. ११४ । समवहन्यते नार्थ वा प्रवृत्तः । दश० १६१ । समवसृतः । आव० समवहतो भवति । जीवा० २४३ । ३६२ ।
समोहन्नइ-समवहन्ति-समुद्रघाताय प्रयतते ।प्रज्ञा० ६०२। समोसरण-समवसरणं-वसतिः । औप० ६१ । जिनस्न. समोहया-समुद्घाते वर्तमानाः कृतदण्डा। । भग. ७६४ । पनरयानुयानपट्टयात्रादिषु यत्र बह्वः साधवो मिलन्ति सम्पन्नजोवण-मातृपितृपरिपालनामपेक्षन्तः। सम०७०। तत्समयसरणम् । सम० २३ । समवसरणं-आगमविचार- - सम्पानक-पूपः । आव० ४५८ । रूपम् । सूत्र. ३४१ । समवसरण-त्रयाणां त्रिषष्ठघ. सम्पूर्ण-कृरस्नम् । आय० ५०.। धिकानां प्रवादिशताना मतपिण्डनरूपम् । सम० ३२॥ सम्पृक्तिः - । नंदी. १६६ । सम्यग्यात्रावागाहनानत्र तमिलिताना समवसरणं | सम्बध्नति-गृह्यमाणतयैव स्पृशति । उत्त० २२६ । कुखगणमङ्घान्यतमसमवायः। बृ० तृ०६१ मा । हार्ष । सम्बाध यात्रासमागतप्रभूत जननिवेशः । राज. ११४ । नि० चु० प्र० २३६ मा । नि० चू० प्र० २३६ ।। सम्बुद्धि-आमन्त्रणो । अनु० १३४ । समवनरण-सम्यग् एक गमनम् । बोष. १४६ ।। सम्भवन्त:-वर्तमानः । वाचा. २५२ । समवसरणं-विविधमतमोलकः । ठाणा० २६८ । सभव- सम्भवानुमान-अनुमानविशेषः। बाचा. २३ । सरणं-स्नानादि। ओध.५४ । समवसरण:-साध्यागमः। सम्भोग-सं-एकीभूय समानसमाचाराणां साधूनां मोर्न बाव० ५७७ । समवसरणं-सूत्रकृताङ्गाधश्रुतस्कन्धे द्वाद- | सम्भोपः । सम० २२ ।
( ११०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org