________________
समुद्दविजय ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ समूर्छनजम्
समुद्दविजय-द्वारवल्या वसाहः । ज्ञाता. २०७ । दशाह- | समुद्रविजथः-वसुदेवज्येष्ठभ्राता । प्रभ० ६ ० । अन्धक मुरव्यः । ज्ञाता. ६६ । समुद्रविजयः दशाईविशेषः। वृहिणः । दश०६७ । अन्त० २ ।
समुन्नइओ माणाभिभूतो । नि० चू० दि. १.. था। समुद्दा-समुद्राः । अनु• १७१।
समुपस्थान-भूयस्तत्र वासनम । नंदी. २०७ । समुद्दिह-समुद्दिष्टम् । आ० ८५७ । समुद्दिष्टः-भक्तः । समुपेहिआ संप्रेक्ष्य सभ्यग दृष्टया । दश० २२३ । उत्त० १०८ । समुद्दिष्टः भुक्तः । आव० ५३६ । समुप्पण्ण-समुत्पन्न-लब्धसत्ताकं जातम् । जं०प्र० २७७॥ -सिद्धाः । आव. ७२७ ।
समुप्पेहमाण-सम्यगुरप्रेक्षमाण पश्यलो अनित्यताघ्रातमिदं समुद्दिष्टम् । ओष० १९. ।
शरीरमित्येवम वधारयन् । आचा० २०६ । समुद्दिसण-समुद्दीशनम् । ओघ ८१ ।
समुब्भूय-सम्मुखभूतां एक हेलोत्पन्नम् । ठाणा० १८७ । समुद्दिसिउं-स मुद्देष्टुम् । आव० ८५६ । समुद्देष्टु-अत्तुम् । समुयाण-समुदान-भक्षम् । ज्ञाता० १८८ । समुदानआव० ११५ ।
भिक्षाम् । ओघ ७६ । समुहिस्स-समुद्दिश्य-आश्रिस्य । उत्त० २७२ । समुद्दिश्य- समुयाणकिरिया-समुदानक्रिया-विंशतिक्रियामध्ये सप्तआश्रित्य । आर्चा० २७१ ।
दशम । समुदायोऽष्टकर्माणि, तेषां पयोपादानं क्रियते समुद्देस-समय प्रसिद्ध साङ्केतिक नाम । पिण्ड० ६ । सा समुदानक्रिया । आव• ६१२ । प्रज्ञा० ४४७ ।
समुयाणिअ-भिक्षातिचा । ओघ १७५ । मुद्देशः । ओघ० २८ ।
समुल्लालिया। ज्ञाता. २३१ । समुद्देशकम्म-द्वादशविधे विभागोद्देशके यः चरमत्रिक तत्र | समुल्लासिया-प्रहरणविशेषः । ज्ञाता० २३९ । प्रथमः । बृ. प्र. ८३ अ ।
समुवट्टिया- समुपस्थिता-उभयत्र पद्यता । उत्त० ५१२ । समुद्देशनाचार्यः-सूत्रस्य समुद्देशनाचार्यः । ठाणा. २९९ समुविति-समुपयान्ति प्राप्नुवन्ति, उत्पद्यन्ते । दश. ससुद्दशिक-पाषंडिन उद्दिश्य क्रियमाणं समुद्देशम् ।। २४७ । उहिष्टं कृतं कम्मं च-उद्दिष्ट चतुविधमोदेशिकं स मुद्देशि- समुविठ्ठ-सम्यक्-परस्परानाबाधया उपविष्टः समुपविष्टः : कम् । बृ० प्र० ८३ अ ।
जीवा० १९४ । स मुद्देसो-कमुद्देश:-श्याख्या अर्थप्रदानम् । व्य० प्र० २६ समुवेक्खमाण-समुःप्रेक्षमाणो - निरूपयन - व्यापारयन् । छ। नि० चू० प्र० २५६ मा । सामण्णेणं पासहीणं। ज्ञाता ११ ।। नि. चू० प्र० २३० आ । विसेसमो समुद्देसो, जहा | समुवहन्त-समुदहन् कुर्वन् । अनु• १३१ । अमुगगणिस्स दाहामो वायगस्स वा । नि० चू० द्वि० समुसरणं-समवसरणम् । आव० १५७ । '०८ अ । स्थिर परिचित कुविदमिति गुरुवचनविशेष समुस्सय-समुन्छयः-संघातः । दश० १९८ । समुच्छयंएव समुद्देश: । अनु० ४ ।
शरीरकं कर्मोग्ययं वा । आचा. १९३ । समुद्देसणायरिय सूत्रस्य समुद्देशनाचार्यः । दश ३१ । । समुस्सिणोमि-समुच्छुणोमि-आदेरारम्यापूर्व करोमि सं. समहेसिय-समुद्देशिक विभागोहेशिके द्वितीयो भेदः । सारं का करोमीत्येवं प्राञ्जलिस्वनतोत्तमाङ्गः सन् पण्ड० ७९ ।
अनशनादिना निमन्त्रयेत् । आचा. २७१ । समुदायमाणक-उद्धावनं-प्रहाराय समुत्तिष्ठन् ।प्रभ० ५१॥ | समुहागय-परस्परसंमुखस्थितः सन्मुखागतः । जीवा. समुद्धारो-अण्णुण्णा । नि० चू० प्र० ८६ । समुद्रः-सह मुद्रया-मर्याक्या वतंत इति समुद्रः प्रचुरज.
समुहिया-श्वमुखिका-कोलेयकः । मा० ६७३ । लोपलक्षितः क्षेत्रविशेषो चा। अनु.१०।
समूच्र्छनजम् । ठाणा. १८७ । (१९०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org