________________
समुता ].
आचार्यश्रीआनम्बसागरसूरिसङ्कलित:
[समुद्दविजओ
-
समुता-मंडवगोत्रे द्वितीयो भेदः । ठणा० ३९० । | समुदघात-सम्यक-समन्तत: उत्-प्राबल्येन हनन-इत श्वेत. समुत्तइओ-गवितः । पिण्ड० १३४ ।
श्चारम प्रदेशानां प्रक्षेपणं समधातः । आचा० ८५ । समुत्थाय-उत्पद्य, कश्चिद्भूत्वा वा । आव० २४२ । शरीरादहिर्जीवप्रदेशप्रक्षेपलक्षणम् । भा० ३९९ । सम्समुदय-समुदय:-समुदायः, उदयवर्तित्वं वा । प्रभ० ६३ ।
एकीभावेनोत-प्राबल्येन च घात-निर्जरणं समुद्धात: समुदयः, सम्यगुदयः । जं. प्र. १८४ : समुदाय: समः १२ । वृन्दम् । भग० २७६ । समुदयः वृन्दम् । जं. प्र. ९.।। समुद्घोषा:-जैनाचार्याः । पिण्ड० ६६ । समुदाचार-समुदाचार:-समाचारः स प्रमोदो वाऽऽचारः। समुह-समुद्रः नागादिनामासमुद्रः । जीवा० ३२१ । समुद्र:
भग० ५६० । समूदाचार:-समाचार: । विपा. ४८। अन्तकृशाना प्रथमवर्गस्य द्वितीयमध्ययनम् । अन्त०१ । समुदाण-समुदान समग्रमुपादानं । पाव० ६१४। सम्- समुद्रः अन्नद्दशानां द्वितीयवर्गस्य तृतीपमध्ययनम् ।
नं भैश्यम् । अनुत्ता ४ । समुदान-भक्षम् । भग अन्त०३ । समुद्रः । प्रज्ञा०७१। ठाणा० ८६ । १३९ । समुदान-भक्ष्यम् । प्रश्न. १०६ । सुलम- द्वगंभीरसमा-गाम्भोयेण-अलब्धामध्यात्मकेन गुणे। प्रायोगद्रव्यम् । ७. द्वि. २ । भिक्खा । नि० चू० । समा गाम्भीर्यसमा: समुदस्य गाम्भीर्यसमाः समुद्रगाम्मो. द्वि. ११४ आ ।
समाः । उत्त० ३५३ । समवाणकम्म-प्रयोगकर्मणकरुपतया गृहिताना कर्मवर्ग- समुद्ददत्त-चतुर्थवासुदेवपूर्व भवनाम । सम० १५३ । समु. णानां सम्यगमूलोत्तरप्रकृतिवस्थित्यनुभागप्रदेशबन्धभेदे. द्रदत्तः- मायोदाहरणे पूर्वमचे धनपतिः । साकेतपुरेऽशों कनाङ्-मर्यादया देशसर्वोपधातिरूपया तथा स्पृष्टनिधत्तनि. दत्तेभ्यपुत्रः । आव० ३९४ । समुद्रदत्तः पुरुषोत्तमवा सुकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदान- देवपूर्वभावः । आव. १६३ टी. । समुद्ररत्त:-सोयंपुरे कर्म । आचा. १४ ।
मत्स्यबन्धः । विपा० ७९ । समुदाणकिरिया-समुदानक्रिया-यत्कर्म प्रयोगगृहोतं समुः । समुद्ददत्ता-समुद्रदत्ता सौर्य पुरे समुद्रदत्तमत्स्यबन्धभार्या । दायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यव- विपा० ७९ । स्थाप्यते सा । सूत्र. ३०४ । समुदानकिया-कर्मोपादानम् । समुहनाम-समुद्रनाम नारायणवासुदेवधर्माचार्यः । आव० ठाणा० ३१७ । प्रयोगक्रियय करूपतया गृहीतानां कर्म- १६३ टी० । अष्टमवासुदेवस्य धर्माचार्यः । सम० १५३ । वर्गणानां समिति सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वो. समुद्दपालिज-समुद्दपालोयं-उत्तराध्ययनेषु एकविंशतितमः पघातिरुपतया च आदानं स्वीकरणं समुदानं निपातनात मध्ययनम् । उत्त० ९०९ । उत्तराध्ययनेषु एकविंशति. देव क्रिया-कर्मेति समुदानक्रिया । ठाणा. १५३। तममध्ययनम् । समा ६४ । समुदाणितो-भिक्षयन्-भिक्षा भ्राम्यनु । आव० ४३४ । समुलिक्खा-समुद्रप्लिक्षा-समुद्रोद्भवा लिक्षा । जीवा. समुदाणिय समुदानानि-भिक्षास्तेषां समुहः-समुदानिकम् ।। ३१ । द्वीन्द्रियविशेषः । प्रज्ञा० ४१ । उत्त० ४३६ ।
समुहवायस-चर्मपक्षीविशेषः। प्रज्ञा०४९ । भग० ६२७ । समुदान-भिक्षणः । ठाणा० २१३ । व्य० वि० ३३० । समुद्रवायम: चर्मपक्षिविशेषः । जीवा• ४१ । समुदायाणिजइ-थोवंथोवं पडिवजइ । दश० चू० ८६ । । समुद्दविजए-चतुर्थचक्रोपिता । सम० १५२ : समुद्रसमुदायारं-समुदाचार:-आचारः । आव० ७१०। समु. विजय:-मधवपिता । आव० १६२ । नेमिनाथपिता ।
दाचार:-यस्कि क्षमनुष्ठानम् । सूत्र. ३२६ । | सम. १५१ । समुदविषय:-नेमिनाथपिता । आव. समुदगकः । प्रज्ञा० २५ ।
१६१ । समुद्रविजयः-सौर्य पुरनुपतिः । उत्त• ४८६ । समुद्गपक्षी-खचरतियंञ्चपञ्चेन्द्रिये तृतीयो भेदः । सम. समुद्दविजओ-समुदविजयः को चोदाहरणे शोर्यपुरे राजा
धाव. ७०५ । ( १९०१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org