________________
समुक्कसेवा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा. ५
[समुट्टिय
समुक्कसेद्धा-समुत्कर्षयेत्-धनदानादिनोत्कृष्टं कुर्यात् ।। समुच्छद-समिति सामस्त्येन निरन्वयात् उदिति - उद्धं ठाणा० ११७ ।
क्षणादुपरी भवनात् छेदो-नाशः समुच्छेदस्तं वेत्ति तत्त्वसमुक्खित्त-समुरिक्षप्तः निसर्गार्थमाकृष्टः शरधिः । ज्ञाता० - धियेति समुन्छेदः । उत्त० १५२ ।
समुच्छय-समुन्छ यं-अन्त: कार्मणशरीरं बहिरोदारिकम् । समुग्ग-समृद्गकंतत्पिधानयोः सन्धिः । प्रश्न ८० । समुद्रकः- उत्त० २५४ । पक्षिविशेष: । जं० प्र० ११० । समुद्गः एतदभिधान- समुच्छा-प्रसूत्यनन्तरं सामस्त्येन प्रकर्षन्छेव: विनाशः। भाजनविशेषः । बोप. २. । समुद्गः अविद्यमानमुद्- ___ आव. ३१ । गोऽपि करावाधारविशेष: समुद्गः । अनु० १४१ । समुच्छिन्न किरिए-समुच्छिन्ना क्षीणा किया-कायिक्यादिका समुग्गका-समुद्गकाः चूलिकागृहाणि । जं. प्र० ४८।। शैलेशीकरणे निरुद्धयोगत्वेन यस्मिस्तत्तथा समूच्छिन्नक्रिया। समुग्गपक्खि-समुद्गपक्षी समुद्गकारपक्षवानु पक्षिवि. औप० ४४: समुच्छिन्ना-क्षीणा कायिक्यादिका किया शैले. शेषः । उत्त० ६६६ ।
शीकरणे निरुद्धयोपत्वेन अस्मिस्तत्तथा । ठाणा० १९१ । समुगपक्खो-गच्छतामपि समुद्गकवत् स्थिती पक्षो समुद्. समुच्छिया-समुक्षिका-प्रातहाङ्गणे जसच्छटकदायिका । गकपक्षी तद्वन्त: समुद्गकपक्षिणः । प्रज्ञा० ४९ । गच्छ- शाता. ११७ । उत्त० ४६२ । तामपि समृद्गकवस्थिती पक्षो तद्वान समुदगकपक्षी । समुच्छिहिति-समुच्छेत्स्यति सम्यग्-निरवशेषतया उच्छेजीवा० ४१ । समुद्गकवत् पक्षी येषां ते समुद्गकवत् त्स्यति-उच्छेदं यास्यति-क्षयं प्राप्स्यतीति सामस्त्येनोवपक्षी येषां ते समृदयकपक्षिणः । ठाणा० २७३ ।। प्राबल्येन सेत्स्यति वा सिद्धि यास्यति । सूत्र. ३७३ । समुग्गय-समुद्गक:-माजनविशेषः । सम. १४ । समुद्
मूच्छिन्द्यात अपनयेत । सुत्र. ६५ । पक-संपुटरूपमाण्डम् । ०० ५३३ । समुद्गक:- समुच्छेववाती-समुच्छेद-प्रतिक्षणं निरवयनाशं वदति सूतिकागृहम् । जीवा० २०४ । समुद्गकः पक्षिविशेषः । य: स समुन्छेदवादी । ठाणा. ४२५ । जीवा० २७० समुद्गकः-चूति (शूची)पहम् । जीवा० ३५९। समुज्जया-समुपता-उत्पादिता । व्य० द्वि. ३५२ अ । समुपकः इव समुपकः शूचिकागृहम् । राज० ६२ । समुज्झतो-समुद्युक्तो-अप्रमादी । व्य० प्र० १३१ आ। समुग्घात-समुद्रातः शरीरादहिर्जीवप्रदेशप्रक्षेपः । ठाणा । समुट्ठाई-समतिष्ठते अभ्युद्यतमनुष्ठानं करोति । आचा.
२८८ । समुग्घाय-हननंघातः सम्-एकीमावेन उत्-प्राबल्येन तत. समुट्ठाण-सम्यक् सङ्गतं प्रशस्तं वोत्यानं समुत्थानम् । श्कीमावेन प्राबल्येन च घातः समुद्घातः । भग. आब० ३७८ । २२६ । समुद्घात:-प्रज्ञापनायाः षट्त्रिंशत्तमं पदम् । समुट्ठाणसुय-समुपस्थान-भूयस्तत्रव वासनं तवेतुः श्रुतं प्रज्ञा० ६ । सम्-एकीभावेने उत्-प्राबल्येन घातः समु. समुपस्थानश्रुतम् । नंदी० २०७ ।। द्घातः । जीवा० १७ । समुद्घातः-जीवव्यापारः । समुट्ठाय-सम्य गुत्थाय-अभ्युपगम्य । आचा० ५४ । समु. ज्ञाता, ३४ । मारणावितकसमुद्घातः। भग० ९६३। स्थाय-प्रतिपद्य । आचा० ११३ । त्रयोदशशतके समुद्घातप्रतिपादनार्थो दशमोद्देशकः । भग० समुट्टिए-सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोस्थितः, ५९६ ।
नानाविधशस्त्रकर्मसमारम्भोपरतः समुस्थितः । आचा० समुग्घायपद-समुद्घातपदं, प्रज्ञापनायाः षट्त्रिंशत्तमं १३० । पदम् । भग० १२९ ।
समुट्टिय-समुस्थितः-सातः । उत्त० ५४३ । समुदृतंसमुच्चयबंध-सङ्गत:-उचयापेक्षया विशिष्टतर उचयः उत्क्षितम् । प्रभ०७६ । समवस्थित:-आश्रितः । जीवा० ममुच्चयः स एव पन्धः समुच्चयबन्धः । पप० ३९५ । । २०७ । समवस्थित:-प्राश्रितः । ७० प्र० ५२ ।
(२०६९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org