________________
समिती
. आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
। समुक्कले
शुष्कमण्डका: । वृ० वि० १२६ ।
प्रवृत्तयः श्रमिता वा बभ्यासवन्तः । भग० १४० । समिती समितिः कणिकाः । ६० तु. ४९ अ । सम्- पिष्टम् । नि चू.द्वि.१५१ मा कणिक्का । ज्ञाता. एकीभावेनेति:-प्रवृत्तिः समिति:-शोभनकारपरिणामस्य | २२६ । चेष्टेत्यर्थः । ठाणा० ३४३ ।।
समियाए-समितया सम्यग्वा समतया वा प्यवस्थितः । समितीओ-उत्तराध्ययने चविंशतितममध्ययनम् । सम० | आचा० ३०९।
समियायरियो-वयरसामिमाउलो । नि० चू० दि० २०१ समिद्ध-समृद्धिः पुरतःपुरकोशकोष्ठागारबलवाहन रूपाः स. म्पदः । समा १२८ । समृद्ध-निरूपन्नम् । व्य० प्र० | समिरिय समरीचि बहिविनिगंतकिरणजालम् । प्रज्ञा. १५५ आ। समृद्ध. धनधान्यादियुक्तः । औप०१। समृदः । धनध न्यादिविभूतियुक्तः । भग०७ । समिद्धः-वैश्रमणस्य समिरिया-समरीचिका-सकिरणा वस्तुस्तोपप्रकाशकरी। पुत्रस्थानीयो देवः । भग० २०० । समृद्धः-धनधान्यादि. जं. प्र. २१ । सह मरीचिभिः किरणय ते तथा । विभूतियुक्तः । सूर्य० १ । समृद्धः-धनधान्यादियुक्तः । ठाणा. २३२ । माता० १।
समिला। बाव. ३४५ । । समिती-समृद्धिहेतुत्वेनैषाऽपि समृद्धिः । अहिंसाया एको. समित-म्यपूतिनिरूपणे नगरम् । पिण्ड० ८३ । नर्विशतितमं नाम । प्रभ०६६
| समिह-समिषः अश्वल्यादिवृक्षाणां प्रतिशाखाखण्डम् । समियं-सम्यक् सपरिमाणं वा । भग० १.४। सप्रमापम् । भन. १८३ । सन्ततम् । भग० २५३ । समितं, | समिहाउ-इन्धनभूत काठिका: । षन्तः ११ । पूर्ण, युगपत् । उत्त० २०९ । निरन्तरम् । ठाणा. समिहाओ-समिधः काष्ठिका: । भग० ५२० । ४७१ । समितं-रात्री दिवसस्य च पूर्वापरयाः प्रहरयो | समिहाकट्ठ-समित्काष्ठं हवनोपयोगीनीग्धनानि समिधस्त. सपरिमाणम् । भग. ८३ । समित: भाषासमितः ।। पं काष्ठम् । जं० प्र० ३६२ । बाचा• ३९६ । मण्डकः । पिण्ड ८३ ।
समीकरणया-समकरणाय । प्रज्ञा०६०२। समियदसण-शमितदर्शन: शमितं दर्शनं प्रस्तावन्निध्या- समीरिअ-समीरितं प्रेरितम् । दश० २३८ । स्वात्मक येन सः, सम्यक् इतं-गतं जीवादिपदार्थेषु समीहिए-समीहितः कल्पितः । उत्त० २७४ । दर्शन-दृष्टिरस्येति सम्यष्टिः सन् समितदर्शनः । उत्त० |
आवश्यम् । ज्ञ. १८६ । समुदान२६४ । समितदर्शनः-सम्यग इतं-गतं -दर्शनं यस्य स| उचितभिक्षालब्धम् । दश० २५३ । समितदर्शन:, सम्यग्दृष्टिरित्यर्थः । आचा. २४३ ।। समुआणचारिया-समुदानचर्या बनेकत्र याचिसमिक्षापर. शमित-उपशमं नीतं दर्शन-दृष्टिानमस्येति शभितदर्शनः, णम् । दश• २००। उपशानाध्यवसाय इत्यर्थः । आचा० २५६ ।
समुइ-प्रकृतिः । बृ. प्र. २९५ अ समिया-कमिनो भावः शमिता-समता । भाचा० २६२ ।। समुइ-देशीषचनस्वादभ्यासः । वृ० प्र० २२० आ । सम्यक् समिता पा समोऽस्याऽस्नीति शमी तद्भावः शपिता - स्वमावः । व्य० दि० २१६ बा । . बाचा, २०५। सम्पक प्रतिपन्नाः । आच० १८७ । समुइओ-व्यासः । महा० । समिता, गोधूमम् । जं० प्र० १०५। समितयः, अभ्य. समुइय-समुदितं, सम्पप्रकारेण उदयं आतम् । न्तरादिपर्षदः । जं.प्र. २७८ । सम्यगिति प्रशंपार्थों प्र० १७५ । निपातस्तेन सम्यक् त ध्याकर्तुं वर्तन्ते अविपर्यासास्त समुक्कसति-समुत्कर्षति समुत्कर्ष याति । बाय. ३६॥ इत्यर्थः, समचतीति वा सम्यञ्चः, समिता वा सम्यक् | समकसे-सतस्कर्षति पर्वमायाति । २०२६८ ।
(१०६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org