Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 110
________________ सासवा ] अल्पपरिचितसेद्धान्तिक शब्दकोषः, मा० ५ प्रच्छादानपटः । जं० प्र० २३६ । समासवा आश्रवति ईषत्क्षरति जल यैस्ते अश्रवा:सुक्ष्मरन्ध्राणि सन्तो विद्यमाना सदा वा सर्वदा शतसङ्ख्या वाऽऽश्रया यस्यां स सदाश्रवः शताश्रवा वा । भग० ८३ । सासुक्ख - सदासौख्य: - अपवर्गों नित्यसुखः । आव ८५२ । सरंढ-भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । भुजपरिसर्पः तिर्यगयोनिकः । जीवा ० ४० । सरं शरम्ब:- भुजपरिसर्पविशेषः । प्रश्न | सर-स्वर:- गाम्भीर्यादिगुणोपेतः । उत्त० ४८६ । स्वर:शब्दः षड्जादि ठाणा ० ४२७ । स्वर:- शिवादिरुतरूपः । उत्त० ४१७ । स्वरं जीवाजीवादिकाश्रित स्वरस्वरूपफलाभिधायकं शास्त्रम् । सम० ४९ । सरःस्वतः सम्भवो जलाशय विशेषः । प्रश्न० १३४ । गोशालकशतके गोशालकेन प्ररुपितकालविशेषः । भग० ६७४ । केवलं दुस्वावकीर्णसरः । प्रज्ञा० ७२ । सरः- स्वयं सम्भूतजलाशय विशेषः । भग० २३८ । सरः । प्रश्न० ८ । सरः- केवलं पुष्पप्रकरवद्विप्रकोणं सरः । प्रज्ञा० २६७ । सय- स्वयंसम्भूतो जलाशय विशेषः । अनु० १५९ । सरा-स्वभावजो जलाशयविशेषः । १६० । सरः- स्वभावनिष्पन्नम् । उपा० १० । ठाणा० ८६ । स्वरः - सकल जनादेयस्व प्रकृतिगम्भीरत। दिगुणालकुतो ध्वनिः । अनु० १५८ | पर्वगविशेषः । प्रज्ञा० ३३ । स्वरः - शब्दः षडजादिर्वा । प्रभ० ८२ । सरक: गुडघातकीसिद्धं मद्यम् । प्रश्न० १६३ | स्वरं - स्वरविषयम् । आव ६६ । एवं महापमाण सरं । नि० चू० द्वि० ७० आ । सरः स्वयं सम्भूत जलाशय विशेषः । भग० ३७३ । जलाशयविशेषः । ज्ञाता० ६३ । शर:- बाणः । ज्ञाता० २३०। प्रश्न० सरअ शरक: निर्भश्थनकाष्टः । भग० ५२० । सरऊ - महानदी । ठाणा ० ४७७ । सरओ- अविणासिदब्बं चिरमवि अच्छइ न विणस्सर 'सो नि० चू० प्र० २६९ आ सरकंचुओ-सरकञ्चुकः । नंदी | सरक-वंशमयच्छिक्का शिक्काकृतिः । जीवा० २६६ सरवख - सरजस्क:- कापालिकः । ओघ० १३५ । सरज Jain Education International [ सरणं स्कलिङ्गः भौतलिङ्गः । आव ६२८ । भस्म । ओघ० १३३ । सरजस्क:- शैवः । विशे० ४८२ । सरजस्कंपृथ्वी रजोऽत्रगुण्ठितम् । दश० २२८ । सरजस्कं भस्म । पिण्ड० १६ । सरजस्क:- क्षारः । बृ० द्वि० २७३ अ । पंसू । दश चू० ६८ । सरजस्कं प्रतिश्लक्ष्णतया भस्मकाम् । पिण्ड० १४६ । सरक्खखरंडिय-स्वभस्मखरष्टितम् । आव० ३११ । सरकखग - सरजस्क: भोताः । श्रोष० ८६ । सरक्खसूई - स रक्षासूची, रक्षा सूची चेत्यर्थः । पिण्ड० १७ । सरक्खा - कापालिकादयः । बृ० द्वि० २५४ मा । रक्खा । नि० चू० प्र० ३५७ या । सर क्खि-सरजस्क:- सरक्षाको वा । पिण्ड० २१ । सरग-सरगं - शरकाभिः कृतं सूर्यादि | आचा० ३५७ । शरकः । ज्ञाता० २२ । शरकं शरप्रतिप्रकृतितीक्ष्णमुखमग्न्युत्पादक काष्ठविशेषम् । जं० प्र० ३६२ । निरय० २७ । सरक:- मदिरापात्रम् । जं० प्र० १०१ । सरजस्कः मतविशेषः । आचा० ३२१ । मतविशेषः । आचा० ४०३ | शेवाः । आव० ५९ । सरजस्कपीणिपादत्व - चतुदशममसमाधिस्थानम् । प्रभ० १४४ । सरड - सरट :- जन्तुविशेष: । आव० ४१८ । मस्टोदाहरणं पपातिकबुद्धी दृष्टान्तः । नंदी० १५२ । शरटः । आव० ७११ । सरदः - कृकलाशः । प्रश्न० ८ । सरटः । आव० ६४६ । भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । सरट:कृकलाशः । बोध० १२६ । सरेडीभूतं मामम् । नि० चू० द्वि० १२६ अ । सरडु - सलादुः कोमलम् । पिण्ड० १६ । सरडुफल - प्रबद्धास्थिकफलम् । बृ० प्र० १६३ अ । सडूथ - सरट - अबद्धास्थिकफलम् बृ० प्र० १७९ आ । सरणं उवस्सए ठाणं । दश० चू० ५१ । शरणं त्राण मज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणम् । सम० ४ । शरणं - संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारुमध्यवसानम् । राज० १०९ । गमनम् । ज्ञाता ० ७१ । शरणं तृणमयावरिकादि । अनु० १५९ । शरणं ( ११०७ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316