________________
सासवा ]
अल्पपरिचितसेद्धान्तिक शब्दकोषः, मा० ५
प्रच्छादानपटः । जं० प्र० २३६ ।
समासवा आश्रवति ईषत्क्षरति जल यैस्ते अश्रवा:सुक्ष्मरन्ध्राणि सन्तो विद्यमाना सदा वा सर्वदा शतसङ्ख्या
वाऽऽश्रया यस्यां स सदाश्रवः शताश्रवा वा । भग० ८३ । सासुक्ख - सदासौख्य: - अपवर्गों नित्यसुखः । आव ८५२ । सरंढ-भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । भुजपरिसर्पः तिर्यगयोनिकः । जीवा ० ४० । सरं शरम्ब:- भुजपरिसर्पविशेषः । प्रश्न | सर-स्वर:- गाम्भीर्यादिगुणोपेतः । उत्त० ४८६ । स्वर:शब्दः षड्जादि ठाणा ० ४२७ । स्वर:- शिवादिरुतरूपः । उत्त० ४१७ । स्वरं जीवाजीवादिकाश्रित स्वरस्वरूपफलाभिधायकं शास्त्रम् । सम० ४९ । सरःस्वतः सम्भवो जलाशय विशेषः । प्रश्न० १३४ । गोशालकशतके गोशालकेन प्ररुपितकालविशेषः । भग० ६७४ । केवलं दुस्वावकीर्णसरः । प्रज्ञा० ७२ । सरः- स्वयं सम्भूतजलाशय विशेषः । भग० २३८ । सरः । प्रश्न० ८ । सरः- केवलं पुष्पप्रकरवद्विप्रकोणं सरः । प्रज्ञा० २६७ । सय- स्वयंसम्भूतो जलाशय विशेषः । अनु० १५९ । सरा-स्वभावजो जलाशयविशेषः । १६० । सरः- स्वभावनिष्पन्नम् । उपा० १० । ठाणा० ८६ । स्वरः - सकल जनादेयस्व प्रकृतिगम्भीरत। दिगुणालकुतो ध्वनिः । अनु० १५८ | पर्वगविशेषः । प्रज्ञा० ३३ । स्वरः - शब्दः षडजादिर्वा । प्रभ० ८२ । सरक: गुडघातकीसिद्धं मद्यम् । प्रश्न० १६३ | स्वरं - स्वरविषयम् । आव ६६ । एवं महापमाण सरं । नि० चू० द्वि० ७० आ । सरः स्वयं सम्भूत जलाशय विशेषः । भग० ३७३ । जलाशयविशेषः । ज्ञाता० ६३ । शर:- बाणः । ज्ञाता० २३०।
प्रश्न०
सरअ शरक: निर्भश्थनकाष्टः । भग० ५२० । सरऊ - महानदी । ठाणा ० ४७७ । सरओ- अविणासिदब्बं चिरमवि अच्छइ न विणस्सर 'सो नि० चू० प्र० २६९ आ सरकंचुओ-सरकञ्चुकः । नंदी | सरक-वंशमयच्छिक्का शिक्काकृतिः । जीवा० २६६ सरवख - सरजस्क:- कापालिकः । ओघ० १३५ । सरज
Jain Education International
[ सरणं
स्कलिङ्गः भौतलिङ्गः । आव ६२८ । भस्म । ओघ० १३३ । सरजस्क:- शैवः । विशे० ४८२ । सरजस्कंपृथ्वी रजोऽत्रगुण्ठितम् । दश० २२८ । सरजस्कं भस्म । पिण्ड० १६ । सरजस्क:- क्षारः । बृ० द्वि० २७३ अ । पंसू । दश चू० ६८ । सरजस्कं प्रतिश्लक्ष्णतया भस्मकाम् । पिण्ड० १४६ । सरक्खखरंडिय-स्वभस्मखरष्टितम् । आव० ३११ । सरकखग - सरजस्क: भोताः । श्रोष० ८६ । सरक्खसूई - स रक्षासूची, रक्षा सूची चेत्यर्थः । पिण्ड० १७ । सरक्खा - कापालिकादयः । बृ० द्वि० २५४ मा । रक्खा । नि० चू० प्र० ३५७ या ।
सर क्खि-सरजस्क:- सरक्षाको वा । पिण्ड० २१ । सरग-सरगं - शरकाभिः कृतं सूर्यादि | आचा० ३५७ । शरकः । ज्ञाता० २२ । शरकं शरप्रतिप्रकृतितीक्ष्णमुखमग्न्युत्पादक काष्ठविशेषम् । जं० प्र० ३६२ । निरय० २७ । सरक:- मदिरापात्रम् । जं० प्र० १०१ । सरजस्कः मतविशेषः । आचा० ३२१ । मतविशेषः । आचा० ४०३ | शेवाः । आव० ५९ । सरजस्कपीणिपादत्व - चतुदशममसमाधिस्थानम् । प्रभ०
१४४ ।
सरड - सरट :- जन्तुविशेष: । आव० ४१८ । मस्टोदाहरणं
पपातिकबुद्धी दृष्टान्तः । नंदी० १५२ । शरटः । आव० ७११ । सरदः - कृकलाशः । प्रश्न० ८ । सरटः । आव० ६४६ । भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । सरट:कृकलाशः । बोध० १२६ ।
सरेडीभूतं मामम् । नि० चू० द्वि० १२६ अ । सरडु - सलादुः कोमलम् । पिण्ड० १६ । सरडुफल - प्रबद्धास्थिकफलम् । बृ० प्र० १६३ अ । सडूथ - सरट - अबद्धास्थिकफलम् बृ० प्र० १७९ आ । सरणं उवस्सए ठाणं । दश० चू० ५१ । शरणं त्राण मज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणम् । सम० ४ । शरणं - संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारुमध्यवसानम् । राज० १०९ । गमनम् । ज्ञाता ० ७१ । शरणं तृणमयावरिकादि । अनु० १५९ । शरणं ( ११०७ )
For Private & Personal Use Only
www.jainelibrary.org