________________
सरणद]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ सरस
संसारकान्तारयतानामतिप्रबलरागादिपीडितानां समा- ७८ । श्वसनस्थानकल्पं, तत्त्वचिन्तारूपमध्य व सानम् । जीवा० सरपंतिय-सर:पक्तिः । आचा० २८२ । २५५ । शरणम् । जीवा० २६९ । शरणं तृणमयम । सरपंतिया-बहूनि सराणि एक पल्या व्यवस्थितानि
१०७ । शरणं-आश्रयः । आव ५७१ । सर:पङक्तिस्ता पङस्त्यः सर:पङकत्यः । प्रज्ञा०७२ । सर:शरणम् । प्रश्न० ८ । शरण-आश्रयः । उत्त० ६५ । पङ्क्तिका-सरसा पद्धतिः । ज्ञाता० ६३ । शरण-स्मरणम् । ओप० २२ । शरणं-तृणमयावसरि- सरपंती-एगं महाप्रमाणं सरं, ताणि चेव बहूणि पंतीतिकादिकम् । भग० २३८ ।
याणि पत्तेय बहुजुत्ताणि सरपंती। नि० चू० द्वि०७० सरणद-सरण-संसारकामतारगतानामतिप्रबल रागादिपीडि- मा। तानां समाश्वसनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं ददा-सरभ-शरभः आटब्यमहाकायः । भग० ५४२ । सरमःतीति शरणदः । जीवा. २५६ ।
परासरः । प्रश्र. २१ । शरभः-अष्टापदः । जं. प्र. सरणदए-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं, ४३ । द्विखुरविशेषः । प्रज्ञा० ४५ । सरभः-परासरः । तच्च परमार्थतो निर्वाणं, तद्दयत इति शरणदयः । सम० मग ४७८ । सरभ:-महकाय आटव्यपशुविशेषः, परासर ४ । शरणं-त्राणं नानाविधोपद्रवोपद्रतानां तद्रक्षास्थानं, यो हस्तिनमपि पृष्ठे समारोपर्यात । प्रभ. ७ । परान तच्च परमार्थतो शरण दयः-निर्वाणदायकः महावीरः । सर:-द्विखुरश्चतुष्पदविशेषः । जीवा० ३८ । सरमःभग० ७ ।
आटब्धमहाकायपशुः । राज. ३६ । सरणाए-शरणाय -निभयंस्थित्यर्थम् । आचा० १०८।। सरभस-सहर्षम् । ज्ञाता० १६५ । सरण शरणे साधुः शरण्यः, रागादिपरिभूताश्रितसत्व. सरमंडल-स्वरमण्डल-षड़जादिस्वरसमूहम् ठाणा० ३६७। वत्सलः रक्षको वा । आव० ५८२ ।
ठाणा० ३९४ । स्वरमण्डलं-षड्जादिस्वरसमूहम् । अनु० सरते शरद । सूर्य० २०९ । सरत्यभ-शरस्तम्बः । आव० ३५१ ।
सरम(ग)यं- ज्ञाता० ३८ । सरद-शरत-मार्गशीर्षादिः । भग, ४६१ । कात्तिकमार्ग
सरमह । आचा ३२८ । शीर्षों । ज्ञाता १६ ।
सरमाण-स्मरन् चिन्तयन् । ज्ञाता० १६५ । सरदहतलायपोसणया-सरोह्रदरड गशोषगता, चतुर्दशमं सरय-शरत्-कातिकमार्गशीषौं । ज्ञाता०६३ । कादानम् । माव. २६ ।
सरल-वलयविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । सरदुअ-बद्धट्टियं । नि० चू. द्वि० १५७ आ।
भग ८०३ । सरल:-देवदारुः । ६० प्र०९८ । सरदुप्फल-तरुण अवट्टियं वा भाव कोमलं वा स. सरलक्खण-स्वरलक्षणं कालस्वरगम्भीरस्वरादिकम् । दुप्फल भणति । नि. चू० द्वि० १४२ अ ।
सूत्र. ३१८ । सर 'ति-पतिभिर्व्ययस्थापितानि सरांसि ।अनु० १५६।। सरलमनस्क-औत्पातिक्या दृष्टान्तः । नंदी० १५७ । ठाणा० ८६ । एकैकपङ्क्त्या व्यवस्थितानि सरांसि यत्र सरलवण-वनविशेषः । जोवा० १४५ । सा सर:पङ्क्तिः । प्रज्ञा० २६७ । सर:पङ्क्तिः । भग० सरवण-सन्निवेशविशेषः । आव० १९९। सन्निवेशविन २३८ ।
शेषः । भग० ६६० । सरपंतिओ-बहूनि केवल केवलानि पुष्पाकीर्णकानि सरांसि | सरस रुधिरप्रधानं यद्गजचर्म । ज्ञाता० १३४ । अभिएकपल्या व्यवस्थितानि सरःपङ्क्तः सललितास्ता बहव्यः | मानरसोपेतम् । ज्ञाता. १६६ । सरसः-सरच्छायः । सर:पात्यः, तथा येषु सरःषु पङ्क्तया व्यवस्थितेषु जीवा० २२७ । रक्तचन्दनः । जं० प्र० ७६ । शृङ्ग कूपोदक प्रणालिकया संच ति सा सरःपङ्क्तिः । राज० । रसोपेतं निम्हपतो वा स्वो रसो यत्र सत् । मो..
( १९०८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org