________________
सरसपउम ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सरिष्यति
१४ । उक्कुट्ठो । नि० चू० प्र० ५५ आ । आर्द्रम् ।। तृतीयाऽग्रमहिषी । मग० ५०५ ।। प्रज्ञा० ९१ ।
सरस्सती-गीतरतीन्द्रस्य चतुर्थाऽयमहिषी। ठाणा० २०४। सरसपउम-सरसपा-सरसमुखस्थगन कमलः । ज्ञाता० धर्मकथायां पश्चमवर्गऽध्ययनम् । ज्ञाता० २५२ ।
सरस्सर-अनुकरणशदः । ज्ञाता० २१६ ।। सरसव हिय - सरसं-भिमान र मोपेतं वधितो-हतो यः । सरहस्स-सरहस्य:-ऐम्पर्य युक्तः । ज्ञाता० ११० । ज्ञाता. १६६। ।
सरा-स्वरा: शब्दविशेषाः । ठाणा० ३६४ । स्वरान् । सरसर-अनुकरणशब्दः तेन तादृशं शब्द कुर्वाणो कपाटो। ठाणा० ३९७ । शुद्धाः केवला व्यञ्जनरहिता अप्यका. जं० प्र० २२४ ।
रादयः स्वराः स्वयमेव स्वरन्ति-शब्दयन्ति विष्णुप्रमुखं सरसरपंतिआ-एकस्मात्सरमोऽन्यत्र ततोऽपि अन्यत्र क- | वस्तु व्यञ्जनानि चैते संयुक्ताः सन्तः स्वरयन्ति-उदा पाटसञ्चारकेनोदक सञ्चरति यत्र सा सरःसर:पक्तिः ।। रणयोग्यानि कुर्वन्ति यतः तेन कारणेन स्वरा भवन्त्येते। अनु० १५६ ।
विशे. २५५ । सरसरपंतिय-सरःसर:पतित-परस्परस लग्नसरः । मा- सरागसंजय-सरागसंयत:- अक्षीणानुपशान्तकषाया। प्रज्ञा. चा० ३८२ ।
३४० । सरसरपंतिया-यासु सर:पतितः एकस्मात्सरसोऽन्यस्मि- | सराव-शवम् । आचा० ३५७ । नन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं संचरति तासु बहु. सरासण-शरासनं-धनु । भग० १९३ । शराबश्यन्तेविधास्तरुपल्लवाः प्रचूराणि पानीयतृणानि च यस्य भोग- क्षिप्यन्तेऽस्मिन्निति शरासन:-इषधिः । जीवा० २५६। तया स तथा । ज्ञाता० ६७ । येषु सरस्सु पङ्क्त्या शरासनं - इषुधिः । राज० ११५ । व्यवस्थितेषु कूपोदक प्रणालिकया सञ्चरति सा सर सर:- सरासणपट्रिए-शरासनपट्टिका धनुर्दण्डः। जं० प्र०२१६॥ पङ्क्तिः । जीवा० १९७ । सर:सर पक्तिका-सरा- शरासनपटिका-धनुर्दण्डो, बाहुपट्टिका । भग० ३१८। क्तिषु एकमरसः अन्यस्मिन् अन्यस्मादन्यत्र सर्वसंचारक- . सरासणपट्टिया-शरासनपट्टिका-धनुर्यष्टिः । अयवा सरापार केनोदक संचरति सा सरासर:पक्तिकाः । भयः २३८ । सनपट्टिका धनुर्धरप्रतीता । भग० १६३ । येषु मर:सु पङ्घत्या व्यवस्थितेषु कुपोदकं प्रणालिकया सरासणपट्टी-शरासनपट्टिका-धनुर्यष्टि हुदण्डिका वा । संचरनि सा सरासर:पङ्क्तिः ता बह्वः सर:पर पडवीपा० ४७ । क्तयः । प्रज्ञा० ७२ । येषु सरस्सु पङ्क्त्या व्यवस्थितेषु सरासणवट्टिया-शरासनं-धनुस्तल्लक्षणा पट्टिका, अथवा कूपोटकं प्रणालिकया सञ्चरनि सा । प्रज्ञा० २६७ । शरासनपट्रिका । ज्ञाता० ८५ । यत्रैक स्मात्स 'सोऽन्य स्मिनु अन्यस्मादन्यत्र सञ्चारकपार..सरासन-इषुधिः । जीवा० ३५६ । के नोदकं सञ्चरति सा सरासर:पङक्तिकाः। प्रभ० १६० ।।
मा-सरिकागुल्मा । जं प्र० ३३९ । सरसरपंती-ताणि चेव बहूणि अन्नोनकवाडसंज्जुताणि । सरिओ-सृतः । आव० २६२ ।। नि० चू० द्वि० ७० आ ।
सरिक्ख-सरजस्क: । ओघ. २१५ । सरसि-सरसी-महत्सरः । औप० ९३ ।
| सरित्तए-सहत्वक् सदृशच्छवी । भग. ९४ । सरसिगाल-अलर्कशृगालः । मर० ।
सरित्तया-सदृशच्छवी । ज्ञाता. ३९ । सरस्य:-महंति सरांसि । ओघ० १५९ ।
सरिवन्न-तुल्यवर्णः । आव० ४४३ । सरस्वती-वापीनाम । जं. प्र. ३७०। ज्ञाताधर्मकथा- सारयं-सरातोऽतिसरियं । नि० चू० प्र० २५४ था। टीकायां टीकाकर्तृकृतनमस्कारा। ज्ञाता. २५३ । मुक्तावली । प्रभ०७० । सरस्सई-सरस्वती धनावहराज्ञी। विपा० १४ । गीतरतेः । तरिष्यति-पूतिर्भविष्यति । पिण्ड० ८८ ।
. ( १९०६)
ना
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org