Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 111
________________ सरणद] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ सरस संसारकान्तारयतानामतिप्रबलरागादिपीडितानां समा- ७८ । श्वसनस्थानकल्पं, तत्त्वचिन्तारूपमध्य व सानम् । जीवा० सरपंतिय-सर:पक्तिः । आचा० २८२ । २५५ । शरणम् । जीवा० २६९ । शरणं तृणमयम । सरपंतिया-बहूनि सराणि एक पल्या व्यवस्थितानि १०७ । शरणं-आश्रयः । आव ५७१ । सर:पङक्तिस्ता पङस्त्यः सर:पङकत्यः । प्रज्ञा०७२ । सर:शरणम् । प्रश्न० ८ । शरण-आश्रयः । उत्त० ६५ । पङ्क्तिका-सरसा पद्धतिः । ज्ञाता० ६३ । शरण-स्मरणम् । ओप० २२ । शरणं-तृणमयावसरि- सरपंती-एगं महाप्रमाणं सरं, ताणि चेव बहूणि पंतीतिकादिकम् । भग० २३८ । याणि पत्तेय बहुजुत्ताणि सरपंती। नि० चू० द्वि०७० सरणद-सरण-संसारकामतारगतानामतिप्रबल रागादिपीडि- मा। तानां समाश्वसनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं ददा-सरभ-शरभः आटब्यमहाकायः । भग० ५४२ । सरमःतीति शरणदः । जीवा. २५६ । परासरः । प्रश्र. २१ । शरभः-अष्टापदः । जं. प्र. सरणदए-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं, ४३ । द्विखुरविशेषः । प्रज्ञा० ४५ । सरभः-परासरः । तच्च परमार्थतो निर्वाणं, तद्दयत इति शरणदयः । सम० मग ४७८ । सरभ:-महकाय आटव्यपशुविशेषः, परासर ४ । शरणं-त्राणं नानाविधोपद्रवोपद्रतानां तद्रक्षास्थानं, यो हस्तिनमपि पृष्ठे समारोपर्यात । प्रभ. ७ । परान तच्च परमार्थतो शरण दयः-निर्वाणदायकः महावीरः । सर:-द्विखुरश्चतुष्पदविशेषः । जीवा० ३८ । सरमःभग० ७ । आटब्धमहाकायपशुः । राज. ३६ । सरणाए-शरणाय -निभयंस्थित्यर्थम् । आचा० १०८।। सरभस-सहर्षम् । ज्ञाता० १६५ । सरण शरणे साधुः शरण्यः, रागादिपरिभूताश्रितसत्व. सरमंडल-स्वरमण्डल-षड़जादिस्वरसमूहम् ठाणा० ३६७। वत्सलः रक्षको वा । आव० ५८२ । ठाणा० ३९४ । स्वरमण्डलं-षड्जादिस्वरसमूहम् । अनु० सरते शरद । सूर्य० २०९ । सरत्यभ-शरस्तम्बः । आव० ३५१ । सरम(ग)यं- ज्ञाता० ३८ । सरद-शरत-मार्गशीर्षादिः । भग, ४६१ । कात्तिकमार्ग सरमह । आचा ३२८ । शीर्षों । ज्ञाता १६ । सरमाण-स्मरन् चिन्तयन् । ज्ञाता० १६५ । सरदहतलायपोसणया-सरोह्रदरड गशोषगता, चतुर्दशमं सरय-शरत्-कातिकमार्गशीषौं । ज्ञाता०६३ । कादानम् । माव. २६ । सरल-वलयविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । सरदुअ-बद्धट्टियं । नि० चू. द्वि० १५७ आ। भग ८०३ । सरल:-देवदारुः । ६० प्र०९८ । सरदुप्फल-तरुण अवट्टियं वा भाव कोमलं वा स. सरलक्खण-स्वरलक्षणं कालस्वरगम्भीरस्वरादिकम् । दुप्फल भणति । नि. चू० द्वि० १४२ अ । सूत्र. ३१८ । सर 'ति-पतिभिर्व्ययस्थापितानि सरांसि ।अनु० १५६।। सरलमनस्क-औत्पातिक्या दृष्टान्तः । नंदी० १५७ । ठाणा० ८६ । एकैकपङ्क्त्या व्यवस्थितानि सरांसि यत्र सरलवण-वनविशेषः । जोवा० १४५ । सा सर:पङ्क्तिः । प्रज्ञा० २६७ । सर:पङ्क्तिः । भग० सरवण-सन्निवेशविशेषः । आव० १९९। सन्निवेशविन २३८ । शेषः । भग० ६६० । सरपंतिओ-बहूनि केवल केवलानि पुष्पाकीर्णकानि सरांसि | सरस रुधिरप्रधानं यद्गजचर्म । ज्ञाता० १३४ । अभिएकपल्या व्यवस्थितानि सरःपङ्क्तः सललितास्ता बहव्यः | मानरसोपेतम् । ज्ञाता. १६६ । सरसः-सरच्छायः । सर:पात्यः, तथा येषु सरःषु पङ्क्तया व्यवस्थितेषु जीवा० २२७ । रक्तचन्दनः । जं० प्र० ७६ । शृङ्ग कूपोदक प्रणालिकया संच ति सा सरःपङ्क्तिः । राज० । रसोपेतं निम्हपतो वा स्वो रसो यत्र सत् । मो.. ( १९०८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316