Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ समण ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ समणवणीमत %3 खिद्यत इति साधुः । उत्त० २९२ । श्रमण:-शाक्यादिः। दश० ८३ । श्रमणः तपसि । आचा० ३.७ । महावीर. पोष. २२३ । श्रमणः-पाखण्डिकः । आचा० १८५ । विभो म । आचा. ४२२ । श्रमणः- यथोक्तकारी । शमनं- औषधम् । व्य० प्र. प्र.६१ अ । श्रपण:- सूत्र. ४२५ । श्रमण:-परिव्राजकविशेषः । सूत्र. ३ । श्राम्यति-तपस्यति इति श्रमणः, प्रव्रज्यादिवसादारभ्य | श्रमण:-उरगसम:-परकृतविलनिवासिस्वादाहारानास्वादसकलसावद्ययोगविरती गुरूपदेशादन शनादियथाशक्त्याss नात्संयमकदृष्ठित्वाच्च, गिरिसमः-परिसहपवनः कम्प्यत्व त, प्राणोपरमात्तपश्चरति । दश० २३ । श्राम्यतीति श्रनण: ज्वलन समः-तपस्तेजः प्रधानत्वात् तृणादिष्विव सूत्रार्थेष्व. सममना वा । मूत्र. २९८ । श्रमण:-निग्रंथादिः । तृप्तिः, एषणायःशनादौ चाविशेषप्रवृत्तरिति, सागरसमो सूत्र. ३९। समिति-ममतया शत्रुपित्रादिष्वणति प्रवतंत गम्भीरत्वाज्ज्ञानादिरस्नाकरत्वात् स्वमर्यादानतिकम च्च, इति समणः । श्रमयति-तपस्यतीति श्रमणः । सह मनपा नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुणसप:-अप. शोभतेन निदानपरिणामलक्षणापरहितेन च चेतसा वर्तत वर्गफलाथिसत्वशकुनालथत्वात् वासीचन्दनकरूपत्वाच्च, इति समना, तथा समान-स्वजनपरजनावूि तुल्यं मनो भ्रमरसमः-अनियतवृत्तित्वात, मृगसम-संसारभयोद्विग्न. यस्य स समना । ठाणा० २८२ । श्रपयि-तपसा खिद्यत स्वात, धरणिसम:-सर्वस्वेदसहिष्णुत्वात्, जलरूहसमा इतिकृत्वा श्रमणः । समं तुल्यं मित्रादिणु मन:-अत:- कामभोगोद्भवत्वेऽपि पङ्कजलाम्यामिव तदूर्ववृत्तः, रविकरणं यस्य स समनाः सवत्र वासीचन्दन कल्पः । सूत्र समः धर्मास्तिकायादिलोकमधिवृत्य विशेषेण प्रकाशकत्वात्, २६३ । नास्ति यस्य कश्चित द्वेष्यः प्रियो वा सर्वेष्वेव पवनसमः-अप्रतिबद्धविहरित्वात्, इत्थमुरुगादिसमश्च यतो जीवेषु यः सः सम् अणति-गच्छति इति समणः । भवति ततः श्रमणः । दश. ५ । श्रमणः निग्रन्थ:बाव०१६६ । श्रमणा-तीथिक: बाल इव रागद्वेषकलित।। शाक्यादि।। दश० १७३ । शमनं-चिकित्सा । आव० सूत्र० ३८३ । सममनाः नास्ति तस्य कश्चिद द्वेष्या प्रियो ६१० । सभावम् । प्रभ० १३६ । श्रमण:-साघुः । वा सर्वेष्वेव जीवेषु तुल्यमनस्त्वात, एतेन भवति भग. १४१ । श्राम्यति तपस्पति इति श्रमणः । दश. सममनाः, समं मनो यस्येति सममनाः । दश. ८३ । ८२ । धाम्यति तपस्यति इति श्रमणः । प्रवृज्यादिव. शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनः । आव. सादारम्य सकलावद्ययोगविरतो गुरुपदेशादनशनादि ३६५ । श्रमण:-निर्ग्रन्थः । सूत्र० १४३ । श्रमणः यथाशक्तयाऽऽप्राणोपरमात्तपश्चरति “यः समः सर्वभूतेषु, व्रती। (१) ६०। श्रमण: सममनस तथाविधवधेऽपि धर्म त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा श्रमणोऽसो प्रति प्रहितचेतता । उत्त० ११४ । श्रमण:-साधुः ।। प्रकीर्तितः ।" दश. २३ । भग० १४० । श्रमण:-वृद्धावासः । बाव. ७९३ । | समणग-श्रमणकः । आव० ५५८ । 'श्रम तपसि खेदे च' ति वचनात् श्राम्यति-तपस्यतोति - समणधम्म-श्रमणधर्म:-साधुधर्मः क्षान्त्यादिकः । आव , श्रमणः, अथवा स: शोभनेन मनसा वत्तंत इति समना:, ५७२ । शोभनत्वं च मनसो व्याख्यात स्तव पस्तावात्, मनोमात्र- समणपडिलेहिया श्रमणप्रतिलेखिता । दश ४८ । दश. सत्त्वस्यास्तत्वात् संगतं वा-यथा भवत्येवमणति-भाषते | चू० २३ । समो वा सर्वभूतेषु सनु अणति अनेकार्यत्वासातूनां प्रवर्तत समणभूए-श्रमणो-निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानुकरणात स श्रम. इति श्रमणः । भग. ७ । योऽनिश्रितादिगुणायुक्तः, दान्तः णभूतः, साधुकल्प , एकादशमी श्रद्धप्रतिमा । सम० शुद्धो द्रव्यभूतो निष्प्रतिकमंतया व्युत्सृष्टकायः सः श्रमणः ।। १९ । श्रमणभूत:-श्रावकस्वैकादशमी प्रतिमा । आव० सूत्र. २६४ । श्रमणः ततः श्रमणो यदि सपना:, द्रव्यमनः प्रात्य, भावेन च यदि न भवति पापमनाः, । समणभूओ-अनुभूतवान् । सं० । स्वजने च बने च समः समश्व मानापमानयोरिति श्रमणः। समणवणीमत-श्रमणा:-पञ्चषा-नियन्याः शाक्यास्तापसा (१०६०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316