________________
समण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ समणवणीमत
%3
खिद्यत इति साधुः । उत्त० २९२ । श्रमण:-शाक्यादिः। दश० ८३ । श्रमणः तपसि । आचा० ३.७ । महावीर. पोष. २२३ । श्रमणः-पाखण्डिकः । आचा० १८५ । विभो म । आचा. ४२२ । श्रमणः- यथोक्तकारी । शमनं- औषधम् । व्य० प्र. प्र.६१ अ । श्रपण:- सूत्र. ४२५ । श्रमण:-परिव्राजकविशेषः । सूत्र. ३ । श्राम्यति-तपस्यति इति श्रमणः, प्रव्रज्यादिवसादारभ्य | श्रमण:-उरगसम:-परकृतविलनिवासिस्वादाहारानास्वादसकलसावद्ययोगविरती गुरूपदेशादन शनादियथाशक्त्याss नात्संयमकदृष्ठित्वाच्च, गिरिसमः-परिसहपवनः कम्प्यत्व त, प्राणोपरमात्तपश्चरति । दश० २३ । श्राम्यतीति श्रनण: ज्वलन समः-तपस्तेजः प्रधानत्वात् तृणादिष्विव सूत्रार्थेष्व. सममना वा । मूत्र. २९८ । श्रमण:-निग्रंथादिः । तृप्तिः, एषणायःशनादौ चाविशेषप्रवृत्तरिति, सागरसमो सूत्र. ३९। समिति-ममतया शत्रुपित्रादिष्वणति प्रवतंत गम्भीरत्वाज्ज्ञानादिरस्नाकरत्वात् स्वमर्यादानतिकम च्च, इति समणः । श्रमयति-तपस्यतीति श्रमणः । सह मनपा नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुणसप:-अप. शोभतेन निदानपरिणामलक्षणापरहितेन च चेतसा वर्तत वर्गफलाथिसत्वशकुनालथत्वात् वासीचन्दनकरूपत्वाच्च, इति समना, तथा समान-स्वजनपरजनावूि तुल्यं मनो भ्रमरसमः-अनियतवृत्तित्वात, मृगसम-संसारभयोद्विग्न. यस्य स समना । ठाणा० २८२ । श्रपयि-तपसा खिद्यत स्वात, धरणिसम:-सर्वस्वेदसहिष्णुत्वात्, जलरूहसमा इतिकृत्वा श्रमणः । समं तुल्यं मित्रादिणु मन:-अत:- कामभोगोद्भवत्वेऽपि पङ्कजलाम्यामिव तदूर्ववृत्तः, रविकरणं यस्य स समनाः सवत्र वासीचन्दन कल्पः । सूत्र समः धर्मास्तिकायादिलोकमधिवृत्य विशेषेण प्रकाशकत्वात्, २६३ । नास्ति यस्य कश्चित द्वेष्यः प्रियो वा सर्वेष्वेव पवनसमः-अप्रतिबद्धविहरित्वात्, इत्थमुरुगादिसमश्च यतो जीवेषु यः सः सम् अणति-गच्छति इति समणः । भवति ततः श्रमणः । दश. ५ । श्रमणः निग्रन्थ:बाव०१६६ । श्रमणा-तीथिक: बाल इव रागद्वेषकलित।। शाक्यादि।। दश० १७३ । शमनं-चिकित्सा । आव० सूत्र० ३८३ । सममनाः नास्ति तस्य कश्चिद द्वेष्या प्रियो ६१० । सभावम् । प्रभ० १३६ । श्रमण:-साघुः । वा सर्वेष्वेव जीवेषु तुल्यमनस्त्वात, एतेन भवति भग. १४१ । श्राम्यति तपस्पति इति श्रमणः । दश. सममनाः, समं मनो यस्येति सममनाः । दश. ८३ । ८२ । धाम्यति तपस्यति इति श्रमणः । प्रवृज्यादिव. शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनः । आव. सादारम्य सकलावद्ययोगविरतो गुरुपदेशादनशनादि ३६५ । श्रमण:-निर्ग्रन्थः । सूत्र० १४३ । श्रमणः यथाशक्तयाऽऽप्राणोपरमात्तपश्चरति “यः समः सर्वभूतेषु, व्रती। (१) ६०। श्रमण: सममनस तथाविधवधेऽपि धर्म त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा श्रमणोऽसो प्रति प्रहितचेतता । उत्त० ११४ । श्रमण:-साधुः ।। प्रकीर्तितः ।" दश. २३ । भग० १४० । श्रमण:-वृद्धावासः । बाव. ७९३ । | समणग-श्रमणकः । आव० ५५८ । 'श्रम तपसि खेदे च' ति वचनात् श्राम्यति-तपस्यतोति - समणधम्म-श्रमणधर्म:-साधुधर्मः क्षान्त्यादिकः । आव , श्रमणः, अथवा स: शोभनेन मनसा वत्तंत इति समना:, ५७२ । शोभनत्वं च मनसो व्याख्यात स्तव पस्तावात्, मनोमात्र- समणपडिलेहिया श्रमणप्रतिलेखिता । दश ४८ । दश. सत्त्वस्यास्तत्वात् संगतं वा-यथा भवत्येवमणति-भाषते | चू० २३ । समो वा सर्वभूतेषु सनु अणति अनेकार्यत्वासातूनां प्रवर्तत समणभूए-श्रमणो-निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानुकरणात स श्रम. इति श्रमणः । भग. ७ । योऽनिश्रितादिगुणायुक्तः, दान्तः णभूतः, साधुकल्प , एकादशमी श्रद्धप्रतिमा । सम० शुद्धो द्रव्यभूतो निष्प्रतिकमंतया व्युत्सृष्टकायः सः श्रमणः ।। १९ । श्रमणभूत:-श्रावकस्वैकादशमी प्रतिमा । आव० सूत्र. २६४ । श्रमणः ततः श्रमणो यदि सपना:, द्रव्यमनः प्रात्य, भावेन च यदि न भवति पापमनाः, । समणभूओ-अनुभूतवान् । सं० । स्वजने च बने च समः समश्व मानापमानयोरिति श्रमणः। समणवणीमत-श्रमणा:-पञ्चषा-नियन्याः शाक्यास्तापसा
(१०६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org