________________
समणविन्भंत
अल्पपरिचितसैद्धान्तिकशम्दकोषः, मा० ५
[ समतुरंगेमाण
गरिका आजीविकाश्चेति अनेऽपि तापसावनीपकादयः ।। उद्युक्तविहारी । आचा० ४०३ । ठाणा० ३४१ ।
समणुन्ना-समनोज्ञा-लोकसम्मताः उद्युक्तविहारिणः । समणविभंत-श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रम- आचा. २५० । समनोज्ञाः। आचा० ३५२ । समितिणविभ्रान्तः । आचा० २५४ ।
सङ्गता औत्सगिकगुणयुक्तत्वेनोचिता आचार्यादिप्तया समणसड्ड श्रमणश्राद्ध-चक्षुरिन्द्रियान्तर्दृष्टान्ते वसन्तपुरे | अनुज्ञा समनुज्ञा । ठाणा० १३९ । जिनदत्तसार्थवाहपुत्रः । आव० ३६६ ।
समणुपेहिन्जमाण-समनुप्रेक्ष्यमाणः अनुप्रेक्षया अर्थालोचनसमणसमयकेउ-श्रमणसमयके तुः, साधुसिद्धान्तचिह्नभूतः । रुपया । जीवा० २३६ । आव०८४७ ।
समणु बद्ध-समनुबद्धः-अविरहितः । प्रभ० ४१ । समगसेज-श्रमणशय्या-साधुवसतिः । आव० ७९५ । समणुवासिजाति-समनुबासयेद्-भावयेद्र ञ्जयेत् सम्यगसमणा-सह मनसा शोभनेन निदानपरिणामलक्षणपाप- अपुरागमनेनान्विति-यथोक्तानुष्ठानात्याश्चादात्मना समनुरहितेन च चेतसा वर्तत इति समनसः, तया समानं- वासयेद-अधिष्ठापयेद् । आचा० १११ । मनो येषां ते समनसः । ठाणा० २८२ । समना सम समणोवास-श्रमणोवाश्रयः साधुवसतिः । भग० २८१ । मनोऽस्येति भवति समं मनोऽस्येति निरुक्तविधिना समना। समणोवासओ-श्रमणोपासक:-श्रावकः । बाव. ८१८ । अनु० २५६ । श्रमाणा:-पञ्चधाः, निग्रंथाः शाक्यास्तपसासमणोवासग-श्रमणानु-साधूनुपास्ते इति श्रमणोपासकः
गैरिका आजीविकाश्चेति । ठाणा० ३४२ । शक्रदेवेन्द्र श्रावकः । ठाणा. २३६ । ' स्यानमहिषोनां राजधानी । ठाणा० २३१ ।
समणोवास्य-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवते इति समणाणुकया-धमणेभ्योऽनुकम्पा श्रमणानुकम्पा । दश.
श्रमणोपासकः । सूत्र० ३६६ ।
समण्णागत-समन्वागत:-समनुप्राप्तः समागमनं समन्वासमणी-प्रशमनः । आव २३६ ।
हारः । ठाणा० १५८ । समणुगम्ममाण-समनुगम्यमान:-जात्यन्तर्भावेन स्वत एव समण्णे इ-समन्वेति समनुच्छति । ज्ञाता० । १६५ । सुत्रतः । जीवा० १३६ ।
समतलपत्तिया-समतले द्वयोरपि भूवि विन्यस्तस्वात् पदेसमगुगाहि-समनुग्राह्यमावः परेण सूत्रत एव । जीवा० पादो यस्याः सा । ज्ञाता० २०९ ।
समता-समशत्रुमित्रता क्वचिदरक्तद्विष्टता वा । उत्त. समणुचिसिजमाण-समनुचिन्त्यमानः-तथा तथा तात्रयुः । २२५ । क्तिभिः । जीवा० १३६ ।
समताल-समास्ताला-हस्तताला उपचारात् तद्रवो यस्मि. समणुचिन्ना-समनुचीर्णा-आसेविता। प्रश्न० १.७ । स्तत्समतालम् । ठाणा० ३१६ । समतालम् । ज्ञाता. समगुण्ण-संभोतितो । नि० चू० प्र० २३७ अ । सम-] २८ । नोज्ञः-एकसामाचारीप्रतिबद्धः । पोष० १५६ । अणुमती। समताल पडकखेव- मुरजको सिकादिगीतोपकारकातोचाना नि० चू० द्वि० ६६ आ ।
ध्वनिः प्रत्युत्क्षेपः नतंकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समणुण्णा-पुरः कर्मकृतं गृह्णतामपकायविराधना अनुः । समो गीतश्वरेण तालप्रत्युत्क्षेपो यत्र तत् समतालप्रत्युमतिः । वृ० प्र० २८७ था । उज्जयविहारी। नि०० क्षेपम् । अनु० १२२ ।
प्र० १५१ आ। समनोज्ञा: एकसम्भोगिका आचार्याः । समतिच्छमाणो-समतिकामनी । ज्ञाता०१३३ । समव्य० प्र० ४८ मा । समनुज्ञा-तस्यैव साधोरनुज्ञा । | तिक्रान्ती । ज्ञाता० २१२ । ओध० ४४ ।
समतुरंगेमाण-समाश्लिष्यन् अन्योन्यमनुपविष्यन् । भग. समणुन्न-समनोज्ञः-साम्भोगिकः । ओघ० ५४ । समनोश:- भग० १६७ । समो-तुल्यो तुरङ्गस्य अश्वस्य समोरक्षेपणं
(१०६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org